首页 梵文方广大庄严经7.2

梵文方广大庄严经7.2

举报
开通vip

梵文方广大庄严经7.2 pradakṣiṇāvartaromāḥ| kośopagatabastiguhyaḥ| suvivartitoruḥ| eṇeyamṛgarājajaṅghaḥ| dīrghāṅguliḥ| āyatapārṣṇipādaḥ| utsaṅgapādaḥ| mṛdutaruṇahastapādaḥ| jālāṅgulihastapādaḥ| dīrghāṅguliradhaḥkramatalayormahārāja sarvārthasiddhasya kumārasya cakre jāte ci (arciṣ...

梵文方广大庄严经7.2
 pradakṣiṇāvartaromāḥ| kośopagatabastiguhyaḥ| suvivartitoruḥ| eṇeyamṛgarājajaṅghaḥ| dīrghāṅguliḥ| āyatapārṣṇipādaḥ| utsaṅgapādaḥ| mṛdutaruṇahastapādaḥ| jālāṅgulihastapādaḥ| dīrghāṅguliradhaḥkramatalayormahārāja sarvārthasiddhasya kumārasya cakre jāte ci (arciṣmatī prabhāsvare site) sahasrāre sanemike sanābhike| supratiṣṭhitasamapādo mahārāja sarvārthasiddhaḥ kumāraḥ| anena mahārāja dvātriṁśattamena mahāpuruṣalakṣaṇena samanvāgataḥ sarvārthasiddhaḥ kumāraḥ| na ca mahārāja cakravartināmevaṁvidhāni lakṣaṇāni bhavanti| bodhisattvānāṁ ca tādṛśāni lakṣaṇāni bhavanti||   saṁvidyante khalu punarmahārāja sarvārthasiddhasya kumārasya kāye'śītyanuvyañjanāni, yaiḥ samanvāgataḥ sarvārthasiddhaḥ kumāro nārhatyagāramadhyāvasitum| avaśyamabhiniṣkramiṣyati pravrajyāyai| katamāni ca mahārāja tānyaśītyanuvyañjanāni? tadyathā-tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ| tāmranakhaśca snigdhanakhaśca vṛttāṅguliśca anupūrvacitrāṅguliśca gūḍhaśiraśca gūḍhagulphaśca ghanasaṁdhiśca aviṣamasamapādaśca āyatapārṣṇiśca mahārāja sarvārthasiddhaḥ kumāraḥ| snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ| pralambabāhuśca śucigātravastusaṁpannaśca mṛdugātraśca viśālagātraśca adīnagātraśca anupūrvonnatagātraśca susamāhitagātraśca suvibhaktagātraśca pṛthuvipulasuparipūrṇajānumaṇḍalaśca vṛttagātraśca mahārāja sarvārthasiddhaḥ kumāraḥ| suparimṛṣṭagātraśca ajihmavṛṣabhagātraśca anupūrvagātraśca gambhīranābhiśca ajihmanābhiśca anupūrvanābhiśca śucyācāraśca ṛṣabhavatsamantaprāsādikaśca paramasuviśuddhavitimirālokasamantaprabhaśca nāgavilambitagatiśca mahārāja sarvārthasiddhaḥ kumāraḥ| siṁhavikrāntagatiśca ṛṣabhavikrāntagatiśca haṁsavikrāntagatiśca abhipradakṣiṇāvartagatiśca vṛttakukṣiśca mṛṣṭakukṣiśca ajihmakukṣiśca cāpodaraśca vyapagatachandadoṣanīlakālakāduṣṭaśarīraśca vṛttadaṁṣṭraśca mahārāja sarvārthasiddhaḥ kumāraḥ| tīkṣṇadaṁṣṭraśca anupūrvadaṁṣṭraśca tuṅganāsaśca śucinayanaśca vimalanayanaśca prahasitanayanaśca āyatanayanaśca viśālanayanaśca nīlakuvalayadalasadṛśanayanaśca sahitabhrūśca mahārāja sarvārthasiddhaḥ kumāraḥ| citrabhrūśca asitabhrūśca saṁgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ| saṁgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca (susaṁgatakeśaśca) surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṁsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ| imāni tāni mahārāja sarvārthasiddhasya kumārasyāśītyanuvyañjanāni, yaiḥ samanvāgataḥ sarvārthasiddhaḥ kumāro nārhatyagāramadhyāvasitum| avaśyamabhiniṣkramiṣyati pravrajyāyai||   atha khalu rājā śuddhodano'sitasya maharṣeḥ sakāśātkumārasyedaṁ vyākaraṇaṁ śrutvā saṁtuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta utthāyāsanādbodhisattvasya caraṇayoḥ praṇipatyemāṁ gāthāmabhāṣata—   vanditastvaṁ suraiḥ sendraiḥ ṛṣibhiścāsi pūjitaḥ| vaidya sarvasya lokasya vande'hamapi tvāṁ vibho||55||   iti hi bhikṣavo rājā śuddhodano'sitaṁ maharṣi sārdhaṁ naradattena bhāgineyenānurūpeṇa bhaktena saṁtarpayati sma| saṁtarpyābhicchādya pradakṣiṇamakarot| atha khalvasito maharṣistata evarddhyā vihāyasā prākramat, yena svāśramastenopāsaṁkrāmat||   atha khalu dvayaṁ saṁkramya tatra khalvasito maharṣirnaradattaṁ māṇavakametadavocat-yadā tvaṁ naradatta śṛṇuyā buddho loke utpanna iti, tadā tva gatvā tasya śāsane pravrajeḥ| tatte bhaviṣyati dīrgharātramarthāya hitāya sukhāyeti||   tatredamucyate-   dṛṣṭvā devagaṇānnabhastalagatān buddhaśravodgāriṇo devarṣīrasito'drikandaragataḥ prītiṁ parāṁ prāptavān| buddho nāma padaṁ kimetadiha bho harṣāvahaṁ prāṇināṁ prahlāda mama kāya eti sukhitaṁ śāntaṁ ca cittaṁ param||56||   kiṁ devo tvasuro'thavāpi sa bhaved garuḍo'thavā kinnaraḥ buddho nāma kimetadaśrutapadaṁ prītikaraṁ modanam| divyā cakṣuṣa prekṣate daśa diśaḥ śailān mahīṁ sāgarān bhūyaḥ paśyati cādbhutaṁ bahuvidhaṁ bhūmau girau sāgare||57||   ābheyaṁ pravirājate surucirā prahlādayantī tanuṁ jātāścaiva yathā hi śailaśikhare snigdhāḥ pravālāṅkurāḥ| vṛkṣāścaiva yathā supuṣpabharitā nānāphalairmaṇḍitāḥ suvyaktaṁ tribhave bhaviṣyati laghu ratnodbhavaḥ śobhanaḥ||58||   bhūmirbhāti yathā ca pāṇisadṛśā sarvā samā nirmalā devāścaiva yathā prahṛṣṭamanasaḥ khe bhrāmayantyambarān| yadvat sāgaranāgarājanilaye ratnāḥ plavante'dbhutāḥ suvyaktaṁ jinaratna jambunilaye dharmākarasyodbhavaḥ||59||   yadvacchānta apāya duḥkhavigatāḥ sattvāśca saukhyānvitāḥ yadvaddevagaṇā nabhastalagatā gacchanti harṣānvitāḥ| yatha ca snigdharavaṁ manojña śṛṇuyā divyāna saṁgītināṁ ratanasyā iva prādurbhāvu tribhave yasyā nimittā ime||60||   asitaḥ prekṣati jambusāhvayamidaṁ divyena vai cakṣuṣā so'drākṣīt kapilāhvaye puravare śuddhodanasyālaye| jāto lakṣaṇapuṇyatejabharito nārāyaṇasthāmavān dṛṣṭvā cāttamanā udagramanasaḥ sthāmāsya saṁvardhitaḥ||61||   udyuktastvarito'tivismitamanā cāsau svaśiṣyānvitaḥ āgatvā kapilāhvayaṁ puravaraṁ dvāri sthito bhūpateḥ| anubaddhā bahuprāṇikoṭinayutā dṛṣṭvā ṛṣirjīrṇakaḥ avacī sārathi rājña vedaya laghuṁ dvāre ṛṣistiṣṭhati||62||   śrutvā cāśu praviśya rājabhavanaṁ rājñastamākhyātavān dvāre deva tapasvi tiṣṭhati mahān jīrṇo ṛṣirjarjaraḥ| so cāpī abhinandate ṛṣivaraḥ prāveṣṭu rājño gṛhaṁ ājñā dīyatu tāva pārthivavarā demi praveśaṁ tesā||63||   sthāpyā cāsanamasya cāha nṛpatiḥ gaccha praveśaṁ dada asitaḥ sārathivākya śrutva muditaḥ prītyā sukhenānvitaḥ| śītaṁ vāri yathābhikāṅkṣi tṛṣito bhuktvādito cāśanaṁ tadvatsukhyabhinandito ṛṣivaraḥ taṁ draṣṭu sattvottamam||64||   jaya bhoḥ pārthiva ityuvāca mudito cāyuṁ ciraṁ pālaya vṛddhiṁ kṛtva niṣaṇṇa dāntamanasaḥ śāntendriyaḥ sūrataḥ| rājā vai abhivādya taṁ sunibhṛtaṁ provāca kiṁ kāraṇaṁ āgāmastava pārthivendra nilaye tad brūhi śīghraṁ mune||65||   putraste vararūpa pāramigato jāto mahātejavān dvātriṁśadvaralakṣaṇaiḥ kavacito nārāyaṇasthāmavān| taṁ draṣṭuṁ hi mamepsitaṁ narapate sarvārthasiddhaṁ śiśum ityarthaṁ samupāgato'smi nṛpate nāstyanyakāryaṁ mama||66||   sādhu svāgatu yācase kilamitaḥ prīto'smi te darśanāt eṣo'sau śayitaḥ kumāra varado draṣṭuṁ na śakyo'dhunā| sādhū tāva mūhūrtamāgama ihā yad drakṣyase nirmalaṁ candraṁ vā yatha pūrṇamāsi vimalaṁ tārāgaṇairmaṇḍitam||67||   yada cāsau pratibuddha sārathivaraḥ paripūrṇacandraprabhaḥ tada rājā pratigṛhya vahnivapuṣaṁ sūryātirekaprabham| hantā paśya ṛṣe nṛdevamahitaṁ hemāgrabimbopamam asito dṛṣṭva ca tasya tau sucaraṇau cakrāṅkitau śobhanau||68||   pratyutthāya tataḥ kṛtāñjalipuṭo caraṇāni so vandate aṅke gṛhya mahātmaśāstrakuśalo nidhyāyato prekṣate| so'paśyadvaralakṣaṇaiḥ kavacitaṁ nārāyaṇasthāmavaṁ śīrṣaṁ kampya sa vedaśāstrakuśalo dve tasya paśyadgatī||69||   rājā vā bhavi cakravarti balavān buddho va lokottamaḥ bāṣpaṁ tyakta sudīnakāyamanaso gambhīra niśvasya ca| udvignaśca babhūva pārthivavaraḥ kiṁ brāhmaṇo roditī mā vighnaṁ khalu paśyate'yamasitaḥ sarvārthasiddhasya me||70||   bhūtaṁ vyāhara kiṁ tu rodiṣi ṛṣe śreyo'tha kiṁ pāpakaṁ pāpaṁ nāsti na cāntarāyamiha bhoḥ sarvārthasiddhasya te| ātmānaṁ bahu śocamī narapate jīrṇo'smi yajjarjaraḥ yadayaṁ bheṣyati buddha lokamahito dharmaṁ yadā vakṣyate||71||   na drakṣe ahu labdhaprītimanaso ityartha rodāmyahaṁ yasyā kāyi bhavanti lakṣaṇavarā dvātriṁśati nirmalā| dve tasyā gatayo na anya tṛtiyā jānīṣva evaṁ nṛpa rājā vā bhavi cakravarti balavān buddho'tha lokottamaḥ||72||   nāyaṁ kāmaguṇebhirarthiku punaḥ buddho ayaṁ bheṣyati śrutvā vyākaraṇaṁ ṛṣeḥ sa nṛpatiḥ prītiṁ sukhaṁ labdhavān| pratyutthāya tataḥ kṛtāñjalipuṭo caraṇāvasau vandate devaistvaṁ svabhipūjitaḥ subalavān ṛṣibhiśca saṁvarṇitaḥ||73||   vande tvāṁ varasārthavāha tribhave sarve jage pūjitaṁ asitaḥ prāha ca bhāgineya muditaḥ saṁśrūyatāṁ bhāṣato| buddhā bodhi yadā śṛṇoṣi jagato varteti cakraṁ hyayaṁ śīghraṁ pravraja śāsane'sya munaye tatprāpsyase nirvṛtim||74||   vanditvā caraṇau hyasau munivaraḥ kṛtvā ca prādakṣiṇaṁ lābhā te nṛpate sulabdha vipulā yasyedṛśaste sutaḥ| eṣo loka sadevakaṁ samanujaṁ dharmeṇa tarpeṣyati niṣkrāmaṁ kapilāhvayādṛṣivaro'raṇye sthitaḥ svāśrame||75||iti||   iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha-yo'sau mārṣā asaṁkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśratacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgataḥ upekṣāsamudgatacittaḥ sarvasattvahitasukhodyataḥ dṛḍhavīryakavacasusaṁnāhasaṁnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṁkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasaṁpannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasaṁbhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ| na cirādasāvanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| hanta gacchāmastamabhivandituṁ mānayituṁ pūjayitumabhistotumanyeṣāṁ ca mānābhibhūtānāṁ devaputrāṇāṁ mānamadadarpacchedanārtham| te'smānabhivandamānān dṛṣṭvā te'pi bodhisattvaṁ vandiṣyanti mānayiṣyanti pūjayiṣyanti ca| tatteṣāṁ bhaviṣyati dīrgharātramarthāya hitāya sukhāya yāvadamṛtādhigamāya| rājñaśca śuddhodanasya jayavṛddhiranuśrāvitā bhaviṣyati| tattvavyākaraṇena ca bodhisattvaṁ vyākṛtya punarapyāgamiṣyāma iti||   atha khalu maheśvaro devaputro dvādaśabhirdevaputraśatasahasraiḥ parivṛtaḥ puraskṛtaḥ sarvakapilavastumahānagaramavabhāsena sphurayitvā yena rājñaḥ śuddhodanasya niveśanaṁ tenopasaṁkrāmat| upasaṁkramya dauvārike nivedya rājñābhyanujñāto rājakulaṁ praviśya bodhisattvasya pādau śirasābhivandyaikāṁsamuttarāsaṅgaṁ kṛtvāṁ anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bodhisattvamaṅke samāropya rājānaṁ śuddhodanamāśvāsayati sma-tuṣṭo mahārāja bhava paramaprītaśca| tatkasmāddhetoḥ? yathā mahārāja bodhisattvasya lakṣaṇairanuvyañjanaiśca kāyaḥ samalaṁkṛtaḥ, yathā ca kumāro'bhibhavati sadevamānuṣāsuralokaṁ varṇena tejasā ca yaśasā lakṣmyā ca, niḥsaṁśayaṁ mahārāja bodhisattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate||   iti hi bhikṣavo maheśvaro devaputraḥ sārdhaṁ śuddhāvāsakāyikairdevaputrairbodhisattvasya mahatpūjopasthānaṁ kṛtvā bodhisattvaṁ tattvavyākaraṇena vyākṛtya punarapi svabhavanaṁ prākrāmat||   tatredamucyate—   jātasya tasya guṇasāgarasāgarasya jñātvā sureśvaramarud bruvate udagraḥ| yasyā sudurlabhaśravo bahukalpakoṭyā hantetha taṁ vrajama pūjayituṁ munīndram||76||   paripūrṇadvādaśasahasra marudviśuddhā maṇiratnacūḍasamalaṁkṛta iryavantaḥ| kapilāhvayaṁ puravaraṁ samupetya śīghraṁ dvāri sthitā narapateḥ suvilambacūḍāḥ||77||   te dvārapālamavadan sumanojñaghoṣāḥ prativedayasva nṛpate bhavanaṁ praviśya| dauvāriko vacana śrutva gṛhaṁ praviṣṭaḥ prahvaḥ kṛtāñjalipuṭo nṛpatiṁ babhāṣe||78||   jaya deva nityamanupālaya dīrghamāyuḥ dvāre sthitā vipulapuṇyaviśuddhabhāsaḥ| maṇiratnacūḍasuvibhūṣita iryavantaḥ paripūrṇacandravadanā śaśinirmalābhāḥ||79||   chāyāṁ na teṣa nṛpate kvacidapyapaśyan śabdaṁ na caiva caraṇotkṣipaṇe śṛṇomi| na ca medinīṁ vicarato rajamutkṣipanti tṛptiṁ na yānti ca janāḥ samudīkṣatāṁ vai||80||   kāyaprabhā suvipulā ca vibhāti teṣāṁ vācā manojña yatha nāsti ha mānuṣāṇām| gambhiraślakṣṇasuśilā ca suākarā ca śaṅkā hi me suragaṇā na hi te manuṣyāḥ||81||   varapuṣpamālyaanulepanapaṭṭadāmā pāṇī gṛhītvana udīkṣiṣu gauraveṇa| niḥsaṁśayaṁ nṛpati draṣṭu kumāramete devādhideva marutāgata pūjanārtham||82||   rājā niśāmya vacanaṁ paramaṁ udagro gacchā bhaṇāhi praviśantu gṛhaṁ bhavantaḥ| na hi mānuṣāṇa iyamīdṛśa ṛddhi kāci yatha bhāṣase ca guṇa teṣa yathā ca iryā||83||   dauvārikaḥ kṛtapuṭo marutaivamāha praviśī bhavanta anujñātu narādhipena| te hṛṣṭatuṣṭamanaso varamālyahastā gehaṁ praviṣṭa nṛpateramarālayaṁ vā||84||   dṛṣṭvā ca tāṁ suravarāṁ praviśanta gehaṁ pratyutthito nṛpatirañjali saṁpragṛhya| saṁvidyayanta ima āsana ratnapādā atrā niṣīdata bhavannanukampya buddhyā||85||   te mānadarpavigatā sthita āsaneṣu yasyārthi āgata ihā nṛpate śṛṇuṣva| putrastavātipṛthupuṇyaviśuddhakāyo jātaḥ sujātacaraṇaṁ vaya draṣṭukāmāḥ||86||   asmo vidhijña varalakṣaṇalakṣaṇajñā yeṣāṁ tathā bhavati yā gati yaḥ prayogaḥ| tatsādhu pārthivavara prajahasva khedaṁ paśyāma lakṣaṇavicitravibhūṣitāṅgam||87||   sa strīgaṇaiḥ parivṛto nṛpatiḥ prahṛṣṭo gṛhya kumāramasamaṁ jvalanārcivarṇam| upanāmayan suravarāṁ suvilambacūḍāṁ dvārāttu niṣkramatu kampita trisahasrāḥ||88||   dṛṣṭvaiva te suravarā krama nāyakasya tāmrā nakhāṁ vimalapatraviśuddhatejā| te utthitā tvarita rūpavilambacūḍā mūrdhnābhivandiṣu kramāṁ vimalaprabhasya||89||   yatha lakṣaṇā yatha ca darśita lakṣitā ca yatha puṇyateji śiri mūrdha vilokitaṁ ca| yatha irya netra vimalāprabha ūrṇakośā niḥsaṁśayaṁ spṛśati bodhi vijitya māram||90||   te taṁ stuvanti guṇabhūta yathārthadarśī dhyāyī guṇāṁ vigatakleśatamonudasya| sucireṇa sattvaratanasya hi prādurbhāvo jātījarāmaraṇakleśaraṇaṁjahasya||91||   ādīpta sarvatribhavaṁ tribhiragnitaptaṁ saṁkalparāgaviṣayāraṇiucchritena| tvaṁ dharmamegha trisahasra spharitva dhīrā amṛtodakena praśameṣyasi kleśatāpam||92||   tvaṁ maitravākya karuṇānvita ślakṣṇavākya brahmasvarāracitaghoṣa manojñavāṇi| trisahasra ājñaparivijñapanī jagasya kṣipraṁ pramuñca bhagavan mahabuddhaghoṣam||93||   bhagnā kutīrthikagaṇā viparītadṛṣṭiḥ bhavarāgabandhananimagna sthitā bhavāgre| hetu pratītya bhava śūnya śruṇitva dharmā siṁhasya kroṣṭukagaṇaiva palāyināste||94||   bhittvā avidyapaṭalaṁ mahakleśadhūmaṁ paryutthitā janataye niyataprakāśe| jñānārciprajñaprabhavidyuvilokitena sarvaṁ jage vidhamaye mahadandhakāram||95||   lābhā sulabdha vipulā marumānuṣāṇāṁ yatrodbhavā'dbhuta ihedṛśi śuddhasattve| pithitā apāyapatha sphīta marutpathāni bheṣyanti sattvaratanena vibodhakena||96||   varṣitva divyakusumāṁ kapilāhvaye'smin kṛtvā pradakṣiṇa stavitva ca gauraveṇa| buddha subuddha iti vākyamudīrayantaḥ prakrānta te suragaṇā gagane salīlāḥ||97||iti||   iti śrīlalitavistare janmaparivarto nāma saptamo'dhyāyaḥ||
本文档为【梵文方广大庄严经7.2】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_848483
暂无简介~
格式:doc
大小:70KB
软件:Word
页数:8
分类:工学
上传时间:2010-11-27
浏览量:45