首页 维摩诘经(梵)04

维摩诘经(梵)04

举报
开通vip

维摩诘经(梵)04Home Canon Texts HYPERLINK "http://dsbc.uwest.edu/texts"Browse by Category Romanized Titles देवनागरी Titles Bibliography Resources HYPERLINK "http://dsbc.uwest.edu/blog"News Catalog Download Font Our Mission HYPERLINK "http://dsbc.uwest.edu/donations"Donati...

维摩诘经(梵)04
Home Canon Texts HYPERLINK "http://dsbc.uwest.edu/texts"Browse by Category Romanized Titles देवनागरी Titles Bibliography Resources HYPERLINK "http://dsbc.uwest.edu/blog"News Catalog Download Font Our Mission HYPERLINK "http://dsbc.uwest.edu/donations"Donations People HYPERLINK "http://dsbc.uwest.edu/contact-us"Contact Us Usage Policy FaceBook 窗体顶端 Search this site: 窗体底端 Home› Āryavimalakīrtinirdeśo nāma mahāyānasūtram › 4 glānasaṁmodana ( kathā ) 4 glānasaṁmodana ( kathā ) Parallel Devanagari Version: ४ ग्लानसंमोदन ( कथा ) 4 glānasaṁmodana ( kathā ) tato bhagavān maṁjuśrīm kumārabhūtamāmantrayate sma--"maṁjuśrīḥ, licchavervimalakīrte rogapṛcchanāya gaccha" | maṁjuśrīrapyavocat-- "bhagavan, licchavirvimalakīrtirdurāsado gambhīranaye pratibhānapratipannaḥ, vyatyastapadapuṣkalapadaniṣpādanakuśalaḥ, anācchedyapratibhānassarvasattveṣvapratihatabuddhisamarpitaḥ, sarvabodhisattvakarmaniryātaḥ, sarvabodhisattvapratyekabuddhaguhyasthāne supratipannassarvamārasthānavinivartakuśalaḥ, mahā'bhijñāvikrīḍita upāyaprajñāniryāto'dvayadharmadhātvasaṁbhedagocarasya varāgraprāpto dharmadhātvekavyūhānantākāravyūhadharmadeśanākovidaḥ, sarvasattvendriyasamprāpakavyūhajño vicakṣaṇaḥ, upāyakauśalyagatigataḥ praśnanirṇayapratilabdhaḥ | sa parīttavarmasannāhasantoṣasyāsamarthaḥ, ki tu buddhādhiṣṭhānena tena gato yathābhūtaṁ yathānubhāvaṁ bhāṣitukāmo( 'smi)" | atha tasyām pariṣadi teṣāṁ bodhisattvamahāśrāvakaśakrabrahmalokapālānāṁ ca devaputrāpsarasāmetabhūt-"( yatra ) maṁjuśrīḥ kumārabhūtaścā satpuruṣastāvubhāvabhilāpinau, tatra mahādharmakīrtikathā niyataṁ bhaviṣyatī" -ti | tato bodhisattvānāṁ lakṣaṁ śrāvakāṇāṁca pañcaśatamātraṁ bahuśakrabrahmalokapālāśca bahuśatasahasrāṇī devaputrāṇāṁca dharmaśravaṇārthaṁ maṁjuśriyaḥ kumārabhūtasya pṛṣṭhito'gacchan | atha maṁjuśrīḥ kumārabhūtaḥ sarvaistairbodhisattvamahāśrāvakaśakrabrahmalokapāladevaputraiḥ parivṛtaḥ puraskṛto vaiśālīmmahānagarīm praviśati sma | tato licchaveivimalakīrteretadabhūta-"maṁjuśrīḥ kumārabhūtaśca bahuparivāra āgacchanti; tenedamme gṛhamadhiṣṭhā( -nena ) śūnyaṁ ( bhavatv )-" iti | ( tataḥ ) tadgṛhaṁ śūnyaṁ adhyatiṣṭhat | tatra dvāriko'pi nābhavat | maṁco yasmin vimalakīrtiglānaḥ śāyī, āsīdekāsanam | taṁ sthāpayitvā tatra maṁco vā pīṭhikā vā''sanaṁ kiñcinnādṛśyata | atha maṁjuśrīḥ saparivāro yena vimalakīrterāvāsastenāgacchat ; upasaṁkramya ca praviśya, tadgṛhaṁ śūnyamadrākṣīt | tatra dvāriko'pi nābhavat | tasmāt, ( yasmin ) vimalakīrtiḥ śāyyāsīt , ekākimaṁcāganyamañcaṁ pīṭhikaṁ vā''sanaṁ vā nādrākṣīt | tato licchavirvimalakīrtirmajuśriyam kumārabhūtamadarśat; dṛṣṭvaidavocat- "maṁjuśrīḥ, ehi svāgataḥ, maṁjuśrīḥ, ehi susvāgataḥ | pūrvamanāgato'dṛṣṭo'śruto dṛśyase" | maṁjuśrīrabravīt-"gṛhapate, yathā vadasi tathā yadāgatam, tadhi punarnāgacchati | yad gataṁ tadapi punarna gacchati | tat kasya hetoḥ ? anāgata āgamo'pi na prajñāyate, gate'pi gamananna prajñāyate, yatkāraṇād yaddṛṣṭam, tat punarapi draṣṭavyannāsti | "kaccitte, satpuruṣa, kṣamaṇīyaṁ, kaccid yāpanīyaṁ, kaccitte dhāvato na kṣubhyante, kaccid duḥkhā vedanāḥ pratikrāmanti nābhikrāmanti ? bhagavānapi --'nanu tubhyamalpābādhatā, alpātaṁkatā, alpāturaḥ laghūttthānatāpi, yātrābalasukhānavadya (-tā-) sukhasparśavihāra(-te-)' tyakhyat | gṛhapate, ayaṁ te rogaḥ kasmādutpannaḥ ? utpannaḥ kiyacciraṁ ? kimāśritaḥ ? kadā śāmyati ?" vimalakīrtiravocat-"maṁjuśrīḥ, avidyā ca bhavatṛṣṇa yāvat , tāvadayamme rogo'pi | yāvat sarvasattvānāṁ rogaḥ, tāvadapi me roogaḥ | yadā sarvasattvā vītarogāḥ, tadā rogo mamāpi na sambhavati | tat kasya hetoḥ ? maṁjuśrīḥ, bodhisattvasya saṁsārasthānaṁ hi sattvāḥ ); rogo hi saṁsārasthānam | yadā sarvasattvā vītarogāḥ, tadā bodhisattvo'pyarogo bhavati | "maṁjuśrīḥ, tadyathāpi nāma śreṣṭhina ekaputro glāno bhavet ; tadvādhakāraṇādubhāvapi mātāpitarau glānau bhavataḥ | yāvatsa ekaputro'rogo'bhūtaḥ, tāvadubhāvapi mātāpitarau duḥkhitau bhavataḥ | maṁjuśrīḥ, evameva bodhisattvaḥ sarvasattveṣv ekaputra iva priyaḥ; sarvasattveṣu glāneṣu so'pi glāno bhavati | sattve (-ṣv- ) aroge ( -ṣu ), so'pyaglānaḥ | yadapi, maṁjuśrīḥ-'ayaṁ te rogaḥ kasmādutpanna ?' iti vadasi-bodhisattvānāṁ hi rogo mahākaruṇāyāḥ sanbhavati" | maṁjuśrīravocat-"gṛhapate, kimasmiṁste śūnyāgāre na kaścit parivāro'sti ?"-abravīt-"maṁjuśrīḥ, sarvabuddhakṣetrāṇyapi śūnyāni" |- abhāṣata-"kena śūnyāni ?"-āha-"śūnyatayā śūnyāni" |-abhāṣata- "śūnyatāyāṁ śūnyam kīm ?" -āha- "saṅkalpo hi śūnyatā śūnyaḥ" |-abhāṣata-"śūnyatā ki saṅkalpāyāsamarthā ?" -āha-"tasmin parikalpe śūnye, śūnyatā hi śūnyatāyāṁ nirvikalpā" | -abhāṣata- "gṛhapate' śūnyatā yatrānveṣṭuṁ ( yujjate ) ?" -āha- "maṁjuśrīḥ, śūnyatānveṣṭuṁ ( yujjate ) dviṣaṣṭidṛṣṭigatebhyaḥ" | -abhāṣata- "dviṣaṣṭodṛṣṭigatāni kuto'nveṣṭuṁ ( yujyate ) ?" -āha- "tānyanveṣtuṁ (yujjate) tathāgatasya vimuktyāḥ" |- abhāṣata-"iyaṁ tathāgatasya vimuktiḥ kuto'nveṣṭuṁ ( yujyate ) ?" -āha- "anveṣṭuṁ ( yujyate ) sarvasattvānām prathamacittacaryāyāḥ | "maṁjuśrīḥ yat 'kinte na kaścit parivāro 'stī ?' -ti vadasi- sarvamārāśca sarvaparapravādinaḥ santi me parivāraḥ | tat kasya hetoḥ ? mārā hi saṁsārasya varṇavādinaḥ, saṁsāraśca bodhisattvasya parivāraḥ | parapravādiṣu dṛṣṭigatānāṁ varṇavādoiṣu, bodhisattvaḥ sarvadṛṣṭigatebhyo'niṁjyaḥ | tasmāt sarvamārāśca sarvaparapravādino mama parivāraḥ" | maṁjuśrīrabhāṣata-"gṛhapate, rogaste kīdṛśaḥ ?" - āha- " ārupyo'sanidarśanaḥ" | -abhāṣata- "sa rogaḥ kiṁ kāyāpratisaṁyukta āhosviccittapratisaṁyuktaḥ ?" -āha- "kāyavivekatayā ( sa ) kāyapratisaṁyukto nāsti, cittamāyādharmatayā cittapratisaṁyukto nāsti" |-abhāṣata-"gṛhapate, eṣāṁ caturṇā, yadidam-pṛthivyaptejovāyvākāśadhātūnām, ko dhāturhanyate ?" -āha- "maṁjuśrīḥ, yaḥ kaśca sarvasattvānāṁ rogadhātuḥ, tenāhamapi glānaḥ | maṁjuśrīḥ, katham bodhisattvena glāno bodhisattvaḥ sammodpanīyaḥ ?" maṁjuśrīrabhāṣata "kāyo'nitya iti-( saṁmodapanīyaḥ ), na hi nirvidvirāgena | kāyo duḥkha iti-nirvāṇarasena hi na ( saṁmodapanīyaḥ ) | kāyo nairātmya iti-atha ca punaḥ sattvaparipācanena ( saṁmodapanīyaḥ ) | kāyaḥ śānta eveti-kintūpaśamena (saṁmodapanīyo ) nāsti | sarvaduścarit upanīte, saṁkrāntyā na ( saṁmodapanīyaḥ ) | svātureṇānyeśu glāneṣu sattve( ṣu )kāruṇyapūrvāntaparyānta duḥkhānusmṛtisattvārtha kāryānusmṛtikuśalamūlasākṣātkārādiviśuddhyatṛṣṇānityodyogaṁ samārabhya, sarvarogābhāvakāraṇabhaiṣajyarājo bhaved-iti | tathā hi bodhisattvena glāno bodhisattvaḥ saṁmodapanīyaḥ" | maṁjuśrīrabhāṣata-"kulaputra, glānena bodhisattvena kathaṁ svacittaṁ nidhyāyitavyam ?" vimalakīrtirāha-"maṁjuśrīḥ, glānena bodhisattvena hi svacittamevaṁ nidhyāyitavyam-vyādhiḥ pūrvāntābhūtaviparyāsakarmaparyutthānānniśrarati | abhūtasaṁkalpakleśotpanno ya āturo nāma dharmaḥ, ta( sya ) paramārthata iha na kiṁcidupalabhyate | tat kasya hetoḥ ? ayaṁ kāyaścaturmahābhūtebhyo bhūtaḥ ; eṣu dhātuṣu kaścadadhipatirvā janako vā nāsti | asmin kāye'nātmake, ātmābhiniveśaṁ sthāpayitvā, iha paramārthato yo rogo nāma so'nupalambhaḥ ; tasmādātmani hyabhiniveśe'sati, rogamūlājñāyāṁ viharitavyam-iti ; tena, ātmasaṁjñāyāṁ pratiprasrabdhāyāṁ, dharmasaṁjñotpādayitavyā | "ayaṁ hi kāyo'nekadharmasaṁnipātaḥ ; utpadyamāno dharmā evopadyante; nirudhyamāno dharma eva nirudhyante | dharmāḥ parasparanna vedayanti na jānanti | te dharmā utpattyāmevam-'ahamupapadya' iti-na cintayanti; nirodha'pyevam-'ahanniridhya' iti-na cintayanti | "tena dharmasaṁjñā''jñākaraṇārtha cittamutpādayitavyam-'yanmayaivaṁ dharmeṣu saṁjñāyate, tadapi viparyāsaḥ | viparyāso hi mahārogaḥ | mayā rogavisaṁyogaḥ karaṇīyaḥ, vyādhiprahāṇāyodyogaḥ karaṇīyaḥ' | tatra tadvyādhivarjanaṁ kim ? yaduta-ahaṁkāramamakāravarjanam | tadahaṁkāramamakāravarjanaṁ kim ? yaduta-devayavisaṁyogaḥ | tatrā dhyātmabahirdhāsamudācārābhāvaḥ kim ? yaduta-samatāyā acalaṁ, svacalaṁ, vyacalam | "samatā kim ? matsamatāyā yāvannirvāṇasamatām | tat kasya hetoḥ ? yadidam-mannirvāṇayorubhayorapi śūnyatākāraṇāt | tābhubau kena śūnyau ? nāmavyavahārobhau śūnyau; tasmāttāvapariniṣpannau | tathā hi tena samatādarśanena roga evānanyaḥ | śūnyatā'nyathākāre'sati, roga eva śūnyatā | "vedanā nirvedana draṣṭavyā | tena vedanānirodho na sākṣātkaraṇīyaḥ | parisamāptabuddhadharma ubhe vedane utsṛjet , kiṁ tu sarvadurgatisattveṣu mahākaruṇā'nutthāpanannāsti ; tathā hi karaṇīyaṁ , yathaiṣu sattveṣu yoniśo nidhyaptyā vyādhirnirākṛto bhavati | "eṣu ( sattveṣu ) kaściddharmo nopasaṁhartavyo vā nirākaraṇīyo vā |tadādhāraparijñānārtha , yasmād roga utpannaḥ, teṣu dharmo deśayitavyaḥ | sa ādhāraḥ kim ? yadidam-adhyālambanam ādhāraḥ | adhyālambanādhāre yāvadālamambanam, tāvad rogādhāraḥ | kasminadhyālambanam ? traidhātukādhyālambanam | adhyālambanādhāraparijñā kim ? yadutanālambanaṁ cānupalabdhiḥ | yā'nupalabdhistadhyanadhyālanbanam | anupalabdhiḥ kim ? yadidam-ātmadṛṣṭiśca paradṛṣṭiḥ-ubhe dṛṣṭī nopalabhyete | ato'nupalabdhirnāmocyate | "maṁjuśrīḥ, ātureṇa tathā hi bodhisattvena jarāvyādhimaraṇajātivarjanāya svacittaṁ nidhyāyitavyam | maṁjuśrīḥ, bodhisattvānāṁroga evaṁ rūpaḥ | yadyevanna bhavet, vyavasāyo nirārthako'bhaviṣyat | tadyathāpi nāma pratyarthikopaghātena vīro nāmocyate, evameva jarāvyādhimaraṇaduḥkhaśamanena bodhisattvo nāmocyate | "tena glānena bodhisattvenaivaṁ -'yathā mama rogo'bhūto'san, tathā hi sarvasattvānāṁ rogo'pyabhūto'san-' ityupalakṣitavyam | evaṁ prekṣamāṇaḥ so'nuśaṁsadarśanābhraṣṭaḥ sattveṣu mahākaruṇāmutpādayati, ( anyat ) sthāpayitvā cāgantukakleśaprahāṇāya sattveṣvabhiyogamahākaruṇāmutpādayati | tat kasya hetoḥ ? anuśaṁsadarśanapatitayā mahākaruṇayā hi jātiṣu bodhisattvo nirvidyate | anuśaṁsadarśanaparyutthānāpagatayā mahākaruṇā bodhisattvo jātiṣu na nirvidyate | dṛṣṭiparyutthāne samuttiṣṭhati, sa na jāyate | cittaparyutthānāpagato jāyamānaḥ sa mukta iva jāyate, sa mukta ivotpadyate | mukta iva jāyamāno mukta ivotpadyamāno buddhasattvabandhanamuktidharmadeśanāyai samarthaśca pratibalo bhavati | yadidam bhagavatā-ātmanā baddhena paraṁ bandhanādvimocayet, tadhi sthānanna vidyate | ātmanā muktena paraṁ bandhanādvimocayet , tatsthānaṁ vidyata-iti bhāṣitam | tasmād bodhisattvo muktyai kuryānna bandhanāya | "tatra bandhanaṁ kim ? kimmuktiḥ ? anupāye bhavamuktiparigraho bodhisattvasya bandhanam | upāyena bhavapravṛttyavakrāṁtirmuktiḥ | anupāyena dhyānasamādhisamāpattyāsvādo bodhisattvasya bandhanam | upāyena dhyānasamādhyāsvādo muktiḥ | upāyenānuddiṣṭa prajñā hi bandhanam | upāyena niṣṭhitaprajñāḥ muktiḥ | prajñā'nuddiṣṭopāyo bandhanam | prajñayā niṣṭhitopāyo muktiḥ | "tatropāyānuddiṣṭaprajñābandhanaṁ kim ? yaduta-śūnyatā'nimittāpraṇihitanidhyaptiśca lakṣaṇānuvyaṁjana buddhakṣetrālaṁkārasattvaparipācanānidhyaptirhyupāyānuddiṣṭaprajñā ca bandhanam | tatropāyaniṣṭhitaprajñāmuktiḥ kim ? yadutalakṣaṇānuvyaṁjanabuddhakṣetrālaṅkārasattvaparipācanacittanidhyaptiśca śūnyatā'nimittā praṇihitaparijayakaraṇam , idaṁ hyupāyaniṣṭhitaprajñā ca muktiḥ | tatra prajñā'nuddiṣṭopāyabandhanaṁ kim ? yadidaṁ-sarvadṛṣṭikleśaparyutthānānuśayānunayapratighāvasthitasya sarvakuśalamūlavyāpārabodhyapariṇāmanā hi prajñā'nuddiṣṭopāyaśca bandhanam | tatra prajñāniṣṭhitopāyamuktiḥ kim ? yadidam- tayā sarvadṛṣṭikleśaparyutthānānuśayānuśayānunayapratighaparivarjakasya sarvakuśalamūlavyāpārabodhipariṇāmanayā'parāmṛṣṭiḥ, sā hi bodhisattvasya prajñāniṣṭhitopāyaśca muktiḥ | "maṁjuśrīḥ, tatra glānena bodhisattvenaivaṁ teṣu dharmeṣu nidhyāyitavyaṁ-yaḥ kāyacittaroge'nityatāduḥkhaśūnyananairātmyasaṁbodhaḥ, sa tatprajñā | yaḥ kāyasya rogavivarjanenānutpādśca saṁsārāsraṁsane sattvārthaprayogānuyogaḥ, ayaṁ hi tadupāyaḥ | bhūyo'pi yaḥ 'kāyacittarogāḥ parasparaṁ paraṁparayā na ca navā na ca jīrṇā' ( ity ) avabodhaḥ, sa tatprajñā | yacca kāyacittarogopaśamanirodhayoranutthāpanaṁ, tattadupāyaḥ | "maṁjuśrīḥ, tathā hi glānena bodhisattvena svacittaṁ nidhyāyitavyam; kiṁ tu tena nidhyaptyanidhyaptyorna biharitavyam | tat kasya hetoḥ ? yadi nidhyaptyāṁ biharet , sa hi pṛthagjanasya dharmaḥ | athānidhyaptyāṁ biharet , sa śrāvakadharmaḥ | tasmād bodhisattvena nidhyaptyanidhyaptyorna viharitavyam | yattatrāpratiṣṭhitaṁ, tadvodhisattvagocaraḥ | "yaḥ pṛthagjanagocaraścā'ryagocaraśca nāsti, sa hi bodhisattvagocaraḥ | yaḥ saṁsāragocare'pi kleśagocarastu nāsti, sa bodhisattvasya gocaraḥ | yo nirvāṇāvabodhagocare'pyatyantaparinirvāṇagocarastu nāsti, sa bodhisattvasya gocaraḥ | yaścaturmāradeśanāgocare'pi sarvamāraviṣayasamatikrāntagocaraḥ, sa bodhisattvasya gocaraḥ | yaḥ sarvajñajñānaiṣaṇāgocare'pyakālajñānaprāptigocarastu nāsti, sa hi bodhisattvasya gocaraḥ | yaścatuḥsatyajñānagocare'pyakālasatyapratipādanagocarastu nāsti, sa hi bodhi sattvasya gocaraḥ | yo'dhyātmapratyavekṣaṇagocare'pi saṁcintyabhavapratikāṁkṣiparigrahagorastu nāsti, sa bodhisattvasya gocaraḥ | yo'nutpādapratyavekṣaṇagocara'pi niyataprāptyavakrāntigocarastu nāsti, sa bodhisattvasya gocaraḥ | yaḥ pratītyasamutpādagocare'pi sarvadṛṣṭiviṣyagocarastu nāsti, sa bodhisattvasya gocaraḥ | yaḥ sarvasattvasaṁsargagocare'pi kleśānuśayagocarastu nāsti, ......pe | yo viveka-gocare'pi kāyacittakṣayasthānagocarastu nāsti, ......pe | yasraidhātukagocare'pi dharmadhātuvyavacchedakaraṇāgocarastu nāsti, ......pe | yaḥ śūnyatāgocare'pi gūṇasarvathaiṣaṇāgocarastu, ......pe | yo'nimittagocare'pi pramocayitavya sattvāvalambanavyavasāyagocarastu, ......pe | yo'praṇihitagocare'pi saṁcintyabhavagatidarśanagocarastu, ......pe | yo'nabhisaṁskāragocare'pi sarvakuśalamūlābhisaṁskārāsraṁsanagocarastu, ......pe | yaḥ ṣaṭpāramitāgocare sarvasattvacittacaryāpārāyaṇagocaraḥ, ...... pe | yaḥ ṣaḍabhijñāgocare'pi kṣīṇāasravagocarastu nāsti , ......pe | yaḥ saddharmasthānagocare kumārgānupalabdhigocaraḥ, ......pe | yaścaturapramāṇagocare'pi brahmalokajātyasaṁsargagocarestu, ......pe | yaḥ ṣaḍanusmṛtigocare sarvāsravagocaro nāsti, ......pe | yo dhyānasamādhisamāpattigocare'pi samādhisamāpattivaśenānutpādagocarastu, ......pe | yaḥ smṛtyusthānagocare'pi kāyavedanācittadharmātirekagocarastu nāsti, ......pe | yaḥ pradhāna gocare kuśalākuśaladvayālambanagocaro nāsti, ......pe | ya ṛddhipādanirhāragocare'pyanābhogarddhipādavaśagocaraḥ, ......pe | ya paṁcendriyagocare sarvasattvendriyavarāvarajñānagocaraḥ, ......pe | yaḥ paṁcabalāvasthānagocare tathāgatasya daśabalābhiratigocaraḥ, ......pe yaḥ saptabodhyaṁgapariniṣpannagocare buddhipravicayajñānakauśalyagocaraḥ, ......pe | yo mārgāśrayagocare'pi kumārgānupalabdhigocarastu, ......pe | yaḥ śamathavipaśyanāsamagrārambhagocare'pyatyantopaśamāpatanagocarastu, ......pe | yaḥ sarvadharmānutthāpanalakṣaṇāvabodhgocare'pi lakṣaṇānuvyañjanabuddhakāyavibhūṣaṇasamutthāpanatāgocarastu, ......pe | yaḥ śrāvakapratyekabuddhacāritra darśanagocare'pi buddhadharmānapāyivyāpāragocarastu, ......pe | yaḥ sarvasvabhāvātyantaviśuddhatā''pannadharmānugamanagocare'pi sarvasattva( nāṁ ) yathā'dhimukti tatheryāqpathadarśanāgocarastu, ......pe | yaḥ sarvabuddhakṣetrātyantavināśā'viṣkaraṇāpagatā 'kāśasvabhāvādhigamagocare nanāvyuhā nekavyuhabuddhakṣetraguṇavyuyhadarśanāgocaraḥ, ......pe | yaḥ saddharmacakrapravartanamahāparinirvāṇāsaṁdarśanagocaraśca bodhisattvacaryā atyajanagocaraśca, ayamapi bodhisattvasya gocaraḥ" | asmin upadeśe nirdiśyamāne, teṣām maṁjuśrīyā kukārabhūtena sārdhamāgatānām devaputrāṇāmaṣtasahasrairanuttarasamyaksambodhicittamutpāditam | glānasaṁmodana kathāyāḥ parivartaścaturthaḥ | Technical DetailsText Version: Romanized Input Personnel: DSBC Staff Input Date: 2007 Proof Reader: Miroj Shakya Supplier: Nagarjuna Institute of Exact Methods Sponsor: University of the West ‹ 3 śrāvakabodhisattvapreṣaṇoktam HYPERLINK "http://dsbc.uwest.edu/node/6496"up HYPERLINK "http://dsbc.uwest.edu/node/4149"5 acintyavimokṣanirdeśaḥ › The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details. © University of the West. 1409 N. Walnut Grove Ave. Rosemead, CA 91770
本文档为【维摩诘经(梵)04】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_111113
暂无简介~
格式:doc
大小:54KB
软件:Word
页数:5
分类:
上传时间:2012-10-31
浏览量:29