首页 日课十小咒罗马文版修正版

日课十小咒罗马文版修正版

举报
开通vip

日课十小咒罗马文版修正版 2011-10-31 半坡精舍 1 日课十小咒 如意宝轮王陀罗尼 Namo ratna-trayāya. Nama āryā valokite-śvarāya bodhisattvāya mahā sattvāya mahā kāruṇikāya. Tadyathā, oṃ cakra-vartin, cintā-maṇi, mahā padme, ruh ruh tiṣṭhat, jvala ākarṣaya, hūṃ, phaṭ, svāhā. Oṃ, p...

日课十小咒罗马文版修正版
2011-10-31 半坡精舍 1 日课十小咒 如意宝轮王陀罗尼 Namo ratna-trayāya. Nama āryā valokite-śvarāya bodhisattvāya mahā sattvāya mahā kāruṇikāya. Tadyathā, oṃ cakra-vartin, cintā-maṇi, mahā padme, ruh ruh tiṣṭhat, jvala ākarṣaya, hūṃ, phaṭ, svāhā. Oṃ, padma, cintā-maṇi, mahā-jvala, hūṃ. 大心陀羅尼 Oṃ, varada padme, hūṃ. 小心陀羅尼 消灾吉祥咒 Namaḥ samanta buddhānāṃ apratihata śāsanānāṃ. Tadyathā, oṃ ghaṭ ghaṭ, ghāhi, ghāhi, hūṃ hūṃ, jvala jvala, prajvala prajvala, tiṣṭhat tiṣṭhat, śatri śatri sphaṭ sphaṭ, śantika śrīye, svāhā. 功德宝山神咒 Namo buddhāya. Namo dharmāya. Namaḥ saṃghāya. oṃ siddhe huluhulu, siddhuru kṛpā kṛpā, siddhaṇi pūraṇi, svāhā. 2011-10-31 半坡精舍 2 准提神咒 Namaḥ saptānāṃ samyak-saṃbuddha koṭīnāṃ. Tadyathā, oṃ, cale cule cunde svāhā. 圣无量寿决定光明王陀罗尼 Namo Bhagavate Aparimitāyur-jñāna-su-viniścita-tejo-rājāya Tathāgatāya Arhate Samyak-saṃbuddhāya. Tadyathā, oṃ, sarva saṃ-skāra pari-śuddhe, dharmatā gagana-samudgate, svabhāva vi-śuddhe, mahā naya pari-vāre svāhā. 药师灌顶真言 Namo Bhagavate Bhaiṣajya-guru-vaiḍūrya-prabha-rājāya Tathāgatāya Arhate Samyak-saṃbuddhāya. Tadyathā, oṃ, bhaiṣajye bhaiṣajye bhaiṣajya-samudgate svāhā. 观音灵感真言 Oṃ maṇi padme hūṃ. Mahā-jñāna cittot-pāda, cittasya na-vitarka, sarvārtha pra- siddhaka, na-purāṇa na-pratyutpanna. Namo loke-śvarāya svāhā. 2011-10-31 半坡精舍 3 七佛灭罪真言 lipa-lipate, guha-guhate, taralite, nirhārate, vimalate, mahā-gate, jine-kaṇṭhe, svāhā 往生净土神咒 Namo Amitābhāya Tathāgatāya. Tadyathā, oṃ, amṛtod-bhave, amṛta siddhaṃ bhave, amṛta vi-krānte, amṛta vi-krānta gamine, gagana kīrti-kare, svāhā. 大吉祥天女咒 Namo buddhāya. Namo dharmāya. Namaḥ saṃghāya. Namaḥ śrī mahā devīye. Tadyathā, (oṃ), pari-pūraṇa cāre, samanta darśane, mahā vi-hāra-gate, samanta vi- dhamane, mahā kārya prati-ṣṭhāpane, sarvārtha sādhane, su-pratipūre, ayana dharmate, mahā vi-kurvite, mahā maitrī upa-saṃhite, mahā kleśa su-saṃgṛhīte, samantārtha anu-pālane, svāhā. 2011-10-31 半坡精舍 4 佛咒注解修订因缘 佛咒功德不可思议。修习密咒者非常多。但是,密咒多被音译为古汉文,其音其意都颇 难考证。欲修习密咒者往往有不得方便之叹。现在,网络流传的许多佛咒的罗马文转 译,给大家提供了一个方便法门,功德无量。不过,仍然有不少或用词,或句读,或音 韵的疏忽。在某些地方甚至意思南辕北辙,完全不契合佛理。因而,亟需有识之士潜心 研究,继续完善佛咒的罗马文转译和注解,以期修习密咒者心口相应,功德倍增。 在下本着一,词义精确,前后连贯;二,契合佛理;三,讲究音韵的佛咒转译三原则对 这些佛咒进行修订,以期抛砖引玉,让更多修行人乃至整个僧团重视这项工作。在下学 识,时间,精力,资料都十分有限,惟愿佛力加持,令正法永驻。 慧照居士 2011-05-17 版权声明 文章都是本人原创。欢迎转载,不取分文,注明出处即可。 慧照居士,2011-6-1 更新声明 本人反复校对这些文章,随时都可能更新,以最新的上传为准。如遇错误,敬请直指。 慧照居士,2011-6-2 半坡精舍:http://blog.sina.com.cn/banpojingshe PDF 下载:http://iask.sina.com.cn/u/1932730974/ish?folderid=354499
本文档为【日课十小咒罗马文版修正版】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_209057
暂无简介~
格式:pdf
大小:308KB
软件:PDF阅读器
页数:4
分类:
上传时间:2011-10-31
浏览量:80