首页 梵文大方广40华严经54.1

梵文大方广40华严经54.1

举报
开通vip

梵文大方广40华严经54.154 Maitreyaḥ|   atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitrānuśāsanyabhiṣyanditacitto yena samudrakaccho janapadastenopasaṁkrāntaḥ tāmeva bodhisattvacaryānuśāsanīmanuvicintayan, samyakcaryāniḥsamarthapūrvāntakoṭīgatakāyapraṇāmasamanvāhāreṇa kāyabalaṁ dṛḍhīk...

梵文大方广40华严经54.1
54 Maitreyaḥ|   atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitrānuśāsanyabhiṣyanditacitto yena samudrakaccho janapadastenopasaṁkrāntaḥ tāmeva bodhisattvacaryānuśāsanīmanuvicintayan, samyakcaryāniḥsamarthapūrvāntakoṭīgatakāyapraṇāmasamanvāhāreṇa kāyabalaṁ dṛḍhīkurvāṇaḥ, pūrvāntakoṭīgatakāyacittapariśuddhiniṣkāraṇasaṁsārikacittapracārasamanvāhāreṇa cittamanasikāraṁ gṛhṇan, pūrvāntakoṭyasatkarmalaukikakāryaprayuktaḥ niṣprayojanapariṣyandasamanvāhāreṇa pratyutpannaprayojanamahāsāmarthyaṁ vicintayan, pūrvāntabhūtaparikalpasamutthitavitathasaṁkalpasaṁdarśitamanasikārasamanvāhāreṇa sarvabodhisattvacaryāsamyaksaṁkalpābhisaṁskārabalaṁ samutthāpayan, atītātmabhāvātmārthaprayogārambhaviṣamatāsamanvāhāreṇa sarvasattvārthārambhavaiśeṣikatayā adhyāśayabalaṁ dṛḍhīkurvāṇaḥ, atītakāyaparyeṣṭisamudācārasvādatāsamanvāhāreṇa sarvabuddhadharmāpratilambhaprayogamahāśvāsapratilambhena indriyavegān vivardhayamānaḥ, atītādhvaviparyāsasaṁprayuktamithyāmayayogaprayogasamanvāhāreṇa pratyutpannādhvasamyaksaṁdarśanāviparyāsasaṁprayuktena bodhisattvapraṇidhānena saṁtatiṁ pariśodhayan, pūrvāntagatavīryārambhakāryāpariniṣpannasamanvāhāreṇa pratyutpannasarvabuddhadharmasamudāgamapratyupasthānena mahāvīryārambhavikrameṇa kāyacittasaṁpragrahaṁ janayan, pūrvāntakoṭīpañcagatyapāyanikṣiptātmabhāvanirupaṇākhyanirupajīvyasamucchrāyamaparāntakoṭīgatakalpaparigrahaprayuktasya samanvāhāreṇa sarvabuddhadharmotthāpakasarvajagadupajīvyasarvakalyāṇasamarthātmabhāvaparigraheṇa vipulaprītiprāmodyavegān vivardhayamānaḥ pratyutpannajanmābhinivṛttaṁ jarāvyādhimaraṇaśokakarabhūtaṁ saṁyogaviyoganidhānabhūtaṁ samucchrayamaparāntakoṭīgatakalpabodhisattvacaryācaraṇaprayuktasya sattvaparipācanabuddhadharmaparigrahaprayuktasya tathāgatadarśanasarvakṣetrānucaraṇasarvadharmabhāṇakopasthānasarvatathāgataśāsanasaṁdhāraṇaprayuktasyasarva-dharmaparyeṣṭisahāyabhūtasya sarvakalyāṇamitradarśanasarvabuddhadharmasamudānayanaprayuktasya bodhisattvapraṇidhānaśarīrasya hetupratyayabhūtamavalokya acintyakuśalamūlendriyavegān vivardhayamānaḥ| evaṁcittaḥ evaṁmanasikāraḥ evaṁyoniśaḥprayuktaḥ sarvabodhisattvaprasādasamāropitayā śraddhayā sarvabodhisattvāśayasamāropitena premṇā sarvabodhisattvāśayasamāropitena gauraveṇa sarvabodhisattvendriyaprasādasamāropitena citrīkāreṇa sarvabodhisattvaśāstryadhimuktisamutthitairindriyaprasādavegaiḥ sarvabodhisattvagauravaniryātena cittaprasādena sarvabodhisattvaśraddhāsamutthitaiḥ kuśalamūlasaṁbhāraiḥ, sarvabodhisattvābhisaṁskārasamutthitābhiḥ pūjāvimātratābhiḥ, sarvabodhisattvasamairāśrayaiḥ kṛtāñjalipuṭaiḥ sarvajagaccharīrasaṁbhavābhiścakṣurvimātratāvalokanatābhiḥ, sarvajagatsaṁjñājagatsamāropitābhiḥ sarvabodhisattvasvarāṅgaviśuddhisamutthitavarṇodāhāravyūhābhinirhāraiḥ, pūrvāntapratyutpannakoṭīgatasarvabodhisattvādhiṣṭhānaparipūrṇena tathāgatavihārābhimukhībhāvagatena saṁjñāgatena sarvatrānugatena tathāgatabodhisattvavikurvaṇāsaṁbodhena ekavālapathāvyatiriktena sarvabuddhabodhisattvakāyaspharaṇānugatena sarvabodhisattvacakṣuṣpathapariśuddhisamāropitābhijñājñānālokavijñaptibhiḥ, sarvadigjālasaṁbhedānugatena manaāyatanena dharmadhātutalabhedaspharaṇena praṇidhyabhinirhārabalena ākāśadhātuparamaparyavasānena sarvatrānugatena tryadhvāsaṁbhinnena apratiprasrabdhena sarvadharmāvatāramukhena sarvakalyāṇamitrānuśāsanyavabhāsadikprasṛtena śraddhādhimuktipraveśabalena| iti hi sudhanaḥ śreṣṭhidārakaḥ evaṁ gauravacitrīkārapūjāstavapraṇipātodīkṣamāṇādhiṣṭhānapraṇidhānasaṁjñānugatamānasaḥ evamapramāṇajñānagocarabhūmiprasṛtena jñānacakṣuṣā vairocanavyūhālaṁkāragarbhasya mahākūṭāgārasya purastāddvāramūle sarvaśarīreṇa praṇipatitaḥ| sa imamevaṁrūpamabhinirhāraprayogaṁ muhūrtaṁ vicārya adhimuktiśraddhāsamutthitena adhyāśayapraṇidhyabhinirhārabalena apratiprasrabdhamātmānamadhyatiṣṭhat sarvatathāgatapādamūleṣu, evaṁ sarvabodhisaṁmukhībhāveṣu sarvakalyāṇamitrabhavaneṣu sarvatathāgatacaityeṣu sarvatathāgatavigraheṣu sarvabodhisattveṣu sarvabuddhāvāseṣu sarvadharmaratnasthāneṣu sarvaśrāvakapratyekabuddhāśrayacaityasaṁmukhībhāveṣu sarvāryagaṇadakṣiṇīyagurumātāpitṛparyanteṣu apratiprasrabdhamātmānamadhyatiṣṭhat sarvajagatkāyasaṁmukhībhāveṣu sarvatrānugatena jñānaśarīrāsaṁbhedanayapraveśānugatena saṁjñādhiṣṭhānajñānamanasikāreṇa| yathā ca vairocanavyūhālaṁkāragarbhasya mahākūṭāgārasya purastāt, evaṁ pūrvaparikīrtiteṣu sarvārambaṇeṣu sarvadharmadhātuspharaṇaṁ praṇipātamadhyatiṣṭhat| evamaparāntakoṭīgatān kalpānapratiprasrabdhamadhiṣṭhāya ākāśadhātuparyantapramāṇasamatayā dharmadhātvanāvaraṇasamatayā sarvatrānugatabhūtakoṭīsamatayā tathāgatāvikalpasamatayā chāyāgatajñānasaṁjñāspharaṇatayā svapnasamavicārasamatayā pratibhāsasamasarvalokajagadvijñaptisamatayā pratiśrutkāsamahetupratyayasamutthānasamatayā anutpādasamatayā saṁbhavavibhavasamatayā abhāvasamapratyayapratītyāvartanasamatayā yathākarmasamutthitaṁ vipākamadhimucyamāno yathāhetusamutthitaṁ phalamadhimucyamāno yathopacayasamutthitāṁ sarvakriyāmadhimucyamānaḥ śraddhāsamutthitaṁ sarvatathāgatotpādamadhimucyamāno yathādhimuktisamutthitāni sarvabuddhapūjānirmāṇānyadhimucyamāno gauravasamutthitāni sarvatathāgatanirmāṇānyadhimucyamānaḥ kuśalamūlopacayasamutthitāṁ sarvabuddhadharmatāmadhimucyamānaḥ prajñopāyasamutthitān sarvamanomayavyūhopacayānadhimucyamānaḥ praṇidhisamutthitān sarvabuddhadharmānadhimucyamānaḥ pariṇāmanāsamutthitān sarvabodhisattvacaryāsarvajñatāviṣayadharmadhātuviṭhapanaspharaṇālaṁkāravyūhānadhimucyamānaḥ ucchedasaṁjñāvigatena pariṇāmanājñānena śāśvatasaṁjñāvibhūtena anutpādajñānena hetukriyādṛṣṭivigatena samyak-kriyādṛṣṭivigatena samakriyādṛṣṭivigatena samakriyāvatārahetūpacayajñānena, viparyāsadṛṣṭivigatena aparapratyayajñānena, ātmaparasaṁjñādṛṣṭivigatena pratītyāvatārajñānena, antagrāhadṛṣṭivigatena anantamadhyadharmadhātupraveśajñānena, saṁkrāntidṛṣṭivigatena pratiṣṭhāsamatābhinirvṛttijñānena bhavavibhavadṛṣṭivigatena anutpādanirodhajñānena, sarvadṛṣṭivigatena śūnyatānutpādajñānena, anaiśvaryadharmatāpratibaddhena praṇidhyabhinirhārajñānabalena sarvanimittasaṁjñāpanītena animittakoṭīmukhajñānena bījāṅkuravināśadharmatayā mudrāpratimudrāsamutthānasamadharmatayā pratibimbadarśanasamadharmatayā pratiśrutkāsamarutaghoṣavijñaptidharmatayā svapnasamavicāravijñaptidharmatayā pratibhāsadarśanasamadharmatayā māyāgatasamakarmasamutthānadharmatayā cittārūpilokotthāpanadharmatayā yathāpratyayahetūpacayaphaladharmatayā, yathākarmopacayavipākasamadharmatayā upāyakauśalyaviṭhapanadharmatayā dharmādharmasamatisamatābhiṣyanditadharmatayā| evaṁ jñānapraveśābhinirhṛtena saṁjñāmanasikāreṇa sudhanaḥ śreṣṭhidārako vairocanavyūhālaṁkāragarbhasya mahākūṭāgārasya purastāt praṇipātitaḥ| suciramatinamayya acintyakuśalamūlavegābhiṣyanditasaṁtānaḥ prahlāditakāyacittaḥ tataḥ kūṭāgāradvāramūlādutthāya muhūrtamanimiṣābhyāṁ netrābhyāṁ vairocanavyūhālaṁkāragarbhaṁ mahākūṭāgāraṁ saṁprekṣya kṛtāñjalipuṭo'nekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya evaṁsaṁjñāmanasikārasaṁpreṣitacitto vācamabhāṣata-ayaṁ sa śūnyatānimittāpraṇihitavihāravihāriṇāmāvāsaḥ| ayaṁ sa sarvadharmāvikalpavihāravihāriṇāmāvāsaḥ| dharmadhātvasaṁbhedavihāravihāriṇāṁ sattvadhāttvanupalambhavihāravihāriṇāṁ sarvadharmānutpādavihāravihāriṇāṁ sarvalokāniketavihāravihāriṇāṁ sarvajagadālayānilayavihāravihāriṇāṁ sarvāvasiñcitavihāravihāriṇāṁ sarvāpāśrayāniśritavihāravihāriṇāṁ sarvasamucchrayāniśritavihāravihāriṇāṁ sarvakleśasaṁjñāgatavidhūtavihāravihāriṇāṁ sarvadharmāsvabhāvavihāravihāriṇāṁ sarvakalpavikalpāvikalpavihāravihāriṇāṁ sarvasaṁjñācittamanoviviktavihāravihāriṇāṁ sarvasaṁjñānāyūhaniryūhavihāravihāriṇāṁ gambhīraprajñāpāramitāpraveśavihāravihāriṇāṁ samantamukhadharmadhātuspharaṇopāyavihāravihāriṇāṁ samantakleśaśāntopāyavihāravihāriṇāṁ sarvadṛṣṭitṛṣṇāmānaprahīṇaprajñottaravihāriṇāṁ sarvadhyānavimokṣasamādhisamāpattyabhijñāvidyotpādavikrīḍitavihāravihāriṇāṁ sarvabodhisattvasamādhigocarabhāvanāvihāravihāriṇāmayaṁ sarvabuddhapādamūlopaniśritavihāravihāriṇāmāvāsaḥ| ye te ekakalpasarvakalpasarvakalpaikakalpānupraveśavihāravihāriṇaḥ| ye te ekakṣetrasarvakṣetraikakṣetrāsaṁbhedavihāravihāriṇaḥ| ye te ekadharmasarvadharmasarvadharmaikadharmāvirodhavihāravihāriṇaḥ| ye te ekasattvasarvasattvaikasattvānānātvavihāravihāriṇaḥ| ye te ekabuddhasarvabuddhasarvabuddhaikabuddhādvayavihāravihāriṇaḥ| ye te sarvārthaikakṣaṇapraveśavihāravihāriṇaḥ| ye te sarvakṣetraikacittotpādagamanavihāravihāriṇaḥ| ye te sarvasattvabhavanapratibhāsavihāravihāriṇaḥ| ye te  sarvalokahitasukhacittavihāravihāriṇaḥ| ye te sarvasvādhīnapratilambhavihāravihāriṇaḥ, teṣāmayaṁ vihāraḥ| ye te lokaniketoccalitāśca sarvajagadbhavaneṣu saṁdṛśyante sarvasattvaparipācanāya| ye te sarvakṣetrāniśritāśca sarvakṣetreṣu ca anuvicaranti tathāgatapūjākarmaṇe| ye te sarvakṣetrāṇi ca anuvicaranti sarvabuddhakṣetravyūhaparigrahaṇatāyai, na ca sthānādvicaranti| ye te sarvatathāgatapādamūlagatāśca buddhasaṁjñābhiniveśavigatāśca| ye te sarvakalyāṇamitropaniśrayavihāravihāriṇaśca, na caiṣāṁ sarvajagati samasamo'sti jñānena| ye te sarvamārabhavanavihāravihāriṇaśca kāmaguṇarativiprayuktāśca| ye te sarvasaṁjñāgatapraveśavihāravihāriṇaśca sarvasaṁjñāgatavidhūtamānasāśca| ye te sarvajagaccharīrānugatakāyāśca na cātmasattvadvayavihāriṇaḥ| ye te sarvalokadhātvantargatakāyā na ca dharmadhātusaṁbhedavihāriṇaḥ| ye te sarvānāgatakalpasaṁvāsapraṇidhānāśca, na ca dīrghahrasvakalpasaṁjñāgatavihāravihāriṇaḥ| ye te ekavālapathāśca na calanti, sarvalokadhātuṣu ca saṁdṛśyante, teṣāmayaṁ dūrāsadadharmadiganupraveśavihāravihāriṇāṁ durājñeyavihāravihāriṇāṁ gambhīravihāravihāriṇām advayavihāravihāriṇām alakṣaṇavihāravihāriṇāṁ niḥpratipakṣavihāravihāriṇām anupalambhavihāravihāriṇāṁ niṣprapañcavihāravihāriṇāṁ mahāmaitrīmahākaruṇāvihāravihāriṇāṁ sarvaśrāvakapratyekabuddhaduravagāhavihāravihāriṇāṁ sarvamāraviṣayasamatikrāntavihāravihāriṇāṁ sarvalokaviṣayānupaliptavihāravihāriṇāṁ sarvabodhisattvapāramitāvihāravihāriṇāṁ sarvabuddhavihārānukūlavihāravihāriṇāmayaṁ vihāraḥ| ye te sarvanimittāpagatavihāriṇaśca, na ca śrāvakaniyāmamavakrāmanti| ye te sarvadharmānutpādavihāravihāriṇaśca, na ca anutpādadharmatāyāṁ patanti| ye te'śubhāvihāravihāriṇaśca, na ca rāgavirāgadharmatāṁ sākṣātkurvanti, na ca rāgadharmaiḥ sārdhaṁ saṁvasanti| ye te maitrīvihāravihāriṇaśca, na ca doṣamalopagatacittāḥ| pratītyasamutpādavihāravihāriṇaśca atyantāsaṁmūḍhāśca sarvadharmeṣu| ye te caturdhyānavihāriṇaśca, na ca dhyānavaśenopapadyante| ye te caturapramāṇavihāravihāriṇaśca, na ca rūpadhātugatiṁ gacchanti sarvasattvaparipācanārtham|ye te caturārūpyasamāpattivihāravihāriṇaśca, na cārūpyadhātugatiṁ gacchanti mahākaruṇāparigṛhītatvāt| ye te śamathavipaśyanāvihāravihāriṇaśca, na cātmanā vidyāvimuktiṁ sākṣātkurvanti sarvasattvaparipākāya| ye te mahopekṣāvihāravihāriṇaśca, na ca sattvadhātuṁ parityajanti| ye te śūnyatāvihāravihāriṇaśca, na ca dṛṣṭigatasaṁniśritāḥ| ye te ānimittagocarāśca nimittacaritasattvanayābhimuktāśca| ye te sarvapraṇidhānavigatāśca bodhisattvapraṇidhānavyavacchinnāśca| ye te sarvakarmakleśavaśavartinaśca, sattvaparipākāya ca karmakleśavaśānugāḥ saṁdṛśyante| ye te cyutyupapattiparijñātāvinaśca, janmacyutimaraṇaṁ ca saṁdarśayanti| ye te sarvagativyativṛttāśca, sarvagatiṣu ca gacchanti sarvavinayavaśena| ye te maitrīvihāriṇaśca, na kvacidanunayavihāriṇaḥ| ye te karuṇāvihāriṇaśca, na kvacidanusaṁśayadarśanavihāriṇaḥ| ye te muditāvihāriṇaśca nityodvignāśca duḥkhitasarvavyavalokanatayā| ye te upekṣāvihāriṇaśca parakāryeṣu| ye te navānupūrvavihārasamāpattivihāriṇaśca, na kāmadhātūpapattivijugupsakāḥ| ye te sarvopapattyaniśritavihāriṇaśca, na ca bhūtakoṭīsākṣātkaraṇavihāriṇaḥ| ye te trivimokṣavihāriṇaśca, na ca śrāvakavimuktisparśavihāriṇaḥ| ye te caturāryasatyavyavalokanavihāriṇaśca, na ca phalasākṣātkaraṇavihāriṇaḥ| ye te gambhīrapratītyasamutpādavyupaparīkṣaṇavihāriṇaśca, na cātyantanipatanavihāriṇaḥ| ye te āryāṣṭāṅgamārgabhāvanāvihāriṇaśca, na cātyantaniryāṇavihāriṇaḥ| ye te pṛthagjanabhūmisamatikrāntavihāriṇaśca, na ca śrāvakapratyekabuddhabhūmipatanavihāriṇaḥ| ye te pañcopādānaskandhaparijñānavihāriṇaśca, na cātyantaskandhanirodhavihāriṇaḥ| ye te caturmārapathasamatikrāntavihāriṇaśca, na ca mārakalpanavihāriṇaḥ| ye te ṣaḍāyatanasamatikrāntavihāriṇaśca, na cātyantānabhinirvṛttivihāriṇaḥ| ye te tathatāvihāriṇaśca, na ca bhūtakoṭyāyatanavihāriṇaḥ| ye te sarvayānaniryāṇasaṁdarśanavihāriṇaśca, na ca mahāyānacyavanavihāriṇaḥ teṣāmayaṁ sarvaguṇavihāriṇāṁ vihāraḥ||   atha khalu sudhanaḥ śreṣṭhidārakastasyāṁ velāyāmimā gāthā abhāṣata—   iha so mahākaruṇa lābhi viśuddhabuddhi- rmaitreya maitraśiri lokahitābhiyuktaḥ| abhiṣekabhūmisthita jyeṣṭhasuto jinānāṁ viharāti buddhaviṣayaṁ anucintayantaḥ||1||   sarveṣa yo jinasutāna mahāyaśānāṁ mahājñānagocara vimokṣapratiṣṭhitānām| ye dharmadhātu vicaranti asajjamānā āvāsu teṣamayamapratipudgalānām||2||   damadānaśīlakṣamavīryabalodgatānāṁ dhyānairabhijñabalapāragatiṁgatānām| prajñāupāyapraṇidhānabalasthitānāṁ mahāyānapāramigatānamayaṁ vihāraḥ||3||   eṣo asaṅgamatināṁ vipulāśayānāṁ ākāśagocararatānamaniśritānām| sarvatriyadhvaspharaṇānamanāvṛtānāṁ āvāsu sarvabhavabhāvavibhāvitānām||4||   ye sarvadharmaanutpādanayapraviṣṭā vimṛśanti dharmaprakṛtiṁ gaganasvabhāvām| na karonti niśrayu kvacidgagane va pakṣī teṣāṁ vihāru ayu jñānaviśāradānām||5||   ye rāgadoṣamatha mohasvabhāva jñātvā saṁkalpahetujanitāṁ vitathapravṛttim| nirvikalpayanti ca virāgamayīha teṣāṁ śāntapraśāntyumagatānamayaṁ vihāraḥ||6||   ye te vimokṣamukhasatyanayārthamārga- skandhāṁstathāyatanasattvapratītyatāṁ ca| praparīkṣamāṇa na patanti vidū praśānti- prajñāupāyakuśalānamayaṁ vihāraḥ||7||   ye te anāvaraṇajñānadiśaṁ praviṣṭā jinakṣetra sattvaparikalpavikalpaśāntā| bhāvasvabhāvarahitā na vimṛṣanti dharmān āvāsu teṣamaya śāntiparāyaṇānām||8||   ye te asaṅgacaritā ima dharmadhātuṁ vicaranti bhāvavigatā khagavāyubhūtāḥ| sarvaṁ niketavigatā aniketacārī teṣāmaniśritamatīnamayaṁ vihāraḥ||9||   ye dṛṣṭidurgatigatāṁ janatāmakhinnāṁ duḥkhāntarāṁ kaṭuka vedana vedayantīm| maitraprabhāya śamayanti apāya sarvān āvāsu teṣamaya maitrakṛpāśayānām||10||   saṁsārasaṁkaṭagatāryapathapranaṣṭaṁ jātyandhasārthamiva daiśikaviprahīṇam| ye prekṣya lokamiha mokṣapathe praṇenti sārthātivāhasadṛśānamayaṁ vihāraḥ||11||   ye jātiśokajaramṛtyuvaśopanītaṁ dṛṣṭvā jagannamuciskandhavapāśabaddham| saṁprāpayatyabhayakṣemadiśaṁ vimocya śūrāṇa teṣamayamā(vā)su sudurjayānām||12||   kleśāturaṁ janamimaṁ vyavalokayitvā samudānayantyamṛtajñānamahauṣadhāni| parimocayanti vipulāṁ karuṇāṁ janitvā mahavaidyarājadṛśānamayaṁ vihāraḥ||13||   ye te niśāmya janatāṁ dukhitāmatrāṇāṁ śokākare patita mṛtyusamudragāmi| tārenti kṛva mahatīṁ śubhadharmanāvaṁ teṣāṁ vihāramaya dāśasutopamānām||14||   ye kleśasāgaracarāṁ janatāṁ niśāmya sarvajñacittaratanāśayaśuddhasattvā| abhyuddharanti bhavasāgaramotaritvā kaivartaputrasadṛśānamayaṁ vihāraḥ||15||   praṇidhānaālayagatā kṛpamaitryadṛṣṭyā ye sarvasattvabhavanānyavalokayitvā| abhyuddharanti janatāṁ bhavasāgarasthāṁ garuḍendrapotasadṛśānamayaṁ vihāraḥ||16||   ye dharmadhātugagane śaśisūryabhūtā vicaranti sattvabhavanapratibhāsaprāptāḥ| praṇidhānamaṇḍala*  *  *  * jñānaraśmī lokaprabhāsakaraṇānamayaṁ vihāraḥ||17||   ye ekasattvaparipācanatāya dhīrā tiṣṭhanti kalpanayutānaparāntaniṣṭhā| yatha eki sattvi tatha sarvajagatyaśeṣam āvāsu teṣamaya lokaparāyaṇānām||18||   ye ekakṣetraprasare aparāntakalpān vicaranti cārika jagārthamakhinnavīryāḥ| yatha ekakṣetri tatha sarvadaśaddiśāsu āvāsu teṣamaya vajradṛḍhāśayānām||19||   ye dharmamegha sugatāna daśaddiśāsu ekāsane sthita pibanti asaṁpramūḍhāḥ| aparāntakalpaniyutānyavitṛptacittā sahabuddhisāgarasamānamayaṁ vihāraḥ||20||   ye kṣetrasāgara vrajanti anābhilāpyān praviśanti co pariṣasāgara nāyakānām| ye pūjasāgara vicitra jine karonti teṣāmasaṅgacaraṇānamayaṁ vihāraḥ||21||   ye cāryasāgarapraviṣṭamanantamadhyāt praṇidhānasāgara vigāhayamāna dhīrāḥ| bahukalpasāgara caranti jagaddhitārthā teṣāṁ vihāru ayu sarvaguṇākarāṇām||22||   ye eki vālapathi uttaramāna kṣetrāt buddhāṁśca sattva tatha kalpa anantamadhyān| praviśanti enta na punā ca upenti sīmāṁ teṣāmasaṅganayanānamayaṁ vihāraḥ||23||   ye ekacittakṣaṇi kalpamahāsamudrān praviśanti kṣetra tatha buddhajagatpracārān| teṣāmanāvaraṇajñānamatisthitānām eṣo vihāra guṇapāramitodgatānām||24||   ye sarvakṣetraparamāṇurajān gaṇitvā bindupramāṇa tulayitva jalaugha sarvam| tāvatpramāṇapraṇidhīnabhinirharanti teṣāmasaṅgatagatānamayaṁ vihāraḥ||25||   praṇidhānadhāraṇisamādhimukhapraveśān dhyānā vimokṣa praṇidhānamukhāni caiva| abhinirharanti vicaranti anantakalpān iha te praviṣṭa sugatāna sutāḥ smṛtīmāḥ||26||   iha te sthitā jinasutā vividhā vicitrā abhinirharanti bahuśāstrakathārthayuktāḥ| saukhyāvahāni jagatāmiha śilpasthānā- nyanucintayanta viharanti satāṁ vihāraḥ||27||   iha te sthitā mahaabhijñaupāyajñāne yāvanta sattvagatibheda daśaddiśāsu| sarvatra janmacyutibheda vidarśayanti māyāgate sthita vimokṣa asaṅgacaryāḥ||28||   iha te sthitā prathamacittasamudbhavādyāṁ darśenti dharmacaryāṁ vasudharmaniṣṭhām| āpūrya nirmitaghanairapi dharmadhātum evaṁ vikurvitaśatānyupadarśayanti||29||   ye ekacittaprasareṇa vibuddha bodhiṁ praviśanti jñānamatikarma anantamadhyā| saṁmohaketvavraji loku ya cintayāna evaṁ durāsadagatānamayaṁ vihāraḥ||30||   eṣo asaṅgamatināmanāvaraṇadharmadhātucaraṇānām| anilambhagocarāṇāṁ vihāru vimalāśayamatīnām||31||   ye te asaṅgacārī aniketavihāri sarvakṣetreṣu| advayajñānavihārī ayu teṣa vihāru asamānām||32||   khaprakṛtisamān ya ete dharmānanālayān śāntān| viharanti gaganagocara teṣayamāvāsu virajānām||33||   iha te kṛpāśayamatī sthitvā jagadīkṣya duḥkhaśokahatam| lokahitacintanaparā viharanti mahakaruṇalābhī||34||   iha te anantarahitā dṛśyante sarvasattvabhavaneṣu| śaśisūryamaṇḍalasamādhi mukta saṁsārapāśebhyaḥ||35||   iha te sthitā jinasutāḥ sarvajinānāṁ ca pādamūleṣu| dṛśyanti sarvakṣetreṣvanantakalpān kṣapayamāṇāḥ||36||   iha te jagadaṇḍasamaiḥ sarvajinasutāśrayapramāṇaiśca| sarvadiśo'navaśeṣāḥ spharanti nirmāṇameghebhiḥ||37||   iha te praviṣṭa śūrāḥ sarvaṁ jinagocaraṁ tulayamānā| viharanti kalpanayutānna cāpi tṛptiṁ samupayānti||38||   iha te samādhinayutānabhilāpyāni pratikṣaṇaṁ buddhyā| darśenti buddhaviṣayaṁ yathā samādhipraveśena||39||   iha te kṣaṇāvalambā kalpakṣetrāṇi buddhanāmāni| praviśanti vipulabuddhī kalpān kṣapayantyaparimāṇān||40||   iha te sthitāprameyākalpān praviśanti ekacittena| parikalpasaṁjñavigatā jagataḥ saṁjñāvaśagatena||41||   iha te samādhibhavanapratiṣṭha paśyanti trayo'dhvānaḥ| ekakṣaṇakoṭiprāptā vimokṣabhavane vicaramāṇāḥ||42||   iha te sthitā vihāre paryaṅkaniṣaṇṇānuccalitakāyāḥ| sarveṣu kṣetreṣu yugapaddṛśyanti sarvagatāḥ||43||   iha viharanto vṛṣabhī dharmasamudrātpibanti sugatānām| avatīrṇa jñānasāgaramakṣayaguṇapāramitāprāptāḥ||44||   iha sarvakṣetrasaṁkhyāṁ kalpānāṁ caiva dharmasaṁkhyāṁ ca| sarvajinānāṁ saṁkhyāṁ cintenti anāvaraṇacintī||45||   iha te sthitā jinasutā yāvat kṣetrāstriyadhvasaṁkhyātāḥ| ekakṣaṇena teṣāṁ saṁbhavavibhavaṁ vicinvanti||46||   iha te sthitā jinānāṁ caryāṁ praṇidhiṁ ca indriyaṁ jagatām| paśyantasamatāyo jinasutabhavane vicaramāṇāḥ||47||   ekarajāgragatān ye sarvarajasamānanāvaraṇa asyām| paśyanti parṣasāgarakṣetrān sattvāni kalpāṁśca||48||   sarvarajāgreṣu evaṁ pariṣakṣetrāṇi sattvakalpāṁśca| pratibhāsagatān sarvān suvibhaktān saṁprapaśyanti||49||   iha te dharmasvabhāvaṁ sarvakṣetrādhvakalpasaṁbuddhān| bhāvasvabhāvavigatānasaṁbhavanayairvicinvanti||50||   sthitveha sattvasamatāṁ dharmeṣu buddhasamatāṁ ca prekṣya| tryadhvani kṣetrasamatāṁ praṇidhānasamatāṁ ca praviśanti||51||   vinayanti sattvanayutānanye mahayanti buddhanayutāni| vimṛṣantyapare dharmāniha te bhavanavare sthitā dhīrāḥ||52||   kalpanayutairna yeṣāṁ praṇidhānajñānaviṣayamatikalpāḥ| śakyā mayā hi vaktuṁ vistīrṇo'nantu buddhīnām||53||   teṣāmaninditānāṁ anāvaraṇagocaraṁ ca niratānām| āvāsaṁ vande'haṁ kṛtakaraṇakośaḥ praṇatakāyaḥ||54||   tamapi jinajyeṣṭhasutaṁ nirāvaraṇacaryamāryamaitreyan| nirupamaviśuddhabuddhiṁ tadanu smṛtimāṁ praṇipatāmi||55||   iti hi sudhanaḥ śreṣṭhidārako vairocanavyūhālaṁkāragarbhamahākūṭāgāranivāsino bodhisattvānevaṁ ca apramāṇairbodhisattvastavairabhiṣṭutya vanditvā namaskṛtya praṇipatya udvīkṣa citrīkṛtya āmukhībhūya abhisaṁpūjya vairocanavyūhālaṁkāragarbhasya mahākūṭāgārasya mūle'tiṣṭhanmaitreyasya bodhisattvasya mahāsattvasya darśanamabhilaṣamāṇo maitreyasya bodhisattvasya samavadhānamākāṅkṣamāṇaḥ| so'drākṣīnmaitreyaṁ bodhisattvaṁ bahirdhā kūṭāgārasya anyata
本文档为【梵文大方广40华严经54.1】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_848483
暂无简介~
格式:doc
大小:103KB
软件:Word
页数:14
分类:工学
上传时间:2010-12-01
浏览量:23