首页 梵文佛说十地经2.7

梵文佛说十地经2.7

举报
开通vip

梵文佛说十地经2.77 dūraṁgamā nāma saptamī bhūmiḥ | upakramagāthāḥ |   atha vividharucirameghān marudgaṇo'bhikiriṣu vegaprāptāḥ | pravyāharanti madhurā girivara śubha prītisaṁpūrṇāḥ || 1 ||   sādhu varatīkṣṇacittā guṇaśatasamupetajñānavaśavartim | varacaraṇaṁ parituṣṭaṁ jagahit...

梵文佛说十地经2.7
7 dūraṁgamā nāma saptamī bhūmiḥ | upakramagāthāḥ |   atha vividharucirameghān marudgaṇo'bhikiriṣu vegaprāptāḥ | pravyāharanti madhurā girivara śubha prītisaṁpūrṇāḥ || 1 ||   sādhu varatīkṣṇacittā guṇaśatasamupetajñānavaśavartim | varacaraṇaṁ parituṣṭaṁ jagahitavarapuṇḍarīkāṇām || 2 ||   tada pravaramatulamābhā maheśvarāḥ khegatā naravarasya | vararuciragandhameghānabhikiri kleśaughamapahartum || 3 ||   pravyāharanti madhuraṁ marudgaṇā harṣakararuciraghoṣāḥ | paramasulabdhalābhāḥ śrutu yairayu bhūminirdeśaḥ || 4 ||   tūrya madhuraghoṣayukta marukanyāḥ prīṇitamanobhiḥ | sucarasugatānubhāvādvaracaririyamīdṛśī proktā || 5 ||   sumanī sucaraṇaśreṣṭhaḥ sudānta damakāna lokamahitānām | atikramya sarvalokaṁ lokacariṁ darśayī sūkṣmām || 6 ||   darśenti kāya vividhān kāyākāyāṁśca dharmatopetāḥ | śamathaḥ samitivibhakto bhaṇati ghoṣaṁ na cākṣaraṁ ravati || 7 ||   kṣetraśatamākramante pūjenti nāyakān paramapūjiyān | ātmajanitakṣetrasaṁjñā vidhunitvā jñānavaśavartī || 8 ||   paripācayanti sattvānna cātmaparasaṁjña sarvaśa upenti | śubha saṁcinanti pravaraṁ na cāpi śubhasaṁcayaniketāḥ || 9 ||   rāgarajadoṣamohaiḥ paśyitva sarvaloka jvalamānān | varjeti sarvasaṁjñā vīryaṁ varamārabhī kṛpayā || 10 ||   marukanyā devasaṁghāśca pūjentā varasvaram | tūṣṇīṁbhāvaratāḥ sarve prekṣante puruṣarṣabham || 11 ||   pariṣadviprasanneyamavocat sugatātmajam | saptamyā bhūmerākārān nirdiśasva guṇākara || 12 ||   upasaṁhāragāthāḥ |   gambhīrajñāna paramārthapadānusārī ṣaḍbhūminiścitamatiḥ susamāhitātmā | prajñāmupāya yugapadyabhinirharanto bhūmyākramanti vidu saptami caryaśreṣṭhām || 13 ||   śūnyānimittapraṇidhīkṛpamaitrayuktā buddhānudharma sugatānuga pūjayantaḥ | jñānena śubhamahapuṇyabalebhyatṛptā- stāmākramanti vidu saptami bhūmideśam || 14 ||   traidhātukena adhivāsa vivekaprāptāḥ śāntaśca kleśabalaśāntijagābhikāṅkṣī | pratibhāsa māya supinādvayadharmacārī kṛpa darśayanti vidu saptamimākramanti || 15 ||   śodhenti kṣetra khasamāśaya nirvikalpā jinalakṣanairupāgato'caladharmatāyām | abhilāpyaghoṣavigatā jagatoṣaṇārthaṁ kṣaṇajñāna cittasya jināna samosaranti || 16 ||   abhāsaprāpta iti dharma vicārayanti ākrānta bhūmipravarāṁ jagadarthakārāḥ | te atra bhūmyasthita sattvacarī anantān vicinanti karma sugatān niyutāpramāṇān || 17 ||   kṣetrāṁśca naikavidhadharmatha kalpasaṁkhyān adhimuktiāśaya ca cittavicitradhārān | triyāṇadeśanamananta samosaranti asmābhi sattva paripācayitavyametat || 18 ||   ye te jñānanicitā varamārgaprāptā īryāpathaiścaturbhi prajñamupāyamuktāḥ | sarvasmi cittakṣaṇi bodhiguṇānuprāptāḥ paripūrayanti daśa pāramitāpradeśān || 19 ||   sarveṣu mārgakuśalasya ya eṣa dānaṁ śīlaṁ ca kleśapraśamaṁ kṣamamakṣatitvam | vīryaṁ ca bhūyu anu uttari ārabhante mārge acalyataya dhyānaguṇānvitānām || 20 ||   anutpādakṣānti virajā varaprajña śreṣṭhā parṇāmupāya praṇidhī bhuyu kāṅkṣi lakṣmī | ato'mardayitva balajñānanitīraṇatvād evaṁ khu bodhiguṇa sarvakṣaṇenupenti || 21 ||   ālambanātu prathamā guṇapāripūri dvitīyā malāpanaya ūrdhva vibandhacchedam | caturthāya mārgu samatākriya pañcamāya anutpāda āhvaya viduḥ puna ṣaṣṭhavṛttiḥ || 22 ||   iha saptamīmupagatāḥ sakalaṁ guṇāni praṇidhāna naikavividhānabhinirharanti | kiṁ kāraṇaṁ yaduta jñānakriyābhyupenti sā aṣṭamīprabhṛti sarvaviśuddhyupenti || 23 ||   duratikramā dūraṁgamā bahusthānakarmā kṣetrāntaradvipathameva yathottaranti | vicaranti saptasu alipta nṛpo yathaiva mārgasthitā na puna sarvatikrānta dhīrāḥ || 24 ||   yada aṣṭamīmupagatāḥ puna jñānabhūmim atikrānta cittaviṣaye sthita jñānakarme | brahmā na pekṣati jagannaramānuṣātmā evaṁ caranti vidu padmamivā aliptāḥ || 25 ||   atra sthitā vividhakleśamatikramanti teṣāṁ na kleśacari no ca kṣayo'nuprāptiḥ | mārgasthitā na tada kleśacariṁ caranti saṁpūrṇa āśaya jinajña kṣayo na tāvat || 26 ||   ye laukikā vividhaśilpakriyāprayogā ājāti sarvavidunā sthita śāstrajñāne | dhyānā abhijña bala bhāvayanto'bhyupenti bhūyaḥ samādhi vividhānabhinirharanti || 27 ||   atikrānta śravakacariṁ tatha pratyayānāṁ sthita bodhisattvacaraṇe vidu apramāṇām | pūrve hi āśayatayā iha jñānatāyā nṛpatīsuto yatha vivṛddhabalopapetaḥ || 28 ||   gāmbhīryatāmupagatā bhuyu ārabhanti cittaṁ nirodhupagatā na ca sākṣikriyāḥ | yathā sāgare upagatāḥ sthita yānapātre pratyakṣa sarva udake na ca yānahāniḥ || 29 ||   bhūyo upāyabalaprajñavarābhyupetā durjñeyasarvajagajñānakriyāguṇāḍhyāḥ | pūjenti buddha niyutā bhuyu śuddhibhāvā yathā tadvibhūṣaṇavicitritu naikaratnaiḥ || 30 ||   atra sthitāna vidunāṁ varaprajña ābhā śoṣenti tṛṣṇasalilaṁ yatha bhāskārābhāḥ | te atra bhūmyupagatā vaśavartinaśca bhonti kṛtī kuśala jñānaphalodeśaiḥ || 31 ||   ākāṅkṣamāṇa dṛḍhavīryabalābhyupetāḥ koṭīnayūtaśata buddhasahasra pūrṇān | paśyanti sarvadiśatāsu samāhitatvād bhūyo'pyataḥ praṇidhiśreṣṭha guṇāprameyāḥ || 32 ||   durjñeyā sarvalokena vaśipratyekacāribhiḥ | ityeṣā saptamī bhūmirupāyaprajñaśodhanā || 33 ||
本文档为【梵文佛说十地经2.7】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_848483
暂无简介~
格式:doc
大小:40KB
软件:Word
页数:4
分类:工学
上传时间:2010-11-24
浏览量:28