首页 梵文宝星陀罗尼经1

梵文宝星陀罗尼经1

举报
开通vip

梵文宝星陀罗尼经1Mahāsannipātaratnaketudhāraṇī sūtraṁ Prathamaḥ parivartaḥ namastathāgatāya gandhaprabhaśriye| namo mahābrahmaghoṣāya| eteṣāṁ namaskartāsaṁprāptaḥ māravyūhena| eṣā dhāraṇī udgrahaṇīyā| mayā asyāṁ vidyāyāṁ siddhiḥ prāptā| avāme avāme avāme| om vare om vare| pa...

梵文宝星陀罗尼经1
Mahāsannipātaratnaketudhāraṇī sūtraṁ Prathamaḥ parivartaḥ namastathāgatāya gandhaprabhaśriye| namo mahābrahmaghoṣāya| eteṣāṁ namaskartāsaṁprāptaḥ māravyūhena| eṣā dhāraṇī udgrahaṇīyā| mayā asyāṁ vidyāyāṁ siddhiḥ prāptā| avāme avāme avāme| om vare om vare| parikuñja naṭa naṭa puskara vahaja lukha| khama khama| ili mili| kili mili| kīrtivara| mudre mudre mukhe svāhā| evaṁ mayā śrutam| ekasmin samaye bhagavān rājagṛhe mahānagare viharati vyākalantakanivāpe sārdhaṁ mahatā bhikṣusaṁghena sārdhaṁ bhikṣusahasraiḥ sarvairarhadbhiḥ kṣīṇāsravairniṣkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyaiḥ mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyaiḥ apahṛtabhāraiḥ anuprāptasvakārthaiḥ parikṣīṇabhavasaṁyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptairekānte niṣaṇṇaiḥ sārdhaṁ bodhisattvaniyutaiḥ mahatā bodhisattvasaṁghena tadyathā meruśikharadharakumārabhūtena varūṇamatikumārabhūtena sumatikumārabhūtena jinamatikumārabhūtena raśmimatikumārabhūtena ākāśamatikumārabhūtena vidyunmatikumārabhūtena mañjuśriyā kumārabhūtena śākyakumārabhūtena varūṇakumārabhūtena vimalakumārabhūtena maitreyeṇa bodhisattvena mahāsattvena| te sarve bodhisattvaniyutāḥ kṣāntidhāraṇa-samādhi-pratilabdhāḥ sarvadharmānāvaraṇajñāḥ sarvasattvasamacittāḥ sarvamāraviṣayasamatikrāntāḥ sarvatathāgataviṣayāvatārajñānakuśalā mahāmaitrī mahākaruṇāsamanvāgatā upāyajñānakuśalāḥ| tasmin samaye rājagṛhe mahānagare dvau prājñau parivrājakau prativasataḥ medhāvinau aṣṭādaśavidyāsthānapāraṁgatau pañcaśataparivārau| tatra eka upatiṣya aparaśca kolitaḥ| etau dvau gaṇamukhayau parivrājakau parasparaṁ saṁsthāpanaṁ kṛtavantau| yadāvayoścaikaḥ prathamamamṛtamadhigacchet tadaparasyārocayitavyam| atha khalu āyuṣmānaśvajit pūrvāṇhakālasame nivāsya pātracīvaramādāya rājagṛhaṁ piṇḍāya prāviśat| adrākṣīdupatiṣyaḥ parivrājako gocarāya prasthitamāyuṣmantamaśvajitaṁ rājagṛhe mahānagare piṇḍāya carantaram| dṛṣṭvāsyaitadabhavat| na me kasyacit pūrvaṁ śramaṇasya vā brāhmaṇasya vānyeṣāṁ vā keṣāṁcin manuṣyabhūtānāmayamevaṁrūpaḥ prāsādikaḥ īryāpa[thaḥ]yathāsya bhikṣoryattvahametamupasaṁkramya paripṛccheyam| kaste āyuṣman śāstā kaṁ boddiśya pravrajitaḥ kasya vā dharmo rocate| athopatiṣyaḥ yenāyuṣmānaśvajit tenopasaṁkrāmadupasaṁkramyābhyupetyāyuṣmatāśvajitā sārdhaṁ saṁmukhaṁ saṁmodanīṁ saṁrañjanīṁ vividhāṁ kathāmupasaṁsṛtya [kānte nyaṣīdat| ekānte niṣaṇṇa upatiṣyaḥ] parivrājaka āyuṣmantaśvajitametadavocat| kaste āyuṣman śāstā kaṁ boddiśya pravrajitaḥ kasya vā dharmo rocate| athāyuṣmānaśvaji[dupatiṣyaṁ parivrāja] kametadavocat| śākya[syā]sti suto mahāvratatapāḥ sarvottamo'smin vaśī saṁsārārṇavapārago'pi jagato muktastathā mocakaḥ| buddho nāma [vibuddho'nuttara iha duḥ]khārṇavocchoṣakaḥ taṁ yātaḥ śaraṇaṁ sadāhamamalo dharmastato rocate||1|| upatiṣya āha| kiṁvādī tava śāstā kimākhyāyī|  āyuṣmānaśva[jidāha| tasmāt āyuṣman śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye| karmakleśa-sahetukāraṇavatī lokapravṛttiryathā karmakleśanivṛttikāraṇamapi provāca taṁ nāyakaḥ| yasmin janma-jarā-vipattiniyataṁ duḥkhaṁ na santiṣṭhate taṁ mokṣapravaraṁ sa vādivṛṣabho jñātvā svayaṁ bhāṣate||2|| athopatiṣyasya parivrājakasyemaṁ dharmaparyāyaṁ śrutvā virajovigatamalaṁ vigatopakleśaṁ dharmeṣu dharmacakṣurviśuddham| sa srotaāpattiphalaṁ prāptastasyāṁ velāyāmimā gāthā abhāṣata| .....    .....    ..... janmasaritāṁ saṁśoṣaṇī sarvadā yad buddhen sudurlabhaṁ śruta mayā dharmāmṛtaṁ deśitam| yadduḥkhavyupaśāntaye ca jagataḥ prajñāvibhāvātulo .....    .....    ..... mārgo hyayaṁ niṣṭhitaḥ||3|| athopatiṣyaḥ parivrājakaḥ āyuṣmantamaśvajitametadavocat| kutrāyuṣmā[na viha]ratyarhan samyak saṁbuddhaḥ| āyuṣmānaśvajidāha| ihaivāyuṣman bhagavān rājagṛhe viharati sma veṇuvane kalandakani [vāpe mahābhikṣusaṁghe]na sārdhaṁ yaduta jaṭilasahasreṇa pravrajitena| upatiṣya āha| eṣo'haṁ sakhāyaṁ saśiṣyavargamavalokya pravrajiṣyāmi| athopatiṣyaḥ parivrājakaḥ āyuṣmato'śvajitaḥ pādau śirasābhivandya triḥ pradakṣiṇaṁ kṛtvā prākrāmat| ya[tra kolitaḥ] tenopajagāma| adrākṣīt kolitaḥ parivrājakaḥ upatiṣyaṁ parivrājakaṁ dūrata evāgacchantam| dṛṣṭvā ca punaḥ upatiṣyaṁ pari[vrājakamāha]| viprasannāni te āyuṣmannindriyāṇi pariśuddho mukhavarṇaḥ paryavadātaśchavivarṇaḥ| āha| amṛtaṁ te āyuṣmannadhigatam| upatiṣya [āha | āyuṣma]nnadhigatamamṛtamiti| āyuṣman śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye'haṁ te yanmayādhigatam| atha kolitaḥ pari[vrājaka e]kāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yenopatiṣyaḥ parivrājakastenāñjaliṁ praṇamyai [tadavocat]| yenāttareyaṁ tribhavāt jalaughot skandhānmahārīṁśca [vināśayeyam| vada mārgamekaṁ śiva śokahīnaṁ yamatra jāneyaṁ hyapunarbhavāya]||4|| athopati[ṣyaḥ ā]ha| karmakleśa-sahetukāraṇavatī lokapravṛttiryathā karmakleśanivṛttikāraṇamapi provāca taṁ nāyakaḥ| yasmin janma[jarāvipattiniyataṁ duḥkhaṁ na santiṣṭhate taṁ mokṣapravaraṁ sa vādivṛṣabho jñātvā svayaṁ bhāṣate||5|| kolito'pyāha| duḥkhasya praśamāya  śānta .............. [sarvakleśakaṣāya]dṛṣṭidoṣaśamanaṁ cājñānasaṁcchedakam| tucchaṁ saṁskṛtamātraṁ riktakamataḥ śūnyaṁ visaṁvādakaṁ bhūyo brūhi padaṁ hi yena vimalaṁ śrutvā [śamaṁ lapsyate] ||6|| upatiṣya āha| karmakleśa-sahetukāraṇavatī lokapravṛttiryathā karmakleśanivṛttikāraṇamapi provāca taṁ nāyakaḥ| yasmin janmajarāvipattiniyataṁ duḥkhaṁ na santiṣṭhate| taṁ mokṣapravaraṁ sa vādivṛṣabho jñātvā svayaṁ bhāṣate||7|| atha tatraiva kolitena parivrājakena virajovigatamalaṁ vigatopakleśaṁ dharmeṣu dharmacakṣurviśuddhaṁ sa śrotaāpattiphalaṁ saṁprāptaḥ| evamāha| oghottāraṇa eṣa bhūtacaraṇaḥ śāntaḥ plavo vegavān naitajjñānavaraṁ triduḥkhaśamanaṁ saṁsārapāragamam| skandhakleśavighāta-māradamano hyeṣā parijñā satī mokṣo hyeṣa vidhautavairakalaho duḥkhārṇavocchoṣakaḥ||8|| kolita āha| kutra sa bhagavānetarhi buddho viharati| upatiṣya āha| śrutaṁ me āyuṣmannihaiva ca sa bhagavān rājagṛhe viharati veṇuvane kalandakani[vāpe] bhikṣusaṁghena sārdhaṁ bodhisattvasaṁghena sārdham| evaṁ śrutvā upasaṁkramya ekānte nyaṣīdat| āvāṁ bhagavato'ntike pravrajyāṁ grahīṣyāvaḥ| kolita āha| evam āyuṣman pravrajyaivāstu sahāvayoḥ parivāreṇa| upatiṣya-kolitau parivrājakau parivārasaṁghena sārdhaṁ yena bhagavān tenopajagmatuḥ| atha tena kṣaṇalavamuhūrtena māraḥ pāpīyānaśrauṣit| yāvaṅgamagadheṣu janapadeṣu vikhyātayaśaskīrttisamanvāgatau satpuruṣā vupatiṣyakolitau saparivārāvicchataḥ śramaṇasya gautamasya śāsane pravrajyāṁ [grahītum]| evaṁ śrutvā so'cintayat| sa cettau śramaṇasya gautamasya śiṣyau bhaviṣyataḥ śūnyaṁ me māraviṣayaṁ kariṣyataḥ| sāṅkathyataḥ satpuruṣau pravrajyāyā vicchedayeyam| atha pāpī[yān acintayat| veṣāntaraṁ parigṛhya upasaṁkrameyam]| atha tena kṣaṇena māraḥ pāpīyān śīghrameva svabhavanādantardhāyāyuṣmato'śvajito veṣaliṅgena ca pathena tayoḥ satpuruṣayoḥ [purataḥ upasaṁkrāntaḥ| upasaṁkramya etadavocat| uktaṁ] sarvamidaṁ mayā hi vitathaṁ hetūpamaṁ kāraṇaṁ yuvayoreva manaḥ pracāraniyamaṁ vijñātumevaṁ mayā| sarvaṁ caitadapārthakaṁ hi kathitaṁ nāstyatra hetuḥ punaḥ kṛṣṇasyāsya śubhasya [karmaṇa iha prā]ptiḥ phalaṁ vā kutaḥ||9|| kṣipraṁ kāmaguṇeṣvatīva carataṁ kriḍāṁ yuvāṁ vindataṁ mṛtyurnāsti na janma nārtijarase lokaḥ paro nāsti vaḥ| puṇyāpuṇyaphalaṁ ca karmajanitaṁ nāstyatra hetuḥ kriyā lābhāya vadatīha śākyatanayo mā śraddhayā gacchatam||10|| athopatiṣya-kolitayoretadabhūt| māro vatāyaṁ pāpīyānupa[saṁkrānta āvayoḥ pravrajyābhicchedanārtham| athopatiṣyaḥ parāṅmukhaḥ [svapa]riṣadamāhūyaivamāha| śṛṇuta yūyaṁ māṇavakāḥ| smarata saṁsāradoṣān| jarayā pīḍito loko mṛtyunā parivāritaḥ| ubhayostatprahāṇāya pravrajyāṁ sādhu gṛṇhata||11|| [atha] kolito māraṁ provāca| te jñātaḥ pravaraḥ satāṁ matidharo dharmastriduḥkhāntakṛt kaścinnāsti yadāvayormatimimāṁ vyu[ccā]layet sarvathā| tṛṣṇāyāḥ praśamāya dhīramanasā vācāṁ [sadā] vyutthitau mā siṁhākṛtinā śṛgālavacanairāvāṁ materbhrāmaya||12|| yāśca devatā dṛṣṭasatyāstā gaganasthitāstābhyāṁ satpuruṣābhyaṁ sādhukāraṁ pradaduḥ| sādhu sādhu satpuruṣāḥ sarvalokaviśru[ta] eṣa mārgo yaduta pravrajyāniṣkramaḥ| sarvaduḥkhopaśānta eṣa mārgaḥ| sarvatathāgatagocarāvatāra eṣa mārgaḥ sarvabuddhairbhagavadbhirvarṇitaḥ| praśasta eṣa mārgaḥ| atha khalu māraḥ pāpīyān duḥkhito durmanā vipratisārī tatraivāntarjagāma| atha khalu upatiṣyakolitau parivrājakau svapariṣadamavalokyaitad vacanam ūcatuḥ| yat khalu māṇavakā yūyaṁ jānīdhvamāvāṁ jarāmaraṇasāgarapāraṁgamāya tathāgatamuddiśya pravrajyāṁ saṁprasthitau| yaḥ punaryuṣmākaṁ necchati bhagavataḥ śāsane pravrajitum ihaiva nivartatām| sarvāṇi ca tāni pañca māṇavakaśatānyevamāhuḥ| yat kiñcid vayaṁ jānīmastat sarva yuvayoranubhāvena| nūnaṁ yuvāmudāre sthāne pra[vrajitau| yam uddiśya pravrajitau yuvāṁ tamuddiśya] vayamapi pravrajiṣyāmaḥ| athopatiṣyakolitau parivrājakau pañcaśataparivārau bhagavantamuddiśya pravrajyāyāṁ saṁprasthitau viditvā māraḥ pāpīyān bahirdeśe rājagṛhasya mahānagarasya mahāprapātamabhinirmitavān yojanaśatānāmadhastāt yathā tau na śakṣyataḥ śramaṇasya gautamasyāntikamupasaṁkramitumiti| bhagavāṁśca punastādṛśī[mṛddhimabhinirmimīte yena]tāvupatiṣyakolitau parivrājakau taṁ mahāprapātaṁ na dadarśatuḥ ṛjunā mārgeṇa gacchantau| punarapi māraḥ pāpīyāṁstayoḥ purataḥ parvatamabhinirmimīte [kaṭhinamekaghanamabhedyaṁ] suṣiraṁ yojanasahasramuccaistvena sahasraṁ ca siṁhānāmabhinirmimīte caṇḍānāṁ duṣṭānāṁ ghorāṇām| tau ca satpuruṣau bhagavatastejasāpyanubhāvena na ca dadarśatuḥ siṁham| na ca siṁhanādaṁ śuśruvatuḥ| ṛjunā ca mārgeṇa yena bhagavāṁstenopacakramatuḥ| bhagavāṁścānekaśatasahasrayā pariṣadā parivṛtaḥ [puraskṛto dharmaṁ] deśayati sma| atha khalu bhagavān bhikṣūnāmantrayate sma| paśyata yūyaṁ bhikṣavaḥ etau dvau satpuruṣau gaṇapramukhau gaṇaparivārau| anupaśyāmo vayaṁ bhagavan| bhagavānāha| abhyanujñātau etau dvau satpuruṣau saparivārau mamāntike [pravrajiṣyataḥ|] pravrajitvā eko mama sarvaśrāvakāṇāṁ prajñāvatāmagre bhaviṣyati dvitīya ṛddhimatām| athānyataro bhikṣustasyāṁ velāyāmimā gāthā abhāṣata| etau ca vijñapuruṣau paricāra[ya]ntau yau vyākṛto hitakareṇa narottamena| samanvitaṛddhiyau dhī-viśāradau upentīha gauravādatra etau||13|| atha khalu sa bhikṣurutthāyāsanād bahubhirbhikṣubhiḥ sādhaṁ bahubhiśca gṛhasthapravrajitairabhyudgamya tau satpuruṣau paryupāste sma| atha [tau satpuruṣau] yena bhagavāṁstenopajagmatuḥ| upetya bhagavataḥ pādau śirasābhivandya triḥ pradakṣiṇīkṛtya bhagavataḥ purataḥ sthitvā bhagavantametadūcatuḥ| labhevahi āvāṁ vo bhagavato'ntike pravrajyāmupasampadāṁ bhikṣubhāvena| careva āvāṁ bhagavato'ntike brahmacaryam| bhagavānāha| kiṁnāmā[nau] yuvāṁ kulaputrau| upatiṣya āha| tiṣyasya brāhmaṇasyāhaṁ putraḥ| [mā]tā me śārikā nāma| tato me janma| tena me śāriputra iti nāmadheyaṁ kṛtam| abhyanujñāto'haṁ pūrvaṁ mātāpitṛbhyāṁ pravrajyāyai| kolita āha| pitā me kolito nāma| mātā me mudgalā nāma| tena me maudgalyāyana iti sāmānyaṁ nāmadheyaṁ kṛtam| kaści[t]me janaḥ kolita iti saṁjānāti| kaścinmaudgalyāyana iti| [abhyanujñāto']haṁ pūrvaṁ mātāpitṛbhyāṁ pravrajyāyai| bhagavānāha| carataṁ śāriputra-maudgalyāyanau saparivārau mamāntike brahmacaryamiti| saivānayoḥ pravrajyopasampadā ca| acirapravrajitau ca śāriputra-maudgalyāyanau saparivārau| atha māraḥ pāpīyān maheśvararūpeṇa bhagavataḥ purataḥ sthitvaivamāha| ye śāstrārtha-paricariyāsu nipuṇā vidyāsu pāraṁgatāḥ te sarve praṇamanti matsucaraṇau teṣāmahaṁ nāyakaḥ| kṣipraṁ maccharaṇaṁ saśiṣyapariṣaṁ gacchāhi bho gautama īpsitanirvṛti[prāpaṇāya] viśadaṁ vakṣyāmi mārgaṁ tava||14|| bhagavānāha| tvanmārgo jagato'sya durgativaho duḥkhārṇavaprāpako mārgo me sa carācarasya jagato duḥkhārṇavocchoṣakaḥ| kiṁ bhūyo [lapasi] pragalbhamukharo duṣṭaśṛgālasvaraḥ vyābhagno'si na mārakarma iha me śakto'si kartuṁ punaḥ||15|| atha māraḥ pāpīyān maheśvararūpamantardhāya brahmaveṣena punarbhagavantaṁ purataḥ sthitvaivamāha| karmakleśabhavāṅkurapraśamanaṁ yatte kṛtaṁ prajñayā duḥkhānyutsahase iha punaryataḥ sattvārthamevaṁ mune| nāstyasmin jagati prabho kvacidapi tvatpātrabhūto janaḥ kasmāttvaṁ vigatāmayo na tvaritaṁ nirvāsya kālo hi saḥ||16|| bhagavānāha| gaṅgāvālukasannibhānusadṛśān sattvān prapaśyāmyahaṁ ye vainayikāḥ sthitāḥ karuṇayā te saṁpramocyā mayā| madhyotkṛṣṭajaghanyatāmupagatā nirmokṣaniṣṭhā jagat nirvāsyāmi tato nimantrayasi māṁ śāṭhyena kiṁ durmate||17|| atha punarapi māraḥ pāpīyān duḥkhito durmanā vipratisārī tataścāntardhāya svabhuvanaṁ gatvā śokāgāraṁ praviśya niṣaṇṇaḥ| tatkṣaṇameva ca sarvamārabhuvananivāsinaśca sattvāḥ parasparaṁ pṛcchanti sma| ko heturyadasmākaṁ ma[hārājaḥ śokā]gāraṁ praviśya niṣaṇṇo na ca kaścijjānīte| atha pañca mārakanyāśatāni paramaprītikarāṇi puṣpamālyavilepanāni gṛhītvā paramamanojñairvastrābharaṇai[ra]laṁkṛtya paramamanojñaharṣakarāṇi divyāni tūryāṇi pravādayantyaḥ paramamanojñasvareṇa nṛtyantyo gāyantyo vādayantyo mahatā divyena pañcāṅgikena tūryeṇa [ratikriḍāyu]ktena mārasya pāpīmataḥ purataḥ sthitāḥ| sa ca māraḥ pāpīyān bāhūn pragṛhya prakośitumārabdhaḥ| mā śabdaṁ kuruta mā śabdaṁ kuruteti| evamuktāstāḥ punarapi pragāyantyastūryāṇi parājaghnuḥ| māraśca pāpīyān punarapi bāhudvayamutkṣipya prakrośitumārabdho yāvat saptakṛtvaḥ| apsarasastā rati[krīḍāyuktena mārasya pāpīmataḥ purataḥ sthitāsta]thaiva bahudvayam unnāmyotkrośaṁ [ca]kāra| mā śabdaṁ kurudhvaṁ mā śabdaṁ kurudhvamiti| evamuktāśca tāḥ apsarasastūṣṇīṁ tasthuḥ| atha khalu vidyudvalgusvarā nāmāpsarā yena [māraḥ pāpīyāṁ]stenāñjaliṁ praṇamyaivamāha| kiṁ te vibho cyutinimittamihādya dṛṣṭaṁ kiṁ vā jagaddhutavahākulamadya jātam| śatrustavādhikabalaḥ kimihāsti kaścit [kiṁ vā na nandasi sa]māśrayase ca śokam||18|| māraḥ prāha| śatrurmamāsti balavān nigṛhītacetā māyāsuśikṣita bhuvi nara śākyaputraḥ| tallakṣaṇaṁ yadi na hasti ca kaścidevaṁ śūnyaṁ kariṣya [ti] mamaiṣa sa kāmadhātum||19|| sā apsarāḥ provāca| svāminnupāyabalavīryaparākramaiḥ kaḥ kartuṁ kṣayaṁ para[ma]mīśa ihādya tasya| kaḥ śaknuyāt tribhava[bandha]na-dīrghatīraṁ tṛṣṇārṇavaṁ kṣapayituṁ balaśaktiyuktaḥ||20|| māraḥ prāha| dānavratāśayadayā-praṇidhāna-pāśaḥ śūnyānimitta-paramāsra-gṛhītacāpaḥ| niḥśeṣato bhavanivṛttyupadeśakartā saṁsāra-niḥsṛta-patha-praśamānukūlaḥ||21|| śūnyeṣu grāmanagareṣu vanāntareṣu girikandareṣvapi ca santi tasya śiṣyāḥ| dhyānābhiyuktamanasaḥ praviviktacārāḥ doṣakṣayāya satataṁ vidhivat prayuktāḥ||22|| ṛddhyāḥ balaiḥ karuṇayā ca sahāyavantau upatiṣya-kaulita ubhau muninā vinītau| trailokyasarvavidhinā suvinītadharmā śūnyaṁ kariṣyati ca me kila kāmadhātum||23|| atha taiḥ pañcabhirmārakanyāśatairmārasya pāpīmato'ntikād bhagavato guṇavarṇaṁ śrutvā sarvairākāravigatavidyunnāma bodhisattvasamādhiḥ pratilabdhā| atha tāni pañca mārakanyāśatāni divyāni tūryāṇi tāni ca divyāpuṣpagandhamālyavilepanābharaṇavibhūṣaṇīkarāṇi yena bhagavāṁstenākṣi[pan] bhagavataḥ [samīpe]| tāni ca divyāni [puṣpāṇi tāni ca divyāni] tūryāṇi te ca yāvadalaṁkārā bhagavato'nubhāvena veṇuvane vavarṣuḥ| tāśca mārakanyāḥ svayamadrākṣuḥ saparivāram| dṛṣṭvā ca punaḥ svayameva prasādajātā babhūvuḥ| yena veṇuvane evaṁrūpaṁ puṣpavarṣaṁ pravṛṣṭamiti te ca bhikṣavaḥ saṁśayajātā bhagavantaṁ papracchuḥ| yadbhagavannūnaṁ [śāriputramaudga]lyāyanayoḥ saparivārayoridam evaṁrūpaṁ mahāścaryādbhutādṛṣṭāśrutapūrvaṁ varṣaṁ pravṛṣṭām| ko nvatra bhagavan hetuḥ kaḥ pratyayaḥ| bhagavānāha| nāyaṁ [kulaputrayoranubhāvaḥ] hanta pāpīmataḥ pañcamātraiḥ paricārikāśataistato mārabhavanādidamevaṁrūpaṁ mahāpuṣpavarṣaṁ yāvadalaṅkāravarṣamutsṛṣṭaṁ mama pūjākarmaṇe| cira [metā me anukūlāḥ| tā ma]māntikād vyākaraṇaṁ pratilapsyante'nuttarāyāṁ samyaksaṁbodhau| atha tāni pañcamātrāṇi mārakanyāśatāni svayameva bhagavataḥ śrutaghoṣavyāhāramabhi[śṛṇvanti]| etāśca bhagavanto'ntike prasādajātāstena prasādaprāmodyena bodhicittam asaṁpramoṣaṁ nāma samādhiṁ pratilebhire| atha khalu tā mārakanyāḥ [tatraiva] [veṇu]vane ekāṁsaṁ cīvaraṁ prāvṛtya dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpyāñjaliṁ kṛtvā yasyāṁ diśi bhagavān viharati tāṁ diśaṁ nirīkṣamāṇā evamūcuḥ| tṛṣṇā nadī nikhilaśoṣakasarvalokam ālokya netravikalaṁ jagadekacakṣuḥ| tvaṁ tārako'sya jagataḥ sanarāmarasya buddhā vayaṁ kathamihāśu mune bhavema||24|| naradevapūjya bhagavan paramārthavādin strītvaṁ jugupsitamapāsya vayaṁ samagram| ṛddhyā tavottamagatiṁ [tvaritaṁ labhema] gatvā munīndravacanaṁ śṛṇuyāma evam||25|| [nairātmyavādi] bhagavan paramārthadarśina bodhyaṅgaratna daranirmala-vāk-pradīpa| ākṛṣya mārabalamapratima tvamasyo- dbodhāya śīghramadhunā mama vyākuruṣva||26|| atha khalu mārakanyā utthāyāsanādekakaṇṭhena māraṁ pāpī mantametadūcuḥ| tvaṁ nāma duṣkṛtamatibhagavatsakāśe duṣṭaḥ kathaṁ śriyamavāpya calāmasārām| jātyādiduḥkha[sa]mupadruta-sarvamūrtiṁ ghorāṁ daśāmupagato'si madāvaliptaḥ||27|| śraddhāṁ jine kuru tathā vyapanīya roṣaṁ saṁsāra-doṣa-madapaṅka-samuddhṛtātmā| eṣo['stu te vidita] sarvajagasvabhāvaḥ āgaccha kāruṇikamāśugatiṁ prayāmaḥ||28|| atha khalu mārasya pāpīmataḥ paramaduṣṭamanasaḥ etadabhūt| yattvahaṁ tādṛśaṁ mārabalaviṣayavegaṁ samanusmareyaṁ yadetāni pañca paricārikāśatāni pañcapāśabandhanavaddhamātmānaṁ saṁpaśyeyuryathehaiva nivṛtya vane na punargantuṁ śaknuyuḥ| [mārastāśca bandhuṁ na śaktaḥ|] tat kutaḥ| tathāhi tāni pañca paricārikāśatāni tathāgatādhiṣṭhānāni| atha khalu tāni pañca paricārikā [śatāni] mārasya pāpīmato'ntikāt pracakramuḥ| [atha mārasya pāpīmataḥ] duṣṭasyaitadabhavat| yattvahaṁ punarapi tādṛśaṁ mārabalaviṣayavegaṁ samanusmareyaṁ yat sarvamidam ākaśavairambhyasaṁghātairmahākālameghairmahākālavāyu [bhiḥ āvṛtaṁ] yathā tā eva paricārikāḥ sarvā digvidikṣu saṁbhrāntāḥ śramaṇagautamaṁ na paśyeyuḥ| punareva me bhavanamāgaccheyuḥ| tathāpi buddhādhiṣṭhānabalena kiya[ntamapi vāyuṁ] na śaknotyutpādayituṁ yo'ntato bālāgramapi kampayet prāgeva bahutaram| atha māraḥ pāpīmān bhūyasyā mātrayā duṣṭo duḥkhito durmanā vipratisārī [uccaiḥ]svareṇa svaputragaṇapāriṣadyān vyākrośat| sarvaṁ mārabhavanaṁ śabdena pūrayāmāsa| āgacchata priyasutā gaṇapāriṣadyā bhraṣṭā vayaṁ svaviṣayāt svabālācca ṛddheḥ| [jāto'tra] eṣa viṣavṛkṣa ivāntarāt sa māyāśaṭho madhuravādī sa śākyaputraḥ||29|| atha tena śabdena sarvāstā mārakanyā māraduhitaraśca sarve ca māraputrā gaṇapārṣadyā [dūrataḥ] ṛtamānarūpāḥ śīghramupagamya pāpīmataḥ puratastasthuḥ| tasyāṁ ca pariṣadi jayamatirnāma māra putraḥ sa prāñjalirbhūtvaivamāha| kiṁ durmanāḥ paramakopaviduṣṭacetā no kalpadāha iha na cyutirasti te'smāt | śatrurna cāsti tava kaścidiha pravṛddho mohaṁ gato'si kimutānyamati[ra]kasmāt||30|| māraḥ prāha| na tvaṁ paśyasi śākyaputra vṛṣalaṁ yat sanniṣaṇṇaṁ drume yadvākyaṁ vadasīha nāsti balavān śatrustavetyagrataḥ| sarve tena śaṭhena caikabalinā saṁbhrāmitā naikaśo ......vayam sasutapārṣada va[....................] ||31|| ye'pyasmin jagati pradhānapuruṣā vikhyātakīrtiśriyo vidvāṁso bahuśāsrakāvyaracanāvyagrāḥ samagrā drutam| ye taṁ śākyasutaṁ gatādhi[śa]raṇaṁ gha[rmāṅkuśaistāḍitāḥ] sa tveṣa priyavigrahaḥ śaṭhamatiḥ śatrurmayā yudyate||32|| etā vai paricārikāḥ priyatamāḥ protsṛjya māṁ niṣkṛpāḥ [tūrṇa] taṁ śramaṇaṁ gatādya śaraṇaṁ hitvā [hi me rājyakam]| [kartā] kṛtsnamidaṁ bhavatrayamataḥ śūnyaṁ śaṭho māyayā bhasmīkurma ihādya yadyatibalenāśu prayatnādvayam||33|| atha te sarve māraputrāḥ sapārṣadyāḥ [prāñjalayaḥ etadūcuḥ]| evamastu yadasmākam ṛddhibalaviṣānubhāvavikurvitaṁ sarvaṁ darśayisyāmaḥ| yadi śaknumaḥ etaṁ śākyaputraṁ bhasmīkartumityevaṁ ku[śalam| yadi na śaknumaḥ tasya śaraṇaṁ gamiṣyāmaḥ|] svayameva pitastvaṁ pratyakṣo'si| yad vayaṁ mahāsainyaparivṛtāḥ prāgeva ekākinā advitīyena anena śākyaputreṇādhikabalena parājitāḥ kiṁ punaretarhyanekaparicārikā dṛṣṭivivhalāḥ| māraḥ pāpīyānevamāha| gacchata tāvad bhadramukhāḥ| yadi śaknuta evanaṁ śramaṇagautamaṁ ghātayituṁ punarāgacchata| atha na śaktāstathāpyāgacchata| sva[bhavanaṁ vayaṁ pālayiṣyāmaḥ| atha māraparṣaddvādaśabimbarāṇi tato'tikramya ita ūrdhvaṁyāvaccaturaśītiṁ yojanasahasrāṇi sphuritvā tādṛśaṁ mārabalaṛddhivegaṁ darśayāmāsuḥ| [sa]rvaṁ caturdvīpikāyāmākāśaṁ mahākālameghairāpūrayāmāsuḥ| mahākālavāyubhiśca ulkāpātaiśca sumeruṁ parvatarājānaṁ pāṇibhiḥ parājaghnuḥ| sarvaṁ cāturdvīpaṁ prakampayāmāsuḥ| paramabhairavāṁśca śabdān samutsasarjuḥ| yato nāgā mahānāgā yato yakṣā mahāyakṣāḥ sarvāvantyā mahāpṛthivyā sagiriśailaparvatāyāḥ sumeruśca parvatarājaḥ kampaṁ viditvā sarasāṁ mahāsarasāṁ nadīkunadīmahānadīnāṁ mahāsamudrāṇāñca saṁkṣobhaṁ jñātvā gaganatale tasthuḥ| sā ca māraparṣat sumerumavanīṁ sthitvā yojanapramāṇāṁ vṛṣṭim abhinirmīya aṅgamagadheṣu samutsasarjuḥ| mahāntaṁ cāsya musala-pāśa-tomara-bhiṇḍipāla-nārāca-kṣurapra-kṣuramukha-kṣura-nārāca-kṣuraprakṣuramukha-kṣuravāsi-kṣuradantamukha-kṣuradanta-karālavajravāsikṣuradanta-mukha-kṣuradanta-karālavaktra-vikarālavaktra-dṛḍha-kharaparuṣarūkṣavarṣaṁ nirmāya utsasarjuḥ| atha bhagavān tasmin samaye māramaṇḍalavidhvaṁsanaṁ nāma samādhiṁ samāpede| [yena sarvāṁ] śilāpraharaṇavṛṣṭiṁ divyotpalapadmakumudapuṇḍarīka-māndāravamahāmāndārava-puṣpavṛṣṭimadhitiṣṭhat| tāṁśca śabdān nānāvādyānadhyatiṣṭhat| yaduta [dharmaśabdaṁ buddhaśa]bdaṁ saṁghaśabdaṁ pāramitāśabdam abhijñāśabdaṁ bodhimaṇḍopasaṁkramaṇaśabdaṁ yāvatsopā[dānanirupādānaśabdā] nadhyatiṣṭhat| sarvā rajo'ndhakāravāyavaḥ praśemuḥ| ye kecidiha cāturdīpike tṛṇagulmauṣadhivanaspatikṣitiśailaparvatāstān sarvān sapta [mahāratnānadhyatiṣṭhat| anava loka]nataḥ mūrdhnā bhagavān yāvad brahmalokaṁ kāyena vaśaṁ vartayāmāsa| ekaikasmācca lakṣaṇādbhagavatastādṛśī prabhā niścacāra yayā prabhayā tri[sāhasramahāsāhasralokadhātū]dāreṇābhāsena sphuṭo'bhūt| ye cāsyāṁ trisāhasramahāsāhasrayāṁ lokadhātau devanāgayakṣagandharvāsuragaruḍakinnara-mahoragapretapiśāca-kumābhāṇḍa [manuṣyāmanuṣyā] nairayikā vā tairyagyonikā vā yāmalaukikā vā te sarve bhagavantamadrākṣuḥ bahūni ca devanāgayakṣamanuṣyāmanuṣyaśatasahasrāṇi gaganasthāḥ puṣpairavākiran [pra]dakṣiṇaṁ cakruḥ stuvanto namaścakruḥ| bahūni nairayikā tairyagyonikā yāmalaukikākṣobhyakoṭīśatasahasrāṇi smṛtiṁ pratilebhire| pūrvāvaropitakuśalamūlamanusmṛtya namo buddhāya iti kṛtvā tebhyo'pāyebhyaścyavitvā deveṣūpapannaḥ| tataśca mārasainyā dvāviṁśatimāraputraśatasahasrāṇi sapārṣadyāni bhagavata evaṁrūpaṁ prātihāryaṁ dṛṣṭvā bhagavato'ntike atīva prasādaṁ pratilabdhvā yena bhagavāṁstenopajagmatuḥ| upetya taiḥ sārdhaṁ pañcabhirmārakanyāśatairbhagavataḥ pādau śirasābhivandya añjalīn pragṛhya ābhirgāthabhiradhibhāṣante sma| viśuddhamūrte paramābhirūpajñānodadhe kāñcanamerutulyam| vitatya lokaṁ yaśasā vibhāsi tvāmeva nāthaṁ śaraṇaṁ brajāmaḥ||34|| pranaṣṭamārge vinimīlitākṣe ulkāyase [tvaṁ] jagatīva sūryaḥ| aparājita prāṇinastvekabandhuṁ tvāṁ sārthavāhaṁ śaraṇaṁ vrajāmaḥ||35|| asaṁbhṛtajñānasamṛddhakośa nabhaḥsvabhāvādivimuktacitta| karuṇāśayasnigdhamanojñavākya sarvārthasiddhaṁ śaraṇaṁ vrajāmaḥ||36|| saṁsārakāntāravimokṣakastvaṁ sāmagrito hetu[phala]pradarśakaḥ| maitravihārī paramavidhijñaḥ karuṇāvihārī śaraṇaṁ vrajāmaḥ||37|| māyāmarīcidakacandrasnnibhe bhave prasakto viṣayāśrayeṇa| ajñānarugnāśaka [lokanātha] taṁ baidyarājaṁ śaraṇaṁ vrajāmaḥ||38|| tvaṁ setubhūtaścaturaughamadhyā- duttārakaḥ saptadhanārthavṛttaiḥ| sanmārgasandarśaka lokabandhuḥ kṛpānvitaṁ tvāmiha pūjayāmaḥ||39|| [kṣamāpayāsmāṁśca tva]samagrabuddhi- āsaṁ praduṣṭāstvayi yadvayaṁ tu| tamatyayaṁ vīra gṛhāṇa nātha tvamekabandhurjagati pradhānaḥ||40|| vayaṁ samutsṛjya hi mārapakṣaṁ [janayāma śreṣṭhamiha bodhicittam]| nimantrayāmaḥ kila sarvasattvān bodhiṁ labhemo vayamuttamāttu||41|| nidarśayāsmākamudāracaryāṁ yathā vayaṁ parāmitāścarema| ananyavādaiḥ katibhistu [dharmaiḥ sattvā yutā bodhimavāpnuvanti]||42|| puṣpāṇi yatte'bhimukhaṁ kṣipāmaḥ chatrāṇi tāni bhavantu sarvadikṣu| tiṣṭhantu murdhni dvipadottāmānāṁ kṣetreṣu sarvartusukhākareṣu||43|| atha khalu māra[putra māra]kanyāśca sagaṇapārṣadyā bhagavantaṁ muktakusumairabhyavākiran| tāni ca bhuktakusumāni bhagavataḥ ṛddhyanubhāvenānekāni koṭīniyutasahasrāṇi gaṅgānadīvālukā[samāni] puṣpacchatrāṇi santiṣṭhante sma| tāni nānāpuṣpacchatrāṇi daśasu dikṣu sarvabuddhānāṁ tiṣṭhatāṁ yāpayatāṁ mūrdhasandhīnāmuparyantarikṣe tasthuḥ svayaṁ ca tā mārakanyāḥ sagaṇapārṣadyā adrākṣuḥ| daśasu dikṣu sarvabuddhakṣetreṣvasaṁkhyeyeṣvaprameyeṣu buddhānāṁ bhagavatāṁ tiṣṭhatāṁ yāpayatāṁ dharmaṁ deśayatāṁ pariṣadā parivṛtānāṁ bhāṣatāṁ tapatāṁ virocatāṁ sanniṣaṇṇānāṁ tāni puṣpacchatrāṇi uparyantarikṣe mūrdhasandhau saṁsthitāni| te ca buddhā bhagavantaḥ samavarṇāḥ samaliṅgāḥ samarūpāḥ samadarśanāḥ| kevalaṁ teṣāṁ buddhānāṁ bhagavatāṁ siṁhāsana-nānātvaṁ pariṣado-[nānātvaṁ] buddhakṣetraguṇavyūha-nānātvaṁ dadṛśuḥ| na ca teṣāṁ buddhānāṁ bhagavatāṁ svaramaṇḍalaṁ [śuśruvuḥ| sā] ca māraparṣat bhagavato'nubhāvenaivaṁrūpaṁ prātihārya dṛṣṭvā paramaprītiprasādajātā bhagavataḥ pādau śirobhirvanditvā purato niṣaṇṇā dharmaśravaṇāya| atha khalu tāni māraputrāṇāṁ sagaṇapārṣadyānāṁ daśabimbarāṇāṁ pratinivartya mārabhavane evaṁ vṛttāntaṁ mārāya pāpīmate vistareṇārocayanti| ekaromakūpamapi cāyaṁ tasya śramaṇasya gautamasya na śakto vidhvaṁsayitumiti| bhūyaśca viṁśatisahasrāṇi tameva śaraṇaṁ jagmuḥ tasyaiva cāgrato niṣaṇṇā dharmaśravaṇāya| atha khalu māraḥ pāpīmān bhūyasyā mātrayā caṇḍībhūto duḥkhito durmanāḥ vipratisārya evamāha| lakṣmīrgatā mama punarna paraiti tāvad yāva[nna mama rājya śākyasuta]sya nāśaḥ| tūṣṇīṁ sthitā vayamananyamanaḥpratarkāḥ śākyātmajaṁ kathamimamadya tu ghātayema||44|| atha māraḥ pāpīmān durmanaskaḥ eva śokā [gāraṁ prāviśat|] mahāyānasūtrādratnaketu-mārajihmīkaraṇaḥ parivarto nāma prathamaḥ||1||
本文档为【梵文宝星陀罗尼经1】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_872998
暂无简介~
格式:doc
大小:75KB
软件:Word
页数:13
分类:
上传时间:2018-09-10
浏览量:92