首页 梵文“大悲咒”整理、念诵

梵文“大悲咒”整理、念诵

举报
开通vip

梵文“大悲咒”整理、念诵梵文“大悲咒”整理、念诵【原创】   大悲咒(84句)之流行,由来已久,但今时之念诵,恐有失偏驳,奈 不解原文(梵文)之音节发音,并之汉字发音久来之变化,何得无谬?考藏内经典梵文之记述,对其个别词语,又略有疑惑;前时,于网上偶得“孙景风”居士所译藏文藏内之大悲咒,虽亦或可属古时由汉文之转译?但考其文字,则与汉本迥异,但逐一音节相对时,其音又逐一相近,并且,其二者中词语,似乎又皆有不妥之处,但揉合二者之发音,应还可以还其本貌!究之缘由,或可说,此二版本,皆是由某一印度古本,听闻记述下来?而传播开来的版本,故其发音皆相...

梵文“大悲咒”整理、念诵
梵文“大悲咒”整理、念诵【原创】   大悲咒(84句)之流行,由来已久,但今时之念诵,恐有失偏驳,奈 不解原文(梵文)之音节发音,并之汉字发音久来之变化,何得无谬?考藏内经典梵文之记述,对其个别词语,又略有疑惑;前时,于网上偶得“孙景风”居士所译藏文藏内之大悲咒,虽亦或可属古时由汉文之转译?但考其文字,则与汉本迥异,但逐一音节相对时,其音又逐一相近,并且,其二者中词语,似乎又皆有不妥之处,但揉合二者之发音,应还可以还其本貌!究之缘由,或可说,此二版本,皆是由某一印度古本,听闻记述下来?而传播开来的版本,故其发音皆相近,而文字尽不同,此其可能之原因。无论怎样,由此,却可更增加其可信度了。 末了,谨以个人之己见,妄探梵海之真髓,并此大悲咒之逐句整理及念诵于后,献丑矣!并希高明之士不吝指教! (其中加下划线的词语部分,为可能有讹误的地方)     藏文本梵文转写:namo ratna-trayāya /namah! ārya-avalokite-s’varaya / bodhi-satvā ya / 不空本梵文转写:namah! ratna-trayāya /namo ārya-avalokite-s’varaya / bodhi-satvā ya / 古汉译:       南無喝 囉怛娜哆囉夜耶(1)  南無阿唎耶(2)  婆盧羯帝 爍缽囉耶(3)    菩提薩埵婆耶(4) --------------------------------------- mahā-satvā ya / mahā-kārun!ikā ya  / om!  sabalavati   /  s’u tha na ta sya  / mahā-satvā ya / mahā-kārun!ikā ya  / om!  sarva rabhaye /  s’u dha na da sya  / 摩訶薩埵婆耶(5)   摩訶迦盧尼迦耶(6)       唵(7)   薩皤囉罰曳(8)        數怛那怛寫(9) ----------------------------------------- nama skr!tva n imam! / ārya-avalokite-s’vara /  lam! ta bha  /  namo nilakan!t!ha / namo skr!tva  īmom! /  ārya-avalokite-s’vara /  ram! dha va  /  namo na ra ki dhi / 南無  悉吉栗埵  伊蒙     阿唎耶(10)   婆盧吉帝室佛羅     楞馱婆(11)         南無那囉謹墀(12) ---------------------------------------- s’rī  mahā  pa ta s’a  mi  /  sarva-tva ta s’u bham! / a s’i yum! / sarva  sa tva / heri  mahā  va dha s!a me  /  sarva-athā du s’u bhum! / a je yam! / sarva  sa ta  / 醯唎  摩訶   皤哆沙咩(13)          薩婆阿他豆輸朋(14)              阿逝孕(15)      薩婆薩哆 ---------------------------------------- [   ]     namo  bhaga mabhatetu  / tadyathā / om!  āvaloka  / lokate  kalati / [   ]     namo  vaga  mavadudhu  / tadyathā / om!  āvaloki  / lokate  karate / [那摩婆薩哆]  那摩婆伽(16)摩罰特豆(17)     怛姪他(18)  唵  阿婆盧醯(19)  盧迦帝(20) 迦羅帝(21) ---------------------------------------- is'iri  / mahā-bodhi satva / sabho sabho / mara mara / ma s'i  ma s'i/ ridhayu / ehri   /  mahā-bodhi satva / sarva sarva / mala mala / mahe ma   hr!dayam! / 夷醯唎(22)   摩訶 菩提薩埵(23)     薩婆薩婆(24)     摩羅摩羅(25)    摩醯摩醯   唎馱孕(26) ---------------------------------------- guru guru gamam! / duru duru  / bhas’iyati / mahā-bhas’iyati / dhara dhara /dhirin!i/ kuru kuru karmam! / dhuru dhuru / vajayate / mahā- vajayate  / dhara dhara / dhirin!i/ 俱盧 俱盧 羯懞(27)      度盧 度盧   罰闍耶帝(28)      摩訶罰闍耶帝(29)     陀羅陀羅(30)      地唎尼(31) ---------------------------------------- s’varaya  / jala jala / mama bhamara  / mudhili  / e hye hi  /  s'ina s'ina  / s’varāya  / cala cala / mama  vamara  / muktele  / ehe ehe   / cinda cinda / 室佛羅耶(32)  遮囉遮囉(33)  摩摩    罰摩囉(34)  穆帝隸(35)   伊醯伊醯(36)    室那室那(37) ---------------------------------------- alas’im! bhalas’ari / bhas’a bhas’am!  /  bharas’aya / hulu hulu  / bra hulu hulu / ars!am!   pracali   / vas!a  vas!am! /  pra s’aya  / huru huru  / mara  huru huru / 阿囉參  佛囉舍利(38)      罰沙 罰參(39)       佛囉舍耶(40)     呼盧呼盧        摩羅(41) 呼盧呼盧 ---------------------------------------- s’ri  sara sara  / siri siri /  suru suru /  buddhya buddhya / bodhaya bodhaya / hrī   sara sara  / siri siri /  suru suru  /  bodhiya bodhiya / bodhaya bodhaya / 醯唎(42) 娑囉娑囉(43)  悉唎悉唎(44)   蘇嚧蘇嚧(45)    菩提夜菩提夜(46)      菩馱夜菩馱夜(47) ---------------------------------------- maitriye  / nīlakan!t!ha / tri s’a ra n!a   bhayaman!a  svāhā  / sitaya   svāhā / maitriya  /  narakindi   / dhar s!i n!i na   payamana  svāhā  /  siddhāya  svāhā / 彌帝唎夜(48)   那囉謹墀(49)     他唎瑟尼那(50)     波夜摩那(51)  娑婆訶(52)   悉陀夜(53)  娑婆訶(54) ---------------------------------------- mahā  sitaya svāhā  / sitayoye  s’vara ya svāhā  /  nīlakan!t!ha  svāhā / mahā siddhāya svāhā  / siddhāyoge s’varaya svāhā  /   narakindi   svāhā / 摩訶悉陀夜(55)娑婆訶(56)   悉陀喻藝(57)室皤囉夜(58)娑婆訶(59)   那羅謹墀(60)娑婆訶(61) ---------------------------------------- bra n!ila   svāhā  / s’rī-sim!ha mukha ya svāhā  /  sarva  mahā   astaya   svāhā  / maranara  svāhā  /  sirasam! amukhā ya  svāhā   /  sarva  mahā  asiddhāya  svāhā / 摩羅那羅(62)  娑婆訶(63)  悉囉僧阿  穆佉耶(64)  娑婆訶(65)  娑婆 摩訶 阿悉陀耶(66)    娑婆訶(67) ---------------------------------------- cakra  astaya   svāhā  / padma  ges’aya svāhā / nīlakan!t!he  pan!t!alaya  svāhā / cakra  asiddhāya  svāhā  /  padma  kastaya svāhā  /  narakindi  vagaraya   svāhā / 者吉囉  阿悉陀夜(68)娑婆訶(69)  波陀摩 羯悉哆夜(70) 娑婆訶(71) 那囉謹墀   皤伽囉耶(72) 娑婆訶(73) ---------------------------------------- mo bho li s’an  karaya  svāhā  /  namo ratna-trayāya  / ma va ri s’an   karaya  svāhā  /  namah! ratna-trayāya / 摩婆利勝        羯囉夜(74)  娑婆訶(75)  南無喝囉怛那哆囉夜耶(76) ---------------------------------------- namah!  ārya-avalokite-s’varaya  svāhā  / om!  siddhyantu mantra pataye svāhā / namo   ārya-avalokite-s’varaya  svāhā  / om!  siddhyantu mantra padāye svāhā / 南無 阿唎耶(77)婆盧吉帝(78)爍皤囉夜(79) 娑婆訶(80) 唵 悉殿都(81)  漫哆羅(82)  跋馱耶(83)  娑婆訶(84)    
本文档为【梵文“大悲咒”整理、念诵】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_848483
暂无简介~
格式:doc
大小:44KB
软件:Word
页数:3
分类:工学
上传时间:2010-11-20
浏览量:605