首页 维摩诘经(梵)03

维摩诘经(梵)03

举报
开通vip

维摩诘经(梵)03Home Canon Texts HYPERLINK "http://dsbc.uwest.edu/texts"Browse by Category Romanized Titles देवनागरी Titles Bibliography Resources HYPERLINK "http://dsbc.uwest.edu/blog"News Catalog Download Font Our Mission HYPERLINK "http://dsbc.uwest.edu/donations"Donati...

维摩诘经(梵)03
Home Canon Texts HYPERLINK "http://dsbc.uwest.edu/texts"Browse by Category Romanized Titles देवनागरी Titles Bibliography Resources HYPERLINK "http://dsbc.uwest.edu/blog"News Catalog Download Font Our Mission HYPERLINK "http://dsbc.uwest.edu/donations"Donations People HYPERLINK "http://dsbc.uwest.edu/contact-us"Contact Us Usage Policy FaceBook 窗体顶端 Search this site: 窗体底端 Home› Āryavimalakīrtinirdeśo nāma mahāyānasūtram › 3 śrāvakabodhisattvapreṣaṇoktam 3 śrāvakabodhisattvapreṣaṇoktam Parallel Devanagari Version: ३ श्रावकबोधिसत्त्वप्रेषणोक्तम् 3 śrāvakabodhisattvapreṣaṇoktam tato licchavervimalakīrteretadabhūt-"mayi glāne duaḥkhite ca mañcasyopari sanne, tathāgatenārhatā samyaksambuddhena, mānna samanvāhṛtyānukampānnopādāya, rogapṛcchananna kiñcidapyutsṛṣṭam" iti | atha bhagavāṁl-licchavervimalakīrterīdṛśaṁ cittasaṅkalpaṁ buddhvā, āyuṣmantaṁ śāriputramāmantrayate sma-"śāriputra, licchavervimalakīrte rogapṛcchanāya gaccha" || evamukte, bhagavantamāyuṣmāṁśāriputra etadavocat -"bhagavan, licchavervimalakīrte rogapṛcchanagamanannotsahe| tat kasya hetoḥ ? bhagavan, abhijānāmi- "ekasmin samaya ekasmin vṛkṣa mūle mām pratisaṁlīnaṁ licchavirvimalakīrtirapi, yena tasya vṛkṣasya mūlaṁ tenopasaṁkramyaitadvadati sma-'bhadanta śāriputra, yathā tvaṁ pratisaṁlīnastādṛśe pratisaṁlayane na pratisaṁlayitavyam' | " 'yathā traidhātukakāyaśca cittaṁca na prajñāyete, tathā hi pratisaṁlaya| yathā nirodhānnottiṣṭhati sarvatrāpīryāpathamāvirbhavati, tathā hi pratisaṁlaya| yathā prāptilakṣaṇānutsṛjanātāyām pṛthagjanalakṣaṇamevāpi dṛśyate, tathā hi pratisaṁlaya| yathā punastava cittamadhyātmamanavasthitam, bāhyarūpe'pi nānuvicarati, tathā pratisaṁlaya| yathā sarvadṛṣṭigateṣvacalo'pi ca saptatriṁśadbodhipākṣikadharmābhāsaṁ gacchati, tathā hi pratisaṁlaya| yathā saṁsārāvacarakleśāprahāṇe nirvāṇasamavasaraṇamapi gacchati, tathā hi pratisaṁlaya| bhadanta śāriputra, ya evam pratisaṁlayane pratisaṁlīnāḥ, tān bhagavān pratisaṁlayana āmantrayate sma' | "ityukte, bhagavan , taṁ dharmameva śrutvā, tasmai prativādavisarjanasyāsamarthastūṣṇībhūto'bhūvam| etasmāt kāraṇāt tasya satpuruṣasya rogapṛcchanagamanannotsahe" | atha bhagavānāyuṣmantam mahāmaudgalyāyanam āmantrayate sma-"maudgalyāyana, licchavervimalakīrte rogapṛcchanāya gaccha"| maudgalyāyano'pi tvavocat-"bhagavan , tasya satpuruṣasya rogapṛcchanagamanannotsahe |tat kasya hetoaḥ ? bhagavan , abhijānāmi- "ekasmin samaye vaiśālyā mahānagaryā ekasmin vīthīdvāre gṛhapatibhyo dharmamadeśayam| tasmin samipe licchavirvimalakīrtirupasaṁkramya, māmetadvadati sma-'bhadanta maudgalyāyana, yathā'vadātavastrebhyo gṛhibhyo deśayasi, tathā hi dharmo'vyapadeśyaḥ| bhadanta maudgalyāyana, sa dharmo yathādharma darśayitavyaḥ | " 'dharmo hi, bhadanta maudgalyāyana, niḥsattvaḥ sattvarajo'pagataḥ| nirātmakaḥ (sa) rāgarajo'pagato nirjīva upapatticyutyapagataḥ yo'nāśravaḥ, pūrvāntāparāntaparicchinnaḥ (saḥ)| śāntopaśamalakṣaṇas(sa)rāgarahitaḥ 'nālambanagāmī(so)'nakṣarassarvavācchinno'nabhilāpyassarvataraṁgarahitaḥ| sarvānugata ākāśasamo varṇaliṅgākāravigataḥ sarvacaraṇāpagato mamābhāvo mamakārāpagatas ( saḥ ) |( so )'vijñaptikaścittamanovijñānavigataḥ, pratipakṣābhāvakāraṇādatulyaḥ| hetupratikūlaḥ ( sa ) pratyayāvyavasthitaḥ | " 'dharmadhātusamavasaraṇāt-(sa) sarvadharmān hi samādadhātyananugamananayena tathatā'nugataḥ| ( so ) 'tyantākampyaḥ ; ataḥ sthito bhūtakoṭyāṁ ṣaḍviṣayeṣvāśrayarahitatvenākampyaḥ, apratiṣṭhitena yatra yatra gamanāgamanavyapagataḥ, śūnyatāsamavasaraṇaḥ| animittena susphuṭitaḥ (so)| apraṇihitalakṣaṇa eva, kalpanā apanayāpagataḥ | apakārarahitaḥ (so)'prakṣepa utpādavyayāpagato'nālayaścakṣuḥ-śrotraghrāṇajihvā-kāyamanaḥ paddhatisamatikrānto'nunnato'navanato'vasthito'calabhūtaḥ | " 'sarvacaryāvigate, bhadanta mahāmaudgalyāyana, evaṁ dharme deśanā katham bhavati ? bhadanta mahāmaudgalyāyana, sāpi dharmadeśanā nāmāropitavacanam| yacchravaṇam, tadapyāropitaśravaṇam| bhadanta maudgalyāyana, yatrāropitavacanannāsti, nāsti tatra dharmadeśanā, śravaṇaṁ ca jñānaṁ ca na staḥ| tadyathāpi nāma māyāpuruṣeṇa māyāpuruṣebhyo dharmo deśyeta | " 'anena cittasthānena dharmo darśayitavyaḥ-tvayā sattvendriyakauśalyam karaṇīyam| prajñācakṣuṣā sudarśinā ca mahākaruṇā'bhimukhībhūtena ca mahāyānavarṇavādinā ca buddhakṛtajñena ca pariśuddhāśayena ca dharmaniruktivijñānena triratnagotrācchinnakaraṇārthāya tvayā dharmo darśayitavyaḥ' | "ityukte, bhagavan, tathaivam taddharmopadeśena tasyā gṛhapatipariṣado'ṣṭābhirgṛhapati śatairanuttarasamyaksaṁbodhicittamutpāditam| ahaṁ tu, bhagavan, pratibhānāpagato'bhūvam| etasmātkāraṇāttasya satpuruṣasya rogapṛcchanagamanannotsahe" | tato bhagavānāyuṣmantaṁ mahākāśyapamāmantrayate sma-"kāśyapa, licchavevimalakīrte rogapṛcchanāya gaccha"| mahākāśyapo'pi tvavocat "bhagavan, tasya satpuruṣasya rogapṛcchanagamanannotsahe| tat kasya hetoḥ? abhijānāmi- "ekasmin samaye mama daridravīthyāṁ piṇḍapātāya sthitaṁ licchavirvimalakirtiḥ, tenopasaṁkramya, etadvadati sma-'tathā hi mahāsattvagṛhā (ṇi) hitvā, daridragṛhāṇi gacchato bhadantasya mahākāśyapasya bhavantyekadeśamaitrī| " 'tasmāt, mahākāśyapa, dharmasamatāyāṁ sthātavyam| sarvakāle sarvasattvāntsamanvāhṛtya, piṇḍapātaḥ paryeṣṭitavyaḥ| nirāhārāhāraḥ paryeṣṭitavyaḥ| paripiṇḍagrāhavinodanārthāya piṇḍapātāya caritavyam| śūnyagrāmādhiṣṭhitena tvayā grāmaṁ praveṣṭavyam| puṁstrīparipācanārthāya grāmaṁ praveṣṭavyam| buddhavidyayā tvayāntargṛhe gantavyam| " 'anādānena piṇḍapāta upādeyaḥ, jātyandhopamena rūpāṇi draṣṭavyāni, pratiśrutkānibhāḥ śabdāḥ śrotavyāḥ, vāyutulyā gandha ghrātavyāḥ, avijñaptikena rasā anubhavitavyāḥ, jñānasparśābhāvena spraṣṭavyāni sparṣṭavyāni, māyāpuruṣasya vijñānena dharmā veditavyāḥ| yau na ca svabhāvo na ca parabhāvastau nojjvalau| yadajvalanam, tanna śāmyati| " 'yadi, sthavira mahākāśyapa, aṣṭamithyātvāvyatikramaṇe cāṣṭavimokṣasamāpattyāṁca mithyātvasamatayā samyaktva-samatām praviśase, ekapiṇḍapātamapi sarvasattvebhyo dadat, sarvabuddhebhyaśca sarvāryebhyo'pyanuprayacchasi copanābhya, purata ātmanā bhojanaṁ dṛṣṭaṁ syāt, yathā na ca kleśasaṁprayukto na ca kleśavipramuktastathā hi paribhokṣyasi; na samāhito vā (samādhi-) samutthito va paribhokṣyasi saṁsāranirvāṇāpratiṣṭhitaḥ| " 'bhadanta, ye kecana tubhyaṁ piṇḍapātaṁ dadati , tebhyo mahāphalaṁ vālpaphalaṁ vā na bhavataḥ, na ca madhya (-phalaṁ) viśeṣa (-phalaṁ) vā| (te) buddhapravṛttiṁ samavasaranti, na tu śrāvakagatiṁ| sthavira mahākāśyapa, tathā hyamogharāṣṭrapiṇḍam paribhokṣyasi'| "ityukte, bhagavan, ahamimaṁ dharmopadeśaṁ śrutvā, āścaryādbhutaprāptaḥ sarvabodhisattvebhyaḥ praṇāmamakārṣam| 'yadi gṛhastho'pyevaṁpratibhānasaṁpannaḥ ko'nuttarasamyaksaṁbodhicittannotpādayed' [iti]cintayitvā, pūrvam mahāyāne'prāpte, tadarvāṁmayā na kaścitsattvaḥ śrāvakapratyekabuddhayānayorviveśitaḥ| bhagavan, etasmātkāraṇāttasya satyuruṣasya rogapṛcchanagamanannotsahe"| atha bhagavānāyuṣmantaṁ subhūtimāmantrayate sma-"subhūte .......gaccha"| subhūtirapi tvavocat- "bhagavan, .........notsahe| "ekasmin samaye vaiśālyāmmahānagaryāṁ licchavervimalakīrtergehaṁ piṇḍapātāyāgatasya licchavirvimalakirtirme pātramiṣṭvā, (tat) praṇītāhāreṇa pūrayitvā, etadvadati sma- " 'bhadanta subhute, tvaṁcedāmiṣasamatayā sarvadharmasamatānvayaśca sarvadharmasamatayā buddhadharmasamatānvayaḥ, sāmpratamimaṁ piṇḍapātaṁ bhuṁdhi| (bhuṁdhi,) bhadanta subhūte, yadi tvaṁ lobhadveṣamohānna pratinisṛjya taissārthaṁ tvapratiṣṭhitaḥ; satkāyadṛṣtyanuccālya, ekāyanamārgaṁ gataḥ; tvayāpi tvavidyābhava tṛṣṇayorahatayorvidyāvimuktī punaranavaropite (yadi), paṁcānantariyāṇi ca tava vimuktiśca samāni, tvanna ca vimukto na cāpi baddhaḥ, tvayā catvāryāryasatyāni na ca dṛṣṭāni satyaṁca nādṛṣṭam, phale tvaprāpte pṛthagjano'pi nāsi, pṛthagjanadharmāt punaranivṛttastvanna cāryo na cānāryaḥ, bhūyo'pi sarvadharmapratisaṁyuktastu sarvadharmasaṁjñāvipramuktaḥ, (imaṁ piṇḍapātaṁ bhuṁdhi)| " '(bhuṁdhi, yadi) tvayā śāstā cādṛṣṭo'śrutaśca dharmārdhaśca saṁgho'paryupāsitaḥ| ye te ṣaṭ śāstāraḥ yadidam-pūraṇaḥ kāśyapaḥ, maskarī gośālīputraḥ, saṁjayī vairāḍīputraḥ kakudaḥ kātyāyanaḥ, ajitaḥ keśakambalaśca nirgrantho jñātiputras-tān bhadantasya śāstṝnniśrāya, tvam pravrajita (ścedbhuṁdhi)| " 'yena te ṣaṭ śāstāro gacchanti ten āryaḥ subhūtirapi gāmi (cet); sarvadṛṣṭigateṣu praviśan, tvamapi tvantamadhyāpratilabdhaḥ; tvaṁ (cet) punaraṣṭākṣaṇapratipannaḥ kṣaṇāprāptaḥ, saṁkleśasambhūtastvaṁ vyavadānānupagataḥ; yatsarvasattvānāmaraṇaṁ, tadbhadantasyāraṇaṁ (cet);tvaddāne'viśodhite, bhadanta, ye kecittubhyaṁ piṇḍapātaṁ dadati, te paraṁ tu (cetsva-) vinipātakarāḥ; (yadi) tvaṁ sarvamārasahagataśca sarvakleśāstvatsahāyībhavaṁ gatāḥ; yaḥ kleśasvabhāvaḥ so'pi (ced-) bhadantasya svabhāvo bhavati, tvayā sarvasattva-ghātakacittam upasthāpitam, tvayā sarvabuddhānudhvaṁsanam (kṛtaṁ syāt), sarvabuddhadharmākīrti kṛtvā , saṁghe cāpratisaraṇastvañcenna kadāci parinirvāsi, tata imaṁ piṇḍapātaṁ bhuṁdhi| "ityukte, imaṁ tannirdeśaṁ śrutvā, bhagavan, mām 'taṁ kim bhāsiṣye'haṁ, kiṁ vakṣyāmi, kiṁ karaṇīyam ?' (iti) cintayamānaṁ, daśadikṣu tamobhūtāsu, tat pātramutsṛjya, gehāt pratiniḥsarantaṁ licchavirvimalakīrtiretadvadati sma- " 'bhadanta subhute, akṣarebhyo'bhayenedaṁ pātraṁ pratīccha| bhadanta subhūte tat kiṁ manyase tathāgatasya nirmāṇe taduktaṁ syāt, tasmāt kiṁ bhaverbhītaḥ ?'-taṁ- 'no hīdaṁ kulaputra' ityavacam| sa māmabravīt-'bhadanta subhūte, māyānirmāṇasvabhāvebhyaḥ sarvadharmebhyo mā bhaiṣiḥ| tat kasya hetoḥ ? teṣu sarveṣvapi vacaneṣu tatsvabhāveṣu tasmāhu nāma paṇḍitā akṣareṣvasaṅgāstebhyo'trastāḥ tat kasya hetoḥ ? teṣu sarveṣvakṣareṣu hyanakṣareṣu, (sarvaṁ)sthāpayitvā, vimokṣaḥ sarvadharmā hi vimokṣalakṣaṇāḥ|' "asminnirdeśe deśite, devaputrāṇāṁ dviśataṁ dharmeṣu virajaṁ vītamalaṁ viśuddhaṁ dharmacakṣuśca devaputrāṇāṁ pañcaśatamanulomikīm kṣānti prāpnuvanti sma| ahaṁ tu pratibhānāpagatastasmai punarvisarjanasyāsamartho ( 'bhūvam )| etasmāt kāraṇāt , bhagavan tasya satpuruṣasya rogapṛcchanagamanannotsahe |" tato bhagavānāyuṣmantaṁ pūrṇamaitrāyaṇīputramāmantrayate sma-"pūrṇa,..... gaccha" |-pūrṇo'pi tvavocat-"bhagavan..... notsahe..... | "ekasmin samaye mām mahāvanasyaikasmin pṛthivīpradeśe sthitamādikarmikebhyo bhikṣubhyo dharma deśayantaṁ licchavirvimalakīrtistenāgata edad vadati sma- " 'bhadanta pūrṇa, samāpattimanuprāpyaiṣāṁ bhikṣūṇāñcittam paśya, ( dṛṣṭvā ) ca dharma prativedasyasva| mahāratnabhājanaṁ pūtikenaudanena mā pīparaḥ| eṣāṁ bhikṣūṇām, jānīhi, adhyāśayaḥ kīdṛśaḥ| vaiḍūryamaṇiratnaṁ kācakamaṇinā mopamāhi| " 'bhadanta pūrṇa, sattvendriyeṣvaniściteṣu, prādeśikendriyam mopasaṁhara| avraṇasya vraṇam mā prasūṣva| mahāmārgāvatārārthik ( -ebhyo ) vīrthīmañjarīm mā parigrahīaḥ| mahāsamudreṇa gokhurapadaṁ mā pīparaḥ| sumeru sarṣapaphale mā nikṣipa| dinakarasya prabhāṁ khadyotakena mā nirākuru| samyaksiṁhanādārthika ( -ebhya ) śṛgālarutam mā parigrahīḥ | " 'bhadanta pūrṇa, eṣāṁ sarvabhikṣūṇāṁ hi mahāyānasampratipannanāṁ bodhicittaṁ bhrāntaṁ kevalam ; bhadanta pūrṇa, ebhyaḥ śrāvakayānam mā prakāśaya| śrāvakayānaṁ hyabhūtam; sattvendriyakramajñāna ime śrāvakā mayā jātyandhasadṛśā matāḥ' | "atha licchavau bimalakīrtau tena kālena tādṛśaṁ samādhi samāpanne, yathā tebhyo bhikṣubhyo vividhapūrvanivāsānusmṛtirbhavati, tebhyaḥ samyaksambodhyarthāya buddhānām pañcaśatam paryupāsitebhyaḥ kuśalamūlasamanvāgatebhyaḥ sva bodhicittamabhimukhībhūtvā, te satpuruṣasya pādayoaḥ śirasā praṇipatya pragṛhītāñjalayo'bhūvan |( yathā ) punaste'nuttarasamyaksambodhyā avinivartanīyā bhavanti, tasmiṁstathā dharma darśitavati, bhagavan, cintayatomamaivamabhūt- " 'śrāvakeṇa, paracittāśayānavivicya, na kasmaiciddharmo nirdeśyaḥ| tat kasya hetoaḥ ? śrāvakastu sarvasattvavarāvarendriyavijño nāsti' yathā tathāgatorhan samyaksambuddhastathā nityasamāhito nāsti'| bhagavan, etasmātkāraṇāttasya satpuruṣasya rogapṛcchanagamanannotsahe |" tato bhagavānāyuṣmantam mahākātyāyanamāmantrayate sma-"kātyāyana,..... gaccha"| kātyāyanastvavocat-"bhagavan,..... notsahe.....| "ekasmin samaye bhagavatā bhikṣubhyo'vavādakasūtre'mantrite, tasya sūtrasya vacananirṇayāya māṁ dharma tadyathā -'anityatāduḥkhanairātmya śāntyartham' deśayamānaṁ licchavirvimalakīrtistenopasaṁkramya, etadvadati sma - " 'bhadanta mahākātyāyana, pracārasamprayuktāmutpādabhaṅgasahagatāṁ dharmatāṁ mā śādhi| yadatyantato'nutpāditam, notpadyate, sañjanitanna bhaviṣyati; ( yadatyantato )'niruddham, na nirudhyate, niruddhanna bhaviṣyati, tadhyanityatāyā arthaḥ| yaḥ pañcaskandheṣu śūnyatādhigamenānupapattyavabodhārthaḥ, sa hi duḥkhasyārthaḥ| yātmanairātmyayorabhāvatā, sā nairātmyasyārthaḥ| yatsvabhāvaparabhāvāpagataṁ, tadhyajvalanam, yadajvalanam, tanna śāmyati; yadapraśāntam , tacchāntyā arthaḥ' | "asminupadeśe deśite, teṣāṁ bhikṣuṇāmanupādāyāsravebhyaścittāni vimuktānyabhūvan |bhagavan, etasmāt..... notsahe" | atha bhagavanāyuṣmantamaniruddhamāmantrayate sma-"aniruddha,..... gaccha"| aniruddho'pi tvavocat-"bhagavan, .....notsahe.....|.....| "ekasmin samaye māmekasmimsḥcaṁkramaṇe caṁkramyamāṇaṁ, yenāhaṁ tenāgamya, śubhavyūho nāma mahābrahmā brahmaṇāṁ daśasahasreṇa sārdha taṁ deśamavabhāsya, mama pādau śirasābhivandya, ekānte sthita etadavocat-'bhadantāniruddha, tvaṁ bhagavatāgradivyacakṣurvānākhyātaḥ; āyuṣmato'niruddhasya divyacakṣuṣā kiyadarvāg dṛśyate ?'-tam evamavacam-'mitra, tadyathāpi nāma puruṣasya cakṣurvataḥ karatale saṁnihitamāmlaphalaṁ dṛśyate, tathā bhagavataḥ śākyamunerbuddhakṣetram, trisāhasramahāsāhasralokadhātum paśyāmī'ti | "māmetadvadantaṁ licchavirvimalakīrtistaṁ deśamupasaṁkramya, mama pādau śirasābhivandya, etadavocat-'bhadantasyāniruddhasya divyacakṣuḥ kimabhisaṁskāralakṣaṇaṁ vānabhisaṁskāralakṣaṇaṁ vā ? tadyadyabhisaṁskāralakṣaṇam, syād bāhya pañcābhijñāsamam| yadyanabhisaṁskāra ( -lakṣaṇam ), anabhisaṁskāraḥ syādasaṁskṛtaḥ| sa darśanasyāśaktaścet, sthaviraḥ katham paśyet ?' "ityukte'bhūvaṁ tūṣṇībhūtaḥ| sa brahmā tu tasmātsatpuruṣādimaṁ nirdeśaṁ śrutvā, āścaryaprāpto'bhivandanaṁ kṛtvā, etadabravīt-'loke divyacakṣurvānasti kaḥ ?'-āha-'bhagavanto buddhā hi loke divyacakṣurvantaḥ; te hyanupatasamāhitasthāne sarvabuddhakṣetrāṇi saṁpaśyantyubhābhyām aprabhāvitāḥ' | "atha brahmā ( ca ) daśa parijanasahasrāṇīmaṁ nirdeśaṁ śrutvā, adhyāśayenānuttarasamyaksaṁbodhicitaṁ saṁjanayante sma |te mahyaṁca tasmai satpuruṣāya namaskṛtvā, abhivandya, tatraivāntaradhāyiṣuḥ| ahaṁ tu pratibhānāpagato'bhūvam| etasmāt.....notsahe" | tato bhagavānāyuṣmantamupālimāmantrayate sma-"upāle,.....gaccha" |-upāliaḥ punaravocat-"bhagavan.....notsahe.....| "ekasmin samaye dvau bhikṣū āpattimāpannau bhagavati lajjamānau bhagavatsamīpamanupasaṁkramya, tāvubhau yenāham tenopasaṁkramya, māvevaṁ vadataḥ- 'bhadantopāle, āvamāpattimāpannou ca lajjamānau bhagavatsamīpaṁ tvanupasaṁkramya, āyuṣmānupālirāvayoaḥ saṁśayaṁ prativinodayatu, āvāmāpattyāḥ praṇayatu' | "ityukte, bhagavan, yena tābhyāṁ bhikṣubhyāṁ dharmakathāmadeśayam tena sa licchavirvimalakīrtirapyupasaṁkramya, māmetadvadati sma- " 'bhadantopāle, tvayānayorbhikṣvorāpattirbhūyo dṛḍhā na kartavyā, nāvila (-tarā ) kartavyā; anayorāpattivipratisāraṁ prativinodaya| bhadantopāle, āpattirhyadhyātmamapratiṣṭhitā, bahirdhā'vyativṛttā; ubhayeṣvasatsu ca ( sā ) nopalabhyate| tat kasya hetoaḥ ? bhagavānavocat cittasaṁkleśena sattvasaṁkleśaḥ; cittavyavadānena viśuddhiriti- " 'subhāṣitārthe, bhadantopāle, cittamadhyātmaṁ vā bahirdhā vā nāsti; ubhayeṣvasatsvapi ( tan- )nopalabhyate| cittaṁ yathā tathāpyāpattiaḥ| yathāpattistathāpi sarvadharmāḥtathatāyā nātikrāmaṇti | " 'bhadantopāle, yaścittasvabhāvaḥ-sa bhadantasya vimuktacittasya cittasvabhāvo yena kena cittasvabhāvena ki kadācana saṁkliṣṭo'bhūt ?' abravam- 'no hīdaṁ' |-āha- 'bhadantopāle, sarvasattvacittaṁ hi tatsvabhāvaḥ | " 'bhadantopāle, saṁkalpo hi kleśaḥ, nirvikalpo'vikalpanā svabhāvaḥ| viparyāsaḥ saṁkleśa, aviparyāsaḥ svabhāvaḥ| ātmasamāropaḥ saṁkleśaḥ, nairātmyaṁ svabhāvaḥ | " 'bhadantopāle, sarvadharmā hyupapadya, vinaśyanto'pratiṣṭhitā māyābhravidhudupamāḥ| sarvadharmā anavasthitāḥ kṣaṇamātramapi na tiṣṭhanti| sarvadharmā hi svapnamarīcinibhā abhūtadarśanam| sarvadharmā udakacandrapratibimbakalpāś cittasaṁkalpāt samuchritāḥ| yaiḥ kaiścana tathāhi prajñāyate, te vinayadharā nāmocyante; ye kecanaivaṁ dāṁtāste sudāṁtāḥ' | "atha tau bhikṣū etadavadatām-'ayaṁ gṛhapatiaḥ suprajñāvān; vinayadharāṇāṁ bhagavataiṣa hyagra ākhyāto bhadantopālistādṛśaḥ ( suprajñāvān ) nāsti'| tābhyāmevamavacam-'bhikṣū, imaṁ yuvāṁ gṛhapatimmā pratijānītam| tat kasya hetoḥ ? sthāpayitvā tathāgatam, ye kecanāsya pratibhānapratiprasrabdhyāḥ samarthāḥ śrāvakā vā bodhisattvā vā, te kecinna vidyante| asya prajñālokastajjātīyaḥ'| "tatastau bhikṣū vicikitsām pratinisṛjya, tatraivādhyāśayenānuttarasamyaksambodhicittaṁ saṁjanayamānau, taṁ satpuruṣamabhivandya, etadavadatām-'sarvasattvā api caivaṁrūpaṁ pratibhānaṁ labheran', iti| etasmāt .....notsahe" | atha bhagavānāyuṣmantaṁ rāhulamāmantrayate sma-"rāhula,..... gaccha"| rāhulastvavocat-"bhagavān,..... notsahe..... | "ekasmin samaye'nekalicchavikumārā yenāhaṁ tenopasaṁkramya, māmevaṁ vadanti sma-'bhadanta rāhula, tvaṁ bhagavato'si putraḥ| cakravartirājyaṁ hitvā, pravrajya, ki tvayopalabdham , pravrajyāyā guṇānuśaṁsaṁ kim ?' ityukte, māṁ tebhyo yathāyogam pravrajyāguṇānuśaṁsaṁ deśayantaṁ licchavirvimalakīrtirapi, yenāhaṁ tenopasaṁkrānto mahyannamaskṛtvā, etadavocat- " 'bhadanta rāhula, yathā pravrajyā guṇānuśaṁsaṁ deśayasi tathā na deśayeḥ| tat kasya hetoḥ ? pravajyā hi guṇarahitā, anuśaṁsāpagatā| bhadanta rāhula, yasmai saṁskṛtam pravartate tasmai guṇānuśaṁsam; pravrajyā tvasaṁskṛtayogaścāsaṁskṛte guṇānuśaṁsannāsti| " 'bhadanta rāhula, arūpiṇī hi pravrajyā rūpāpagatā, avarāgrāntadṛṣṭivigatā nirvāṇapathaḥ, paṇḍitairvarṇitā, āryaiḥ parigṛhītā sarvamāraparājayakarā, pañcagati niaḥsaraṇam, pañcacakṣuḥ śodhanā, pañcabalaprāptiḥ, pañcendriyāśrayaḥ; ( sā )'nyebhyo'pīḍā pāpadharmāsaṁsṛṣṭā paratīrthikasudamanaṁ, prajñaptisamatikrāntā kāmapaṁke gambhīraḥ, ādhāraṇarahitā mamābhāvā vītāhaṅkārā; anupādānam, anupāyāsaḥ, saṁkṣobhapratiniḥsargaḥ, svacittavinayaśca paracittarakṣaṇam, śamathasāmagrī, sarvatra niravadya ( -tvam )-sā hi pravrajyā nāma| ye kecana tathā hi pravrajitāste supravrajitāḥ | " 'kumārāḥ, etādṛśe svākhyāte dharme pravrajata| buddhotpādo durlabhaḥ, kṣaṇasampadapi ca durlabhā, durlabhā punarmanuṣyagatiaḥ' | "te kumārā etadavadan-'gṛhapate, asmābhiryathā śrutam tathāgatena( oktam )-mātāpitṛbhyāmanutsṛṣṭaḥ pravrājako na ( bhavatī'- )ti| sa tānabravīt-'kumārāḥ, anuttarasamyaksambodhicittaṁ saṁjanayamānāḥ prayatnena pratipatsyatha |( tathā hi ) yūyaṁ tattvataḥ pravrajitāścopasampannāḥ' | "atha trisahasraṁ dviśataṁ licchavikumārā anuttarasamyaksambodhicittamutpādayanti sma| bhagavan, etasmāt.....notsahe" | tato bhagavānāyuṣmantamānandamāmantrayate sma-"ānanda,.....gaccha"| ānanda; punaravocat-"bhagavan,.....notsahe.....| "ekasmin samaye bhagavataḥ kāya eko rogo niścārya, tasmai kṣīramākāṅkṣamāṇo'hamekasya brāhmāṇamahāśālakulasya dvārasamīpe pātradhārī sthito ( 'bhūvam ) |licchavirvimalakīrtirapi taddeśamupasaṁkramya, mahyannama skṛtvā, evaṁ vadati sma- " 'bhadantānanda, kimartham kalyameva pātramādāya, asya kulasya dvārasamīpe sthito'si ?'-tamevamavacam-'bhagavataḥ kāya eko rogo niścārya, tasmai kṣīreṇa prayojanāttad ( -bhaiṣajyaṁ ) paryeṣa' ityavādiṣam| sa māmetadavocat- " ' bhadantānanda, evammā vagdhi| bhadantānanda, tathāgatasya hi kāyo vajrakaṭhinaḥ, sarvākuśalavāsanāprahīṇaḥ| tasmai sarvakuśaladharmopetāya rogaḥ kuto bhavet ? ātaṁkastasmai kutaḥ ? " 'bhadantānanda, bhagavate'nudhvaṁsanākaraṇāya tūṣṇīm pratigaccha| kañcidanyametanmā vagdhi| mahāmahaujaskā devaputrāśca buddhakṣetrasamāgatā bodhisattvā hi śroṣyanti| bhadantānanda, yadi parīttakuśalamūlopetaścakravartirājo'pyarogaḥ, tasmā apramāṇakuśalamūlasahagatāya bhagavate rogaḥ kutaḥ ? tat sthānanna bidyate | " 'bhadantānanda, māṁ lajjitakaraṇāya pratigaccha| anyatīrthikāḥ, mīmāṁsakāḥ, paribrājakāḥ, nirgranthāḥ, ājīvikāśca hi śroṣyanti| ta evam-'aho yadyeṣāṁ śāstā svāturatrāṇasyāpyasamarthaḥ, sattvāturāṇāṁ trāṇamiva ( dātuṁ ) kutaḥ śakrotī' ( -ti ) cintayiṣyanti| bhadantānanda, praticchādayamāno'ntardhānaṁ gaccheḥ, kaścicchṛṇuyāt | " 'bhadantānanda, tathāgatā hi dharmakāyaḥ, na (sa) āhārapoṣitaṁ deham| tathāgatāḥ sarvalokadharmasamatikrānto lokottarakāyaḥ| tathāgatasya kāyo'nupadravo vinivṛttāsravaḥ| tathāgatasya kāyo hyasaṁskṛtaḥ sarvasa
本文档为【维摩诘经(梵)03】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_111113
暂无简介~
格式:doc
大小:101KB
软件:Word
页数:0
分类:
上传时间:2012-10-31
浏览量:29