首页 梵文大方广40华严经43.2

梵文大方广40华严经43.2

举报
开通vip

梵文大方广40华严经43.2rūpavareṇahu loki viśiṣṭā viśruta sarvadiśāsu guṇebhiḥ| prajñabalena na me sadṛśāsti sarvakalāratimāyavidhijñā||1||   prāṇaśatā bahu naikasahasrā ye mama prekṣiṣu rāgavaśena | nāpi ca rajyati mahya kumārā kasyacidantiki mānasu loke||2||   no ca mama pratihanya...

梵文大方广40华严经43.2
rūpavareṇahu loki viśiṣṭā viśruta sarvadiśāsu guṇebhiḥ| prajñabalena na me sadṛśāsti sarvakalāratimāyavidhijñā||1||   prāṇaśatā bahu naikasahasrā ye mama prekṣiṣu rāgavaśena | nāpi ca rajyati mahya kumārā kasyacidantiki mānasu loke||2||   no ca mama pratihanyati cittaṁ nāpyanunīyati kutraci sattve| nāpi ca me kvaci vairu na doṣaḥ sarvahite'bhirataṁ mama cittam||3||   yada mi tvamapi dṛṣṭa kumāro rūpabalapravaro guṇadhārī| tada indriya prīṇita sarve prīta mamo vipulā upajātā||4||   śuddhavirocanaratnasuvarṇā keśabhinīla suvallita tubhyam| subhrulalāṭa sunāsā eṣa nivedayamī tava ātmā||5||   varalakṣaṇadhāri sutejā kāñcanaparvatasaṁnibharūpaḥ| purato na virājami tubhyaṁ śyāmakṛtā maṣivigrahatulyā||6||   svabhinīlamahāyatanetrā siṁhahanyo (?) paripūrṇa suvaktraḥ| na ca te pratihanyati vācyaṁ agraruta pratigṛhṇami mahyam||7||   vadane tava jihva prabhūtā tāmratanū vipulā ratanābhā| varabrahmasvarāṅgasughoṣā toṣayase jagadālapamānaḥ||8||   vadane sahitāstava dantā śaṅkhanibhā vimalā suvibhaktā| smitu yehi vidarśayamānaḥ toṣayase janatāṁ naravīra||9||   tava lakṣaṇaśobhana kāya- striṁśa duveva prabhāsura śuddhaḥ| samalaṁkṛtu yehi surūpaḥ cakradharo bhavitāsi narendrā||10||   atha khalu tejodhipatī rājaputraḥ sucalitaratiprabhāsaśriyaṁ dārikāmetadavocat-kasya tvaṁ dārike, ko vā tavārakṣakaḥ? na mama dārike kalpate paraparigṛhīteṣu dāreṣu mamatāṁ kartum| tasyāṁ velāyāmimā gāthā abhāṣata—   sudarśane rūpaguṇairupete sulakṣaṇe puṇyaviśuddhakāye| pṛcchāmi te brūhi mamaitamarthaṁ parigrahastvaṁ varagātri kasya||11||   mātā pitā vā tava kaccidasti bhartāpi vā svāmi parigraho vā| sattvo'pi cānyaḥ khalu yena saṁjñā kṛtā mameti tvayi saumyarūpe||12||   kaccinna hiṁsābhirataṁ manaste harasyadattaṁ khalu mā pareṣām| mā kāmamithyācaraṇe ratiste mā vā mṛṣādya prasṛtaṁ manaste||13||   mā mitrabhedaprasṛtā matiste mā marmabhedīni vacāṁsi vakṣi| mā te'parakṣeṣu dhaneṣvabhidhyā vyāpādacittaṁ janatāsu cāpi||14||   mā dṛṣṭikāntārapathi sthitāsi mā karmavaṁśoddhuracetanā vā| māyāvinī śāṭhyavaśānugā vā mā bādhase tvaṁ viṣameṇa lokam||15||   mātāpitājñātisuhṛdgurūṇāṁ kaccitpriyatvaṁ tava gauravaṁ vā| daridrabhūteṣu ca saṁgrahāya kaccitpradātuṁ prasṛtaṁ manaste||16||   premāsti kalyāṇasuhṛtsvatho vā dharmeṇa kāle ca vadanti ye tvām| kāyasya cittasya ca kalyatāṁ te karmaṇyatāṁ vā janayanti samyak||17||   buddheṣu te gauravamasti kaccit premāpi vā buddhasuteṣu tīvram| kaccitprajānāsi tamagradharmaṁ yataḥ prasūtiḥ sugatātmajānām||18||   kaccitpare tiṣṭhasi dharmavaṁśe na cāpyadharmaṁ carituṁ matiste| anantavarṇe ca guṇārṇave te kaccitparaṁ prema ca gauravaṁ ca||19||   anāthabhūteṣu janeṣu kaccit maitraṁ manaste'pariṇāyakeṣu| āpāyike karmaṇi ca pravṛttā kaccidbhṛśārtā karuṇāyase tvam||20||   pareṣu saṁpattimudīkṣya cāgrāṁ kaccitparāṁ tuṣṭimupaiṣi ca tvam| kleśāsvatantreṣu janeṣu kaccit prajñābalātsaṁjanayasyupekṣām||21||   ajñānasuptāṁ janatāmudīkṣya kacciddṛḍhāṁ prārthayase'grabodhim| kalpānanantān caramāṇa caryāṁ kaccinna te prārthanayāsti khedaḥ||22||   atha khalu sudarśanā agragaṇikā sucalitaratiprabhāsaśriyo dārikāyā mātā tejodhipatiṁ rājakumārametadavocat-mamaiṣā kumāra dārikā upapādukā padmagarbhasaṁbhūtā nābhiniṣkrāntapūrvā gṛhāt| tasyāṁ ca velāyāmimā gāthā abhāṣata—   māṁ bhāṣamāṇāṁ śṛṇu rājaputra yaddārikā te paripṛcchateyam| vakṣye'nupūrvyā tava dārikeyaṁ jātā yathā saumya vivardhitā ca||23||   niśākṣaye yatra bhavān prasūtaḥ tatraiva jātā mama dārikeyam| upapādukā nirmalapadmagarbhe sarvāṅgapūrṇā suviśālanetrā||24||   vasantakāle pravare ṛtūnāṁ saṁbhūtasasyoṣadhisaṁprarohe| sālaprabhodyānavare madīye ciraṁ mayā tatra vinirgatāham||25||   pramuktaśākhāgravicitrakośe praphullavṛkṣe ghanameghavarṇe| nānādvijonnāditavṛkṣaṣaṇḍe vane viśokā muditā ramāmi||26||   kanyāśatairaṣṭabhiranvitāhaṁ vibhūṣitābhiḥ sumanoharābhiḥ| vicitraratnāmbaradhāriṇībhiḥ gīte ca vādye ca suśikṣitābhiḥ||27||   vicitragandhadhvajapuṇḍarīke vāpītaṭe'bhūvamahaṁ niṣaṇṇā| puṣpābhikīrṇe dharaṇīpradeśe suśikṣitastrīgaṇasaṁprapūrṇe||28||   tatrāmbumadhye'tha sahasrapatraṁ prādurbabhūvottamaratnapadmam| vaiḍūryadaṇḍaṁ maṇirājapatraṁ viśuddhajāmbūnadakarṇikaṁ ca||29||   sugandharattottamakesarāḍhyaṁ jambudhvajodbhūtamahāvabhāsam| āsaṁstadā saṁśayitā janaughā rātryāṁ kimabhyudgata eṣa sūryaḥ||30||   mahāravīndrādrajanīkṣaye'smāt prabodhyamānātsavituḥ prabhāmiḥ| mukto'vabhāso madhuraśca śabda- stajjanmanaḥ pūrvanimittamasyāḥ||31||   strīratnametaddhi manuṣyaloke prādurbabhūvottamaśīlaśuddhyā| na karmaṇo hyasti kṛtasya nāśaḥ pūrve sucīrṇasya vipāka eṣaḥ||32||   sunīlakeśyutpalanīlanetrā brahmasvarā kāñcanaśuddhavarṇā| āmuktamālābharaṇā suveśā padmodbhavā śrīriva nirmalābhā||33||   viśuddhagātrī samabhāgakāyā saṁpūrṇagātrā suvibhaktadehā| suvarṇabimbaṁ maṇineva mṛṣṭaṁ virocate sarvadiśo'vabhāsya||34||   gotrodbhavaścandanarājagandhaḥ pravāti cāsyābhidiśaḥ spharitvā| rutaṁ ca divyaṁ madhuraṁ ruvatyā gandho mukhādvāti yathotpalasya||35||   smitaṁ yadaiṣā prakaroti caiva divyaṁ tadā tūryaravaṁ virauti| strīratnametatkhalu jātu loke na prākṛtānāṁ vaśamabhyupaiti||36||   manuṣyaloke na hi vidyate'sau bhartā hi yo'syāstvadṛte paraḥ syāt| sallakṣaṇaiścitritacārurūpaḥ kanyāṁ pratīcchasva yatastvametām||37||   hrasvā na ceyaṁ hi na cātidīrghā sthūlā na caiṣā na kṛśātimātram| cāpodarī pīnapayodharā ca tavānurūpeyamaninditāṅga||38||   saṁkhyālipijñānanaye tathaiva mudrāvidhau śāstranayeṣvabhijñā| śilpāni yāvanti ca sarvaloke pāraṁgateyaṁ nikhileṣu teṣu||39||   iṣvastravijñāna paraṁ vidhijñā sattvāna yuktau suviniścitā ca| ākarṣaṇe śatrumanaḥprasāde sarvatra pāraṁ paramaṁ gateyam||40||   viśuddharatnottamasarvagātra- muktaprabhāmaṇḍalarājiteyam| svalaṁkṛtā pūrvakṛtaiḥ svapuṇyai- stavānurūpā paricārikeyam||41||   ye vyādhayaḥ kecana jīvaloke teṣāṁ samutthānanaye vidhijñā| teṣāmaśeṣapraśamaṁ ca saṁpa- dbhaiṣajyasamyakpravicāraṇe ca||42||   jambudhvaje ye'pi ca sarvamantra- niruktibhedā nikhilā janānām| sarvatra lokavyavahārasaṁghau citre gateyaṁ paramāṁ gatiṁ ca||43||   svarāṅganirhāranayāśca ye'pi teṣāṁ prabhedeṣu naye praviṣṭā| gītāni nṛtyāni ca yāni loke teṣvapyaśeṣeṣu paraṁ vidhijñā||44||   tūryeṣu vādyeṣu ratiprayoge hāsye ca lāsye ca gatiṁ gateyam| rakteṣvarakteṣu nareṣvabhijñā narānunītā pratighānvitā vā||45||   strīṇāṁ rutānīha ca yāni loke viśeṣatastānyakhilānyavaiti| ye cāprameyā vanitājanasya doṣā na teṣāṁ nikhilena santi||46||   nirīkṣite cārdhanirīkṣite ca aṅgapradāne'ṅgavidarśane ca| niṣṭhāṁ gatā sarvakalāsu caiva manorathānāṁ paripūraṇī te||47||   amatsarā ceyamanīrṣukā ca na kāmalolā na pānagṛddhā| kṣemārjavamārdavasūratā ca akrodhanā cāparuṣā suvijñā||48||   utthānaśīlāpratikūlavākyā nityaṁ gurūṇāmanuvartinī ca| sagauravā kiṁkuśalaiṣiṇī ca tavānuyogyā caritānuvṛttau||49||   jīrṇeṣu vṛddheṣu ca rogavatsu daridrabhūteṣu suduḥkhiteṣu| cakṣurvihīneṣvaparāyaṇeṣu kāruṇyameghaṁ janayatyajasram||50||   parārthacintābhiratā sadaiṣā na cintayatyātmahitāni caiva| sarvasya lokasya hitaiṣiṇī ca svalaṁkṛtā cittaguṇairudāraiḥ||51||   nityāpramattā smṛtisaṁprajanye sthitā niṣaṇṇā śayitā vrajantī| tūṣṇīṁ prabhāṣatyapi ca smṛtaiva lokasya caivābhimatā sadaiṣā||52||   samantataḥ puṇyavatī vibhāti sadaiva ca premakarī janānām| etāmudīkṣanna hi tṛptimeti loke na cāsyāḥ kvacidasti saktiḥ||53||   kalyāṇamitreṣu sagauraveyaṁ tvaddarśane nityasamutsukā ca| dīrghānudarśinyaviduṣṭaceṣṭā sumerukalpasthiraśuddhacittā||54||   sadā svapuṇyaiḥ samalaṁkṛtaiṣā na vidyate'syāḥ kvacidapyamitram| jñāne na cāsyāḥ sadṛśāsti yoṣi- deṣānurūpā tava rājaputra||55||   atha khalu tejodhipatī rājaputro gandhāṅkuraśikharaprabhameghamudyānaṁ praviśya sucalitaratiprabhāsaśriyo dārikāyā māturagragaṇikāyāḥ sudarśanāyāḥ samakṣaṁ sucalitaratiprabhāsaśriyaṁ dārikāmetadavocat-ahaṁ khalu dārike anuttarāṁ samyaksaṁbodhimabhisaṁprasthitaḥ| tena mayā aparimāṇāḥ sarvajñatāsaṁbhārāḥ samudānayitavyāḥ| anantamadhyān kalpān bodhisattvacaryāṁ caratā sarvapāramitāḥ pariśodhayitavyāḥ| aparāntakoṭīgatān kalpāṁstathāgatāḥ pūjayitavyāḥ| sarvabuddhaśāsanāni saṁdhārayitavyāni| sarvabuddhakṣetrāṇi pariśodhayitavyāni| sarvatathāgatavaṁśā na vyavacchettavyāḥ| sarvasattvavaṁśāḥ paripācayitavyāḥ| sarvasattvasaṁsāraduḥkhāni vinivartayitavyāni| atyantasukhe sattvāḥ pratiṣṭhāpayitavyāḥ| sarvasattvānāṁ jñānacakṣuḥ pariśodhayitavyam| sarvabuddhabodhisattvasamudāgame prayoktavyam| sarvabodhisattvasamatāyāṁ sthātavyam| sarvabodhisattvabhūmayo niṣpādayitavyāḥ| sarvasattvadhātuḥ pariśodhayitavyaḥ sarvasattvadāridryavyavacchedāya sarvasvaparityāginā bhavitavyam| aparāntakoṭīgatān kalpān dānapāramitāyāṁ caratā annapānadānena sattvāḥ saṁtarpayitavyāḥ| sarvopakaraṇavastuparityāgena sarvayācanakasaṁghaḥ saṁtarpayitavyaḥ| tena mayā sarvasvaparityāgitāyāṁ pratipadyamānena nāsti tadādhyātmikaṁ bāhyaṁ vā vastu yanna parityaktavyam| tena mayā putraduhitṛbhāryā dātavyāḥ| cakṣuḥśirohastapādasarvāṅgapratyaṅgāni parityaktavyāni| sā tvaṁ mama tadā pareṣu pratipadyamānā dānāntarāyaṁ kariṣyasi| priyeṣu putreṣu parityajyamāneṣvanāttamanā bhaviṣyasi| bahu kāyikacaitasikaṁ duḥkhaṁ pratyanubhaviṣyasi| mama sarvasvaparityāgacitte pratyupasthite mātsaryacittamutpādayiṣyasi| mamāṅgapratyaṅgāni cchittvā yācanakebhyaḥ parityajyamānasya duḥkhitā durmanasvinī bhaviṣyasi| bhaviṣyati ca sa kālo yadahaṁ tvāṁ parityajya tathāgataśāsane pravrajiṣyāmi| sā tvaṁ tasmin samaye'nāttamanā bhaviṣyasi||   atha khalu tejodhipatī rājaputraḥ tasyāṁ velāyāṁ sucalitaratiprabhāsaśriyaṁ dārikāṁ gāthābhiradhyabhāṣata—   saṁbodhisaṁbhāramahāsamudrā mayāprameyāḥ paripūraṇīyāḥ| yataḥ kṛpāṁ sarvajagatsu kṛtvā saṁprasthito'haṁ sucirāya bodhau||56||   kalyārṇavaiḥ samyaganantamadhyaiḥ vyomāpramāṇaiḥ praṇidhirviśodhyaḥ| prasthānabhūmeśva tathāgatānāṁ kalpānanantān parikarma kāryam||57||   tryadhvasthitānāṁ ca mayā jinānāṁ saṁśikṣitā pāramitāpatheṣu| viśodhanīyo varabodhimārgo niruttarajñānamahānayena||58||   kṣetrāṇi sarvāṇyapi sarvadikṣu kliṣṭāni śodhyāni mayākhilāni| sarvākṣaṇā durgatayaśca sarvā vyāvartanīyāḥ khalu sarvaloke||59||   sarve ca sattvā nikhilā viśodhyāḥ kleśāvṛtā mohatamondhabhūtāḥ| prapācayitvā vividhairupāyaiḥ sarvajñatāmārganaye niveśyāḥ||60||   bhūmīrasaṅgāśca mayā viśodhyā kalpārṇavāścaiva jināḥ prapūjyāḥ| maitrīṁ ca saṁjanya jagatyaśeṣe deyāni dānānyakhilāni loke||61||   samāgatān yācanakānudīkṣya sarvapradānābhiratasya nityam| mā līnadīnā kṛpaṇā tadānīṁ bhūyā mama tvaṁ visabhāgacittā||62||   śirorthino me'rthamudīkṣya dhīmān caryāmudārā ca ratastadānīm| bhaviṣyasi tvaṁ bhṛśaduḥkhataptā śrutvaivamarthaṁ sthitatāmupaihi||63||   tvaṁ daurmanasyaṁ mama hastapāda- cchedān pradāsyāmyāpi yācakānām| kaṭūni vakṣyasyabalārtarūpā śrutvaitamarthaṁ paricintayasva||64||   priyāṇi vastūni tathaiva putrān dāsyāmi ca tvāmahamarthinaḥ san| śrutvaitamarthaṁ yadi te na sādaḥ sarvaṁ tathaivāstu yathā taveṣṭam||65||   evamukte sucalitaratiprabhāsaśrīrdārikā tejodhipatiṁ rājaputrametadavocat-tathā bhavatu kumāra yathā vadasi| ahaṁ te yathākāmaṁ karaṇīyā yathecchāparibhogyā yenakāmaṁgamā sarvatrātyantānugāminī nityānubaddhā sarvakāryotsukā āśayānukūlopacārā samyakparākramā aviṣamapratipattiprayogopacārā bhaviṣyāmi||   atha khalu sucalitaratiprabhāsaśrīrdārikā tejodhipatiṁ rājaputraṁ gāthābhiradhyabhāṣata—   kāyo hi yanme narakāgnināyaṁ saṁtāpyamāno vilayaṁ prayāyāt| janmārṇavānapyahamutsahāmi caryāsabhāgā paricārikā te||66||   jātiṣvanantāsvapi jātajāta- śchidyeta kāyo yadi me'timātram| tadutsahe'haṁ sthiradhīracittā bhartā bhava tvaṁ mama sādhurūpa||67||   kalpānanantānapi cakravālāḥ kaccicchiro me paricūrṇayeyuḥ| āklāntacittāpi tadutsahe'haṁ svāmī bhava tvaṁ mama sādhvacintya||68||   jātyantarāṇyapyamitāni ca tvaṁ chittvāṅgamātmāni parasya dehi| cetovaśitvaṁ mayi saṁniveśya dṛḍhaṁ pratiṣṭhāpaya māṁ svadharme||69||   atyantameva pratipādayāmi kāyaṁ tavemaṁ naradevaputra| caryāṁ caran kalpamahāsamudrān prayaccha māmarthijanāya hṛṣṭām||70||   saṁprasthitastvaṁ pravarāgrabodhau sattveṣu saṁjanya kṛpāmanantām| aśeṣasattvārṇavasaṁgrahāya gṛhṇīṣva māmapyanukampayātaḥ||71||   na bhogahetorna dhanasya heto- rna kāmacaryāratisaṁbhavārtham| icchāmyahaṁ svāminamagrasattvaṁ sabhāgacaryācaraṇāya tu tvām||72||   śuddhābhinīlekṣaṇa maitracittā yathekṣase tvaṁ khalu sarvaloke| āraktacittaḥ karuṇāyamāno niḥsaṁśayaṁ tvaṁ bhavitā munīndraḥ||73||   yathā kramātprakramato mahī te ratnojjvalā tiṣṭhati nirmaleyam| sallakṣaṇālaṁkṛta cakravartī niḥsaṁśayaṁ tvaṁ bhavitā nṛloke||74||   svapnāntare'paśyamahaṁ rajanyāṁ sudharmameghaprabhabodhimaṇḍe| drumendramūle sugataṁ niṣaṇṇaṁ puraskṛtaṁ buddhasutairanekaiḥ||75||   taṁ sūryagātrapravaraṁ jinendraṁ jāmbūnadottaptamahādrikalpam| svapnāntare murdhnyakarotsa me'dya pāṇiṁ prabuddhā muditā tato'ham||76||   ratiprabhā nāma viśuddhakāyā purāṇasālohitadevatā me| ārocayatyeṣa tathāgato'smin saṁbodhimaṇḍe vicaratyudāre||77||   abhūtpurā me khalu cetanaiva- mīkṣeya tejodhipatiṁ kumāram| ārocitaṁ devatayā kumāraṁ tvaṁ drakṣyasītyadya niśāntare me||78||   svapnāntare me sugato'dya dṛṣṭaḥ tvaṁ caiva dṛṣṭaḥ pariśuddhasattvaḥ| sārdhaṁ tvayāvāptamanorathāhaṁ taṁ pūjayiṣyāmi munīndramadya||79||   atha khalu tejodhipatī rājaputraḥ sūryagātrapravarasya tathāgatasya nāmadheyaṁ śrutvā buddhadarśanāvakāśapratilabdho mahāprītiprasādavegasaṁjātaḥ sucalitaratiprabhāsaśriyaṁ dārikāṁ pañcabhirmaṇiratnaśatairabhyavakīrya śrīgarbhaprabhāsaṁ nāma cūḍāmaṇiratnamasyāḥ prādāt| agnivarṇena caināṁ mahāmaṇiratnacitreṇa vastraratnenācchādayāmāsa| saivaṁ satkṛtā na hṛpyati notpluvati na carati vā pramādaṁ vāgamat anyatra kṛtāñjalipuṭā animiṣanayanā tejodhipateḥ kumārasya vadanaṁ prekṣamāṇā sthitābhūt||   atha khalu sudarśanā agragaṇikā tejodhipatiṁ rājakumāraṁ gāthābhiradhyabhāṣata—   dadyāmimāṁ te khalu dārikāṁ ha- mityevamāsīnmama dirgharātram| seyaṁ pradattā tava cārurūpā svalaṁkṛtā puṇyaguṇairupetā||80||   manuṣyaloke sadṛśī na kanyā saṁvidyate'syāḥ kvaciduttamā yā| śīlena buddhyātha guṇaistathānyaiḥ strīṇāṁ vareyaṁ svalu sarvaloke||81||   padmodbhaveyaṁ na hi jātivādaḥ saṁdūṣaṇāmarhati nirmalatvāt| aśeṣadoṣānupaliptacittā caryāsabhāgā tava saṁbabhūva||82||   sarvottamasparśasukhāvahāni gātrāṇi cāsyāḥ paramaṁ mṛdūni| vyādhyāturāḥ saṁspariśena yeṣā- marogatāṁ tatkṣaṇameva yānti||83||   yo'syāḥ śubho vāti hi gātragandho varāṁstadanyānabhibhūya gandhān| taṁ gandhamāghrāya viśuddhaśīla- pratiṣṭhitā sarvanarā bhavanti||84||   asyā hi kāyaḥ kanakaprakāśo virocate nirmalapadmagarbhaḥ| kruddhā yamudvīkṣya hi maitracittā bhavanti sarve nikhilena sattvāḥ||85||   snigdhaṁ vaco'syā madhuraṁ manojñaṁ kāntaṁ janānāṁ śravaṇābhirāmam| śrutvaiva yaddoṣatamovighāti karmāśubhaṁ nābhilaṣanti kartum||86||   śuddhāśayā nirmalamānaseyaṁ sarvatra śāṭhyaṁ na hi vidyate'syāḥ| yadbhāṣate cetasi tattathaiva yato jagattoṣayati svareṇa||87||   na māyayā mohayate ca sattvān vilobhayatyeva ca nārthahetoḥ| lajjāvatī saṁvṛtamānaseyaṁ sagauravā vṛddhanaveṣu nityam||88||   na jātigotreṇa na rūpamattā tathaiva neyaṁ parivāramattā| madena mānena ca viprayuktā namrā jineṣu praṇatā sadaiva||89||
本文档为【梵文大方广40华严经43.2】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_848483
暂无简介~
格式:doc
大小:97KB
软件:Word
页数:12
分类:工学
上传时间:2010-12-01
浏览量:30