首页 梵文大方广40华严经3

梵文大方广40华严经3

举报
开通vip

梵文大方广40华严经3Kalyāṇamitrāṇi| 3 mañjuśrīḥ|     atha khalu mañjuśrīrapi kumarabhūtaḥ pratiṣṭhānakūṭāgāragataḥ sārdhaṁ sabhāgacaritairbodhisattvaiḥ, nityānubaddhaiśca vajrapāṇibhiḥ, sarvalokabalakaraṇaprayuktābhiśca sarvabuddhopasthānapraṇidhānacittābhiḥ śarīrakāyikābhirdevat...

梵文大方广40华严经3
Kalyāṇamitrāṇi| 3 mañjuśrīḥ|     atha khalu mañjuśrīrapi kumarabhūtaḥ pratiṣṭhānakūṭāgāragataḥ sārdhaṁ sabhāgacaritairbodhisattvaiḥ, nityānubaddhaiśca vajrapāṇibhiḥ, sarvalokabalakaraṇaprayuktābhiśca sarvabuddhopasthānapraṇidhānacittābhiḥ śarīrakāyikābhirdevatābhiḥ, pūrvapraṇidhānānubaddhābhiśca padakāyikābhirdevatābhiḥ, dharmaśravaṇābhimukhābhiśca pṛthivīdevatābhiḥ, mahākaruṇāprayuktābhiśca utsasarohradataḍāgodadhānanadīdevatābhiḥ, prajñālokabalaprabhāvabhāsābhiśca jvalanadevatābhiḥ, ābaddhamakuṭābhiśca vāyudevatābhiḥ, sarvadigavabhāsajñānābhiśca digdevatābhiḥ avidyāndhakāravidhamanaprayuktābhiśca rātridevatābhiḥ, tathāgatadivasābhinirhāraprayuktābhiśca divasadevatābhiḥ, sarvadharmadhātugaganapratimaṇḍalaprayuktābhiśca gaganadevatābhiḥ, sarvajagadbhavasamudrasaṁtāraṇaprayuktābhiśca sāgaradevatābhiḥ, sarvajñatāsaṁbhārasamārjanaprayuktābhiśca kuśalamūlakūṭāgārabhyudgatacittābhiḥ parvatadevatābhiḥ, sarvajagaccharīrālaṁkāraprayuktābhiśca sarvabuddhavarṇādhiṣṭhānapraṇidhānaprayuktābhirnadīdevatābhiḥ, sarvajagaccittanagaraparipālanaprayuktābhiśca nagaradevatābhiḥ, sarvadharmanagarapraṇidhānādhimuktaiśca nāgendraiḥ sārdhaṁ sarvasattvārakṣāpratipannaiśca yakṣendraiḥ, sarvasattvaprītivegavivardhanaprayuktaiśca gandharvendraiḥ, sarvapretagativinivartanaprayuktaiśca kumbhāṇḍendraiḥ, sarvasattvabhavasāgarābhyuddharaṇapraṇidhipratipannaiśca garuḍendraiḥ, sarvalokābhyudgatatathāgatakāyabalapariniṣpattipraṇidhānasaṁjātaiśca asurendraiḥ, tathāgatadarśanaprītilabdhaiśca praṇatakāyairmahoragendraiḥ, saṁsārodvignamānasaiśca ullokitavadanairdevaendraiḥ, mahāgauravapratilabdhaiśca praṇataśarīrarbrahmendraiḥ, mahāgauravābhiṣṭutamahitam evaṁrūpayā bodhisattvavikramavyūhasaṁpadā mañjuśrīrbodhisattvaḥ svakādvihārānniṣkramya bhagavantamanekaśatakṛtvaḥ pradakṣiṇīkṛtya anekākārayā pūjayitvā bhagavato'ntikādapakramya yena dakṣiṇāpathastena janapadacaryāṁ prakrāntaḥ||   atha khalu āyuṣmān śariputro buddhānubhāvena adrākṣīnmañjuśriyaṁ kumārabhūtamanayā īdṛśyā bodhisattvavikurvitavyūhasaṁpadā jetavanānniṣkamya yena dakṣiṇā dik tenopasaṁkramamāṇam| dṛṣṭvā ca asyaitadabhavat-yannvahaṁ mañjuśriyā kumārabhūtena sārdhaṁ janapadacaryāṁ prakrameyam| sa ṣaṣṭimātrairbhikṣubhiḥ parivṛtaḥ puraskṛtaḥ svakādvihārānniṣkramya yena bhagavāṁstenopasaṁkrāmat| upasaṁkramya bhagavataḥ pādau śirasābhivandya bhagavantamavalokya bhagavatābhyanujñāto bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavato'ntikātprakramya yena mañjuśrīḥ kumārabhūtastenopajagāma sārdhaṁ taiḥ ṣaṣṭibhirbhikṣubhiḥ parivṛtaḥ puraskṛtaḥ, sārdhavihāribhirnavakairacirapravrajitaiḥ, yaduta sāgarabuddhinā ca bhikṣuṇā, mahāsudatena ca bhikṣuṇā, puṇyaprabheṇa ca mahāvatsena ca vibhudattena ca viśuddhacāriṇā ca devaśriyā ca indramatinā ca brahmottamena ca praśāntamatinā ca bhikṣuṇā| evaṁpramukhaiḥ ṣaṣṭibhirbhikṣubhiḥ parivṛtaḥ puraskṛtaḥ| sarve ca te bhikṣavaḥ pūrvajinakṛtādhikārā avaropitakuśalamūlā dūrānugatādhimuktayaḥ śraddhānayapariśuddhā mahācetanāsamudācārā buddhadigvilokanasamarthā dharmasvabhāvaprakṛtiniṣpatticetasaḥ parahitapariṇatabuddhayastathāgataguṇābhilāṣiṇo mañjuśrīdharmadeśanāvainayikāḥ||   atha khalu āyuṣmān śāriputro gacchanneva mārgaṁ sarvāstān bhikṣūnavalokya sāgarabuddhiṁ bhikṣumāmantrayāmāsa-paśya sāgarabuddhe mañjuśriyo bodhisattvasya kāyapariśuddhimacintyāṁ sadevakena lokena, lakṣaṇānuvyañjanavicitritāṁ prabhāmaṇḍalapariśuddhiṁ ca, aprameyasattvasaṁjananīraśmijālavyūhaṁ ca, aparimāṇasarvaduḥkhapraśamanaṁ parivārasaṁpadaṁ ca, pūrvakuśalamūlasuparigṛhītān mārgavyūhāṁśca gacchato'ṣṭāpado mārgaḥ saṁtiṣṭhate| mārgavikramavyūhāṁśca sarvadigmaṇḍalābhimukhān vartamānān puṇyasamyagvyūhāṁśca vāmadakṣiṇena mahānidhānānyudvelāni bhavanti| pūrvabuddhopasthānakuśalamūlaniṣyandaiśca sarvavṛkṣakośebhyo vyūhā nirgacchanti| sarvalokendrāḥ pūjāmeghānabhipravarṣantaḥ praṇamanti| daśabhyo digbhyaḥ sarvatathāgatorṇākośebhyo raśmijālamaṇḍalāni niścaritvā sarvabuddhadharmānnigarjamānān mūrdhni nipatanti| evaṁpramukhānāyuṣmān śāriputro mañjuśriyaḥ kumārabhūtasya aparimāṇān mārgakramaṇaguṇavyūhāṁsteṣāṁ bhikṣūṇāṁ saṁdarśayati, bhāṣate udīrayati prabhāvayati saṁvarṇayati vivarati vibhajati uttānīkaroti| yathā yathā svaviraḥ śāriputro mañjuśriyaḥ kumārabhūtasya guṇānudīrayati, tathā tathā teṣāṁ bhikṣūṇāṁ cittāni viśuddhyanti prasīdanti, prītivegā vivardhante, harṣa utpadyate, saṁtānāni caiṣāṁ karmaṇyāni bhavanti, indriyāṇi prasīdanti, saumanasyaṁ vivardhate, daurmanasyaṁ prahīyate, cittamalo'pagacchati, sarvāvaraṇāni vinivartante, buddhadarśanamabhimukhībhavati, buddhadharmeṣu cittāni pariṇamanti, bodhisattvendriyāṇi pariśuddhyante, bodhisattvaprasādavegā utpadyante, mahākaruṇā saṁbhavati, pāramitāmaṇḍalamavakrāmati, mahāpraṇidhānāni saṁjāyante, daśasu dikṣu buddhasamudrā ābhāsībhavanti| te evamudāraṁ sarvajñatāprasādavegaṁ pratilabdhā etadavocan-upanayatu upādhyāyo'smānetasya satpuruṣasya sakāśam| atha khalu āyuṣmān śāriputra trairbhikṣubhiḥ sārdhaṁ yena mañjuśrīḥ kumārabhūtastenopasaṁkramya etadavocat-ime mañjuśrīḥ bhikṣavaḥ tvaddarśanakāmāḥ| atha khalu mañjuśrīḥ kumārabhūto mahatā bodhisattvavikurvitena sārdha parṣanmaṇḍalapramāṇena bhūmimaṇḍalena nāgāvalokitena pratyudāvṛtya tān bhikṣūnavalokayāmāsa| atha khalu te bhikṣavo mañjuśriyaḥ kumārabhūtasya pādau śirobhirabhivandya añjalīn pragṛhya etadavocan-anena vayaṁ satpuruṣa tvaddarśanakuśalamūlena yadapyasmākamanyatkuśalamūlaṁ tvaṁ jānīṣe, upādhyāyaśca, yacca bhagavataḥ śākyamunestathāgatasya pratyakṣam, tena vayaṁ kuśalamūlena īdṛśā eva bhavem, yādṛśastvam| evaṁrūpaṁ ca kāyaṁ pratilabhema, evaṁrūpaṁ ghoṣam, evaṁrūpāṇi lakṣaṇāni, īdṛśāni vikurvitāni yādṛśāni tava||   evamukte ebhirbhikṣubhiḥ mañjuśrīḥ kumārabhūtastān bhikṣūnidamavocat-daśabhiraparikhedacittotpādaiḥ samanvāgato bhikṣavo mahāyānasaṁprasthitaḥ kulaputro vā kuladuhitā vā tathāgatabhūmimavakrāmati, prāgeva bodhisattvabhūmim| katamairdaśabhiḥ ? yaduta sarvatathāgatadarśanaparyupāsanapūjopasthāneṣvaparikhedacittotpādena, sarvakuśalamūlopacayeṣvanivartyāparikhedacittotpādena, sarvadharmaparyeṣṭiṣvaparikhedacittotpādena, sarvabodhisattvapāramitāprayogeṣvaparikhedacittotpādena, sarvabodhisattvasamādhipariniṣpādaneṣvaparikhedacittotpādena, sarvādhvaparaṁparāvatāreṣvaparikhedacittotpādena, daśadiksarvabuddhakṣetrasamudraspharaṇapariśuddhiṣu aparikhedacittotpādena, sarvasattvadhātuparipākavinayeṣvaparikhedacittotpādena, sarvakṣetrakalpabodhisattvacaryānirhāreṣu aparikhedacittotpādena, sarvabuddhakṣetraparamāṇurajaḥsamapāramitāprayogaikasattvaparipācanakrameṇa sarvasattvadhātuparipācanena, ekatathāgatabalapariniṣpādaneṣu aparikhedacittotpādena| ebhirbhikṣavo daśabhiraparikhedacittotpādaiḥ samanvāgataḥ śrāddhaḥ kulaputraḥ kuladuhitā vā saṁvartate sarvakuśalamūleṣu, vivartate sarvasaṁsāragatibhyaḥ, uccalati sarvalokavaṁśebhyaḥ, atikrāmati sarvaśrāvakapratyekabuddhabhūmibhyaśca| saṁbhavati sarvatathāgatakulavaṁśeṣu, saṁpadyate bodhisattvapraṇidhāneṣu, viśudhyate sarvatathāgataguṇapratipattiṣu, pariśudhyate sarvabodhisattvacaryāsu, samudāgacchati sarvatathāgatabaleṣu, pramardati sarvamāraparapravādinaḥ, ākrāmati sarvabodhisattvabhūmīḥ, āsannībhavati tathāgatabhūmeḥ||   atha khalu te bhikṣava imaṁ dharmanayaṁ śrutvā sarvabuddhavidarśanāsaṅgacakṣurviṣayaṁ nāma samādhiṁ pratyalabhanta, yasyānubhāvāddaśadiganantāparyantalokadhātusthitāṁstathāgatān parṣanmaṇḍalānadrākṣuḥ| ye ca teṣu lokadhātuṣu sarvajagatyupapannāḥ sattvāstānaśeṣānadrākṣuḥ| tāṁśca lokadhātūn nānāvibhaktitānapaśyan| yāni ca teṣu lokadhātuṣu paramāṇurajāṁsi, tānyapi gaṇanāyogena prajānanti sma| ye ca teṣāṁ sattvānāṁ nānāratnamayā bhavanavimānaparibhogāstānapi paśyanti sma| teṣāṁ ca tathāgatānāṁ svarāṅgasamudrānaśrauṣuḥ| tāṁ ca dharmadeśanāṁ nānāpadavyañjananiruktimantranāmasaṁjñābhirājānanti sma| teṣāṁ ca sattvānāṁ cittendriyāśayān vyavalokayanti sma| daśa ca pūrvāntāparāntajātiparivartānanusmaranti sma| teṣāṁ ca tathāgatānāṁ daśadharmacakraniruktinirhārānavataranti sma| daśarddhivikurvitavihārān daśādeśanānayanirhārān daśānuśāstipadanirhārānavataranti sma| teṣāṁ ca tathāgatānāṁ daśapratisaṁvinnayābhinirhārānavataranti sma| sahapratilambhādasya samādherdaśabodhicittāṅgasahasrāṇi pariniṣpādayanti sma| daśasamādhisahasrāṇyavakrāmanti sma| daśapāramitāṅgasahasrāṇi viśodhayanti sma| te mahāvabhāsapratilabdhā mahāprajñāmaṇḍalāvabhāsitā daśa bodhisattvābhijñāḥ pratilabhante sma| tān mṛdusūkṣmābhijñāṅkurapratilabdhān bodhicittotpādadṛḍhapratiṣṭhitān mañjuśrīḥ kumārabhūtaḥ samantabhadrāyāṁ bodhisattvacaryāyāṁ samādāpya pratiṣṭhāpayāmāsa| te samantabhadrabodhisattvacaryāpratiṣṭhitā mahāpraṇidhānasamudrānavatīrya abhinirharanti sma| te mahāpraṇidhānasāgarābhinirhṛtayā cittaviśuddhyā kāyaviśuddhiṁ pratilabhante sma| kāyaviśuddhyā kāyalaghutāṁ pratilabhante sma, yayā kāyaviśuddhyā kāyalaghutayā tānyabhijñāmukhāni vipulīkurvante, acyutāgāminīrabhijñāḥ pratilabhante sma, yenābhijñāpratilābhena mañjuśriyaśca kumārabhūtasya pādamūlānna calanti| daśasu ca dikṣu sarvatathāgatakāyameghānabhinirharanti sma sarvabuddhadharmapariniṣpattaye||   atha khalu mañjuśrīḥ kumārabhūtastān bhikṣūnanuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpya anupūrveṇa janapadacaryāṁ caran yena dakṣiṇāpathe dhanyākaraṁ nāma mahānagaraṁ tenopajagāma| upetya dhanyākarasya mahānagarasya pūrveṇa vicitrasāradhvajavyūhaṁ nāma mahāvanaṣaṇḍaṁ pūrvabuddhādhyuṣitacaityaṁ tathāgatādhiṣṭhitaṁ sattvaparipākāya anantakṣetrānuravitanāmanirghoṣam, yatra bhagavatā pūrvaṁ bodhisattvacaryāṁ caratā aneke duṣkaraparityāgāḥ parityaktāḥ, yasmin pṛthivīpradeśe satatasamitaṁ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ pūjāṁ pratyutsukāḥ, tatra vāsamupagataḥ sārdhaṁ saparivāreṇa| tatra mañjuśrīḥ kumārabhūto dharmadhātunayaprabhāsaṁ nāma sūtrāntaṁ prakāśayāmāsa daśasūtrāntakoṭīniyutaśatasahasraprasravam| tasya saṁprakāśayato mahāsamudrādanekāni nāgakoṭīniyutaśatasahasrāṇyupasaṁkrāntāni| te taṁ dharmanayaṁ śrutvā nāgagatiṁ vijugupsantastathāgataguṇān spṛhayanto nāgagatiṁ vivartya devamanuṣyopapattiṁ parigṛhṇanti sma| tatra daśa nāgasahasrāṇyavaivartikānyabhūvannanuttarāyāḥ samyaksaṁbodheḥ| tasya taṁ dharmaṁ deśayataḥ kālāntareṇa anantamadhyasattvadhāturvinayaṁ gatastribhiryānaiḥ||   aśrauṣurdhanyākaramanuṣyāḥ-mañjuśrīḥ kumārabhūtaḥ idaṁ dhanyākaraṁ nagaramanuprāptaḥ, ihaiva vicitrasāradhvajavyūhe caitye viharatīti| śrutvā ca punarupāsakopāsikā dārakadārikā mahāprajñopāsakaśreṣṭhipūrvaṁgamāḥ pratyekaṁ pañcaśataparivārā dhanyākarānnagarānniṣkramya yena mañjuśrīḥ kumārabhūtastenopasaṁkrāntāḥ| tatra mahāprajñopāsakaḥ sudattena copāsakena sārdhaṁ vasudattena ca puṇyaprabheṇa ca yaśodevena ca somaśrityā ca somanandinā ca sumatinā ca mahāmatinā ca rāhulabhadreṇa ca bhadraśriyā copāsakena sārdhametatpramukhaiḥ pañcabhirupāsakaśataiḥ parivṛtaḥ puraskṛtaḥ yena mañjuśrīḥ kumārabhūtastenopasaṁkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṁ kumārabhūtaṁ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat||   tatra mahāprajñā nāmopāsikā suprabhayā copāsikayā sārdhaṁ sugātrayā ca subhadrayā ca bhadraśriyā ca candraprabhāsayā ca ketuprabhayā ca śrībhadrayā ca sulocanayā copāsikayā sārdhametatpramukhaiḥ pañcabhirupāsikāśataiḥ parivṛtā puraskṛtā yena mañjuśrīḥ kumārabhūtastenopasaṁkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṁ kumārabhūtaṁ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat||   tatra sudhanaḥ śreṣṭhidārakaḥ suvratena ca śreṣṭhidārakeṇa sārdhaṁ suśīlena ca svācāreṇa ca suvikrāmīṇā ca sucintinā ca sumatinā ca subuddhinā ca sunetreṇa ca subāhunā ca suprabheṇa ca śreṣṭhidārakeṇa sārdhametatpramukhaiḥ pañcabhiḥ śreiṣṭhidārakaśataiḥ parivṛtaḥ puraskṛto yena mañjuśrīḥ kumārabhūtastenopasaṁkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṁ kumārabhūtaṁ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat||   tatra subhadrā dārikā mahāprajñasya gṛhapaterduhitā bhadrayā ca dārikayā sārdhamabhirāmavartayā ca dṛḍhamatyā ca śrībhadrayā ca brahmadattayā ca śrīprabhayā ca suprabhayā dārikayā sārdhametatpramukhaiḥ pañcabhirdārikāśataiḥ parivṛtā puraskṛtā yena mañjuśrīḥ kumārabhūtastenopasaṁkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṁ kumārabhūtaṁ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat||   atha khalu mañjuśrīḥ kumārabhūto dhanyākarānnagarāt tāḥ strīpuruṣadārakadārikāḥ saṁnipatitāḥ saṁniṣaṇṇā viditvā yathāśayaṁ saṁdarśanādhipatyenābhibhūya mahāmaitryādhipatyena prahlādya mahākaruṇādhipatyena dharmadeśanāmabhinirhṛtya jñānādhipatyena cittāśayān pravicintya mahāpratisaṁvidā dharmamupadeṣṭukāmaḥ sudhanaṁ śreiṣṭhidārakamvalokayāmāsa| (sudhanaḥ khalu punaḥ śreṣṭhidārakaḥ kena kāraṇenocyate sudhana iti? sudhanasya khalu śreṣṭhidārakasya samanantarāvakrāntasya mātuḥ kukṣau tasmin gṛhe sapta ratnāṅkurāḥ prādurbhūtāḥ samantādgṛhasya suvibhaktāḥ| teṣāṁ ca ratnāṅkurāṇāmadhaḥ sapta mahānidhānāni, yataste ratnāṅkurāḥ samutpatya dharaṇitalamabhinirbhidya abhyudgatāḥ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukteraśmagarbhasya musāaragalvasya saptamasya ratnasya| sa yadā sarvāṅgapratyaṅgaiḥ paripūrṇo daśānāṁ māsānāmatyayājjātaḥ, tadā tāni sapta mahānidhānāni saptahastāyāmavistārodvedhapramāṇāni dharaṇitalādabhyudgamya vivṛttāni virocanti bhrājante sma| pañca ca bhājanaśatāni tasmin gṛhe prādurbhūtāni nānāratnamayāni, yaduta sarpibhājanāni tailabhājanāni madhubhājanāni navanītabhājanāni, pratyekaṁ ca sarvopakaraṇaparipūrṇāni| yaduta vajrabhājanāni sarvagandhaparipūrṇāni sugandhabhājanāni, nānāvastraparipūrṇāni śilābhājanāni, nānābhakṣyabhojyarasarasāgraparipūrṇāni maṇibhājanāni, nānāratnaparipūrṇāni suvarṇabhājanāni rūpyacūrṇaparipūrṇāni, rūpyabhājanāni suvarṇavarṇacūrṇaparipūrṇāni, suvarṇarūpyabhājanāni vaiḍūryamaṇiratnaparipūrṇāni, sphaṭikabhājanāni musāragalvaparipūrṇāni, musāragalvabhājanāni sphaṭikaratnaparipūrṇāni, aśmagarbhabhājanāni lohitamuktāparipūrṇāni, lohitamuktābhājanāni aśmagarbhaparipūrṇāni, jyotirdhvajamaṇīratnabhājanāni udakaprasādakamaṇīratnaparipūrṇāni, udakaprasādakamaṇīratnabhājanāni jyotirdhvajamaṇiratnaparipūrṇāni| etatpramukhāni pañca ratnabhājanaśatāni sahajātasya khalu sudhanasya śreṣṭhidārakasya gṛhe sarvakośakoṣṭhāgāreṣu dhanadhānyahiraṇyasuvarṇavividharatnavarṣāṇyabhipravarṣitāni| tasya naimittikairbrāhmaṇairmātāpitṛbhyāṁ jñātivargeṇa ca vipulasamṛddhirasya jātamātrasya gṛhe prādurbhūteti sudhanaḥ sudhana iti nāmadheyaṁ kṛtam|) sudhanaḥ khalu śreṣṭhidārakaḥ pūrvajinakṛtādhikāro'varopitakuśalamūlaḥ udārādhimuktikaḥ kalyāṇamitrānugatāśayo'navadyakāyavāṅmanaskarmasamudācāro bodhisattvamārgapariśodhanaprayuktaḥ sarvajñatābhimukho bhājanībhūto buddhadharmāṇāmāśayagamanapariśuddho'saṅgabodhicittapariniṣpannaḥ||   atha khalu mañjuśrīḥ kumārabhūtaḥ sudhanaṁ śreṣṭhidārakamavalokya pratisaṁmodate sma, dharmaṁ cāsya deśayāmāsa-yaduta sarvabuddhadharmānārabhya sarvabuddhadharmasamudayāvāptimārabhya sarvabuddhānantatāmārabhya sarvabuddhaparaṁparāvatāramārabhya sarvabuddhaparṣanmaṇḍalaviśuddhimārabhya sarvabuddhadharmacakranirvāṇavyūhamārabhya sarvabuddharūpakāyalakṣaṇānuvyañjanaviśuddhimārabhya sarvabuddhadharmakāyapariniṣpattimārabhya sarvabuddhasarasvativyūhamārabhya sarvabuddhaprabhāmaṇḍalavyūhaviśuddhimārabhya sarvabuddhasamatāmārabhya dharmaṁ deśayāmāsa||   atha khalu mañjuśrīḥ kumārabhūtaḥ sudhanaṁ śreṣṭhidārakaṁ taṁ ca mahājanakāyaṁ dharmakathayā saṁdarśya samādāpya samuttejya saṁpraharṣayitvā anuttarāyāṁ samyaksaṁbodhau cittamutpādya pūrvakuśalamūlaṁ saṁsmārya dhanyākare mahānagare yathāśayānāṁ sattvānāṁ dharmadeśanādhiṣṭhānaṁ pratiprasrabhya prakrāntaḥ||   atha khalu sudhanaḥ śreṣṭhidārako mañjuśriyaḥ kumārabhūtasya sakāśādidamevaṁrūpaṁ buddhaguṇamāhātmyaṁ śrutvā anuttarasamyaksaṁbodhyabhilāṣaparamaḥ pṛṣṭhataḥ pṛṣṭhato'nubaddho mañjuśriyaṁ kumārabhūtaṁ gāthābhirabhyaṣṭāvīt—   tvatprabhāvata ahaṁ mahāmate bodhi prasthitu hitāya dehinām| tatra niścayu anantagocaro yo mamā bhavati taṁ śṛṇohi me||1||   nanditoyaparikhāvaropitaṁ mānadarpaprākāraucchritam| sarvasattvagatidvāramāpitaṁ tatpuraṁ tribhavanātmakaṁ mahat||2||   mohavidyatimirāvaguṇṭhitaṁ rāgadoṣaśikhinā pratāpitam| māraīśvaravaśaṁgatāḥ sadā yatra bāla abudhā bhiniśritāḥ||3||   tṛṣṇapāśanigaḍaiḥ sudāmitā māyaśāṭhiyakhilaiḥ khilīkṛtāḥ| saṁśayāvimatiandhalocanā mithyapṛthivīpathena prasthitāḥ||4||   īrṣya mātsarya sadā sudāmitāḥ pretatiryannarakākṣaṇe gatāḥ| jātivyādhijaramṛtyupiḍitāḥ saṁbhramanti gaticakramohitāḥ||5||   teṣa tvaṁ kṛpaviśuddhamaṇḍala jñānaraśmikiraṇaprabhaṁkara| kleśasāgarakṣayārthamudgata sūryabhūta avabhāsayāhi me||6||   maitrabhāvanasupūrṇamaṇḍalā puṇyajyotsnakiraṇā sukhaṁ dada| sarvasattvabhavanairudāgatā pūrṇacandrasadṛśā prabhāsase||7||   sarvaśuklabalakośasaṁbhṛtā dharmadhātugaganena sajjase| dharmacakraratanaṁ purojavā rājabhūta anuśāsayāhi me||8||   bodhiyānapraṇidhīparākramā puṇyajñānavipulā samārjitā| sarvasattvahitayābhiprasthitā sārthavāha paripālayāhi me||9||   kṣāntisāradṛḍhavarmavarmitā jñānakhaṅgakaruṇāyatābhujā| māramaṇḍalaraṇasmi āmukhe śūrabhūta abhivāhayāhi me||10||   dharmameruśikhare samāśritā apsarovarasamādhinirvṛtā| kleśarāhuasurapramardanā śakrabhūta avalokyāhi me||11||   tvaṁ pure tṛbhavabālaālaye kleśakarmavinaye viniścita| hetubhūmigaticakrasaṁbhrame dīpabhūta gati darśayāhi me||12||   durgatīgatapathādvivartanā sūgatīgatapathāviśodhana| sarvalokagativītisaṁkramā mokṣadvāramupanāmayāhi me||13||   nityaātmasukhasaṁjñasaṁhataṁ vitathagrāhapithanāsupīthitam| satyajñānabalatīkṣṇacakṣuṣā mokṣadvāru vivarāhi me laghu||14||   satyavitathapatheṣu kovidā mārgajñānavidhiṣū viśāradā| sarvamāragavinaye viniścitā bodhimārgamupadarśayāhi me||15||   samyadṛṣṭitalabhūmisaṁsthitā sarvabuddhaguṇatoyavardhitā| buddhadharmaguṇapuṣpavarṣaṇā bodhimārgamupadarśayāhi me||16||   yāmatītajina yāmanāgatā pratyutpannajinabhāskarāṁśca yān| sattvasārasugatān diśaṁ gatāṁ- stān pi darśayahi mārgadeśaka||17||   karmayantravidhiṣū viśāradā dharmayānarathayantrakovidā| jñānayānavidhiṣū viniścitā bodhiyānamupadarśayāhi me||18||   prārthanāpraṇidhicakramaṇḍalaṁ kṣāntivajrakṛpaakṣasaṁsthitam| śraddhaīṣaguṇaratnacitritaṁ bodhiyānamabhirohayāhi me||19||   sarvadhāraṇaviśuddhamaṇḍalaṁ maitrakūṭachadanaṁ svalaṁkṛtam| ghaṇṭamālapratisaṁvidaṁ śubhaṁ agrayānamupasaṁharāhi me||20||   brahmacaryaśayanābhyalaṁkṛtaṁ strīsamādhinayutaiḥ samākulam| dharmadundubhirutābhināditaṁ yānarājyamupanāmayāhi me||21||   saṁgrahaiścaturbhiḥ kośa akṣayaṁ jñānaratnaguṇahāralaṁkṛtam| dāmahrīvaravaratrasaṁyataṁ yānaśreṣṭhamupadarśayāhi me||22||   tyāgaraśmiśubhamaṇḍalaprabhe śīlacandanakṛpānulepane| kṣāntiśalyadṛḍhasaṁdhisaṁhate agrayāni laghu sthāpayāhi me||23||   sarvasattvavinayānivartiye dhyānapañjarasamādhiucchrite| prajñapāyasamayogavāha te dharmayāni pravare sthapehi me||24||   praṇidhicakragaticakraśodhanaṁ dharmadhāraṇidṛḍhaṁ mahātalam| jñānayantrasukṛtaṁ suniṣṭhitaṁ dharmayānamabhirohayāhi me||25||   tatsamantacaribhadraśodhitaṁ sattvavekṣasavilambavikramam| sarvataḥ śubhacarīparākramaṁ jñānayānamupanāmayāhi me||26||   tadṛḍhaṁ vajirasārasaṁsthitaṁ jñānamāryasukṛtaṁ suniṣṭhitam| sarvaāvaraṇasaṁprachedanaṁ bhadrayānamabhirohayāhi me||27||   tadviśālamamalaṁ jagatsamaṁ sarvasattvaśaraṇaṁ sukhāvaham| dharmadhātuvipulaṁ virocanaṁ bodhiyānamabhirohayāhi me||28||   tatpravṛttidukhaskandhachedanaṁ karmakleśarajacakraśodhanam| sarvamāraparavādimardanaṁ dharmayānamabhirohayāhi me||29||   tatsamantadiśajñānagocaraṁ dharmadhātugaganaṁ viyūhanam| sarvasattvaabhiprāyapūraṇaṁ dharmayānamabhivāhayāhi me||30||   tadviśuddhagaganāmitākṣayaṁ dṛṣṭividyatamadṛṣṭinirmalam| sarvasattvaupakārasaṁsthitaṁ dharmayānamabhirohayāhi me||31||   tanmahāanilavegavegitaṁ praṇidhivāyubalalokadhāraṇam| sarvaśāntipurabhūmisthāpanaṁ dharmayānamabhirohayāhi me||32||   tanmahāmahitalācalopamaṁ karuṇavegabalabhāravāhitam| jñānasaṁpajagatopajīvitaṁ agrayānamabhirohayāhi me||33||   tadraviṁ yatha jagopajīvitaṁ saṁgrahaṁ vipularaśmimaṇḍalam| dhāraṇīvaraviśuddhisuprabhaṁ jñānasūryamupadarśayāhi me||34||   taddhyanekabahukalpaśikṣitaṁ sarvahetunayabhūmikovida| jñānavajra dṛḍhamārya dehi me yena saṁskṛtapuraṁ vidāryate||35||   yatra te vipulajñānasāgare śikṣitā atulabuddhisāgarāḥ| sarvabuddhaguṇasiktasaṁpadā sādhu tanmama vadārya kīdṛśam||36||   yatra te samabhirūḍhacakṣuṣā jñānarājamakuṭābhyalaṁkṛtā| dharmapaṭṭavarabaddhaśīrṣayā dharmarājanagaraṁ vilokayi||37||   atha khalu mañjuśrīḥ kumārabhūto nāgāvalokitenāvalokya sudhanaṁ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvamanu
本文档为【梵文大方广40华严经3】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_848483
暂无简介~
格式:doc
大小:92KB
软件:Word
页数:13
分类:工学
上传时间:2010-12-01
浏览量:23