首页 梵文悲华经3

梵文悲华经3

举报
开通vip

梵文悲华经3IIIdāna-visargastṛtīyaḥathakhaluśāntimatirbodhisattvomahāsattvobhagavatāsvarddhyābhisaṁskārepratiprasraṁbhitebhagavantametadavocat|"kobhagavanhetuḥkaḥpratyayoyadanyeṣāṁbuddhānāṁbhagavatāṁpariśuddhābuddhakṣetrāapagatakaluṣāapagatapañcakaṣāyānānāguṇavyūhābuddhak...

梵文悲华经3
IIIdāna-visargastṛtīyaḥathakhaluśāntimatirbodhisattvomahāsattvobhagavatāsvarddhyābhisaṁskārepratiprasraṁbhitebhagavantametadavocat|"kobhagavanhetuḥkaḥpratyayoyadanyeṣāṁbuddhānāṁbhagavatāṁpariśuddhābuddhakṣetrāapagatakaluṣāapagatapañcakaṣāyānānāguṇavyūhābuddhakṣetrāḥ,sarvecātrabodhisattvāmahāsattvānānāviddhaguṇaparipūrṇānānāsukhasamarpitā,nāpiśrāvakapratyekabuddhānāṁnāmāpividyate,kutaḥpunarupapattiḥ?|kobhagavanhetuḥkaḥpratyayoyadbhagavānpañcakaṣāyebuddhakṣetraupapannaḥ,āyuḥkaṣāyekalpakaṣāyesattvakaṣāyedṛṣṭikaṣāyekleśakaṣāyevartamāneanuttarāṁsamyaksaṁbodhimabhisaṁbuddhaḥ,catasraścapariṣadaḥtrīṇīyānānyārabhyadharmaṁdeśayati?|kasmādbhagavatāpariśuddhaṁbuddhakṣetraṁnaparigṛhītaṁapagatapañcakaṣāyaṁ?"|bhagavānāha|"praṇidhānavaśenakulaputrabodhisattvāḥpariśuddhaṁbuddhakṣetraṁparigṛhṇanti,praṇidhānavaśenāpariśuddhaṁbuddhakṣetraṁparigṛhṇanti|mahākaruṇāsamanvāgatatvātkulaputrabodhisattvāmahāsattvāapariśuddhaṁbuddhakṣetraṁparigṛhaṇanti|tatkasmāddhetos?,tathāmayāpraṇidhānaṁkṛtaṁyenāhametarhyevaṁpratikaṣṭepañcakaṣāyebuddhakṣetraupapannaḥ|taccṛṇusādhucasuṣṭhucamanasikurubhāṣīṣye'haṁteśāntimate"|"sādhubhagavān"nitiśāntimatirbodhisattvobhagavataḥpratyaśroṣīt||bhagavāṁstānidamavocat|"bhūtapūrvaṁkulaputraikagaṅgānadīvālikāsameṣuasaṁkhyeyeṣvatikrānteṣuasminbuddhakṣetredhāraṇonāmamahākalpobabhūva|tasmiṁścamahākalpebuddhakṣetretasyāṁcāturdvīpikāyāṁaraṇemīnāmarājābhūccaturdvīpakaḥcakravartī|tasyakhalvāraṇeminaḥsamudrareṇurnāmabrāhmaṇo'bhūtpurohitaḥ|tasyaputrojātodvātriṁśanmahāpuruṣalakṣaṇaiḥsamanvāgataḥaśītibhiranuvyañjanairvirājitaḥśatapuṇyalakṣaṇovyāmaprabhaḥnyagrodhaparimaṇḍalo'secanakadarśanaḥ|jātamātrasyacadevaśatasahasraiḥpūjāṁkṛtvāsamudragarbhaitināmasthāpitaṁ|so'pareṇasamayenaniṣkramyakeśaśmaśrūṇyavatāryakāṣāṇivastrāṇyāccādyaanuttarāṁsamyaksaṁbodhimabhisaṁbuddhaḥ,ratnagarbhonāmatathāgataudapādi,dharmacakrapravartanenasabhagavānbhahuprāṇakoṭīnayutaśatasahasrāṁsvargamokṣaphalepratiṣṭhāpitavān|so'pareṇasamayenabahuśrāvakakoṭīnayutaśatasahasraiḥparivṛtaḥpuraskṛtogrāmanagaranigamajanapadarāṣṭrarājadhānīṣucaryāṁcañcūryamāṇo'nupūrveṇānyataraṁnagaraṁanuprāpto,yatrāsaurājācakravartīvasati|tatra"bahirnagarasyanātidūrejambūvanonāmodyāneratnagarbhastathāgato'rhansamyaksaṁbuddhoviharatisārdhamanekaiḥśrāvakakoṭīnayutaśatasahasrair"itiaśroṣīd,rājāraṇemī"ratnagarbhastathāgato'rhansamyakasaṁbuddho'smākaṁvijitamanuprāptojambūvanodyāneviharatianekaiḥśrāvakakoṭīnayutaśatasahasraiḥsārdhaṁ|yannūnamahaṁupasaṁkrāmayeyam,upasaṁkramyataṁtathāgatamsatkuryāṁgurukuryāṁmānayeyaṁ"|athāraṇemīrājārājarddhyāmahatācarājānubhāvenānekaiḥprāṇikoṭīnayutāśatasahasraiḥparivṛtaḥpuraskṛtonagarānnirjagāma,yenajambūvanodyānaṁtenopajagāmopetya,yāvadevayānasyabhūmistāvadyānenayātvāpadbhyāmevārāmaṁprāviśad,yenaratnagarbhastathāgatastenopajagāma;upetyaratnagarbhasyatathāgatasyārhataḥsamyaksaṁbuddhasyapādauśirasāvanditvātriṣkṛtvaḥpradakṣiṇīkṛtyaikāntenyaṣīdad,ekānteniṣaṇṇaṁrājānamaraṇeminaṁratnagarbhastathāgato'rhansamyaksaṁbuddhodhārmyākathayāsaṁdarśayatisamādāpayatisamuttejayatisaṁpraharṣayati|anekaparyāyeṇadhārmyākathayāsaṁdarśayitvāsamādāpayitvāsamuttejayitvāsaṁpraharṣayitvātūṣṇīmabhūt|atharājāraṇemīutthāyāsanādekāṁśaṁuttarāsaṅgaṁkṛtvāpādayornipatyayenaratnagarbhastathāgatastenāñjaliṁpraṇamyaratnagarbhamtathāgatamarhantaṁsamyaksaṁbuddhametadavocat|"adhivāsayatumebhagavānidamtraimāsaṁsārdhaṁbhikṣusaṅghena,ahaṁbhagavantamupasthāsyaecīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārairbhikṣusaṅghaṁca"|adhivāsayatikulaputraratnagarbhastathāgatorājño'raṇeminaḥtūṣṇībhāvena|atharājāraṇemīratnagarbhasyatathāgatasyatūṣṇībhāvenādhivāsanāṁviditvābhagavataḥpādauśirasābhivandyatriṣkṛtvaḥpradakṣiṇīkṛtvābhagavato'ntikātprakāntaḥ|atharājāraṇemīkoṭṭarājānāhūyāmātyamahāmātrānbhaṭabalāgrapaurajānapadānpauruṣeyānāmantryovāca-"yannūnaṁgrāmaṇyojānīyurmayāratnagarbhastathāgato'rhansamyaksaṁbuddhaimaṁtraimāsaṁsarvopakaraṇairupanimantritaḥsārdhaṁbhikṣusaṅghena|so'haṁyomekaścidupabhogaparibhogaupasthānaṁparicaryāntaḥpuraṁcagauraveṇatatsarvaṁbhagavatonivedayāmibhikṣusaṅghasyaca|yadapiyuṣmākaṁpaudgalikaṁupabhogaparibhogopasthānaparicaryāntaḥpuraṁgauraveṇatatsarvaṁbhagavatoniryātayatabhikṣusaṅghasyaca"|tairapiniryātitaṁ|gṛhapatiratnamapibhadramudyānaṁsarvaṁjāmbūnadasuvarṇamayaṁkṛtvā,tasminnevodyānebhagavato'rthāyakūṭāgāraṁmāpayatisaptaratnamayaṁsamantataḥcaturdiśaṁcātrasaptaratnamayānidvārāṇimāpayatisma|sarvaṁcodyānaṁsaptaratnamayairvṛkṣairalaṅkṛtaṁ|tecavṛkṣānānāprakārairvastrairalaṅcakrenānāduṣyairnānācchatrairnānāvidhaiścamuktāhārairnānāprakāraiścābharaṇairnānāratnamayaiścābharaṇairvividhaiḥsugandhaiḥ,sarvaratnamayaiścapuṣpaphalaistānvṛkṣānalaṅkṛtavān|sarvaṁcatadudyānamanekavidhairmaṇibhiralaṅkṛtamabhūt,nānāpuṣpāvakīrṇaṁ,nānāpaṭṭaduṣyaprāvaraṇaprāvārebhyaāsanāniprajñaptāni|tadapicakraratnaṁbahiḥkūṭāgārasyabhagavataevābhimukhaṁpuruṣamātrapramāṇamuparyantarīkṣesthitaṁjvalati|hastiratnamapisarvaśvetaṁsaptāṅgaṁsupratiṣṭhitaṁ,bhagavataḥpṛṣṭhataḥsthitvābhagavataupariratnavṛkṣaṁdhārayati|sacavṛkṣo'laṅkṛtaḥsaptabhīratnairnānāvidhaiścamuktāhārairvicitraiścābharaṇairnānāvidhaiścamālyairnānāraṅgaiścapaṭṭairnānāvidhaiścaduṣyairuparacitaṁ,tasyavṛkṣasyasaptaratnamayaṁchatraṁsthāpitamabhūt|yācāraṇeminorājño'gramahiṣīsābhagavataḥpurataḥsthitā,bhagavantaṁgośīrṣacandanoragasāracandanacūrṇaiścāvakiramāṇā|yaccarājño'raṇeminomaṇiratnamabhūtprabhāsvaraṁ,tataḥsvayamevabhagavataḥpurataḥsthāpayāṁāsa|tatastayāmaṇiratnābhayāsarvaṁtadudyānaṁsatatasamitamudāreṇāvabhāsenasphuṭaṁabhūt,buddhābhayāyaṁtrisāhasramahāsāhasrolokadhātuḥsarvamidaṁsatatasamitaṁsphuṭamabhūt|ekaikasyacaśrāvakasyagauśīrṣasyaivacandanasyapādapīṭhaṁsthāpitaṁ,ekaikasyacaśrāvakasyapṛṣṭhataḥsarvaśvetohastināgaḥsthāpitauparyevaṁrūpamevacakraratnaṁpuruṣapramāṇaṁsthāpitaṁyathābhagavatastathā,ekaikasyacaśrāvakasyāgrataḥsarvālaṅkāravibhūṣitākanyāsthāpitāgośīrṣoragasāracandanacūrnairavakirati,ekaikasyacaśrāvakasyāgratovaiḍūryamaṇiḥsthāpitaḥ|samantataścodyānasyābhyantarenānāvidhānivādyānivādyante,bahiścodyānasyasamantenapariṇāyakaratnaṁvijahārasārdhaṁcaturaṅgeṇabalakāyena|athakhalukulaputrarājāraṇemīdivasedivasenagarānniryātibhagavantaṁdarśanāyavandanāyaparyupāsanāya|tasyayāvadyānasyabhūmistāvadyānenayātvāyānādavatīryapadbhyāmevodyānaṁprāviśat,praviśyayenaratnagarbhastathāgatastenopajagāmopetyaratnagarbhasyatathāgatasyārhataḥsamyaksaṁbuddhasyapādauśirasābhivandyabhagavantaṁtrīnvārānpradakṣiṇīkṛtvā,ratnagarbhasyatathāgatasyasvayaṁhastaśaucamadāt,svayaṁcapraṇītenaprabhūtenakhādanīyabhojanīyenalehyapeyenasvahastaṁsaṁtarpayatisaṁpravārayati,svahastaṁsaṁtarpayitvāsaṁpravārayitvābhagavataṁbhuktavantaṁviditvādhautahastamapanītapātrapāṇiṁsvayamevavyajanamādāyabhagavantaṁvījayāmāsa|ekaikasyacaśrāvakasyarājaputrasahasraṁkoṭṭarājasahasraṁcaivaṁrūpamupasthānaṁkṛtvāvyajanaṁgṛhītvāśrāvakānvījayatisma|samanantaraparyavasitebhakṣavisarge'nekāniprāṇikoṭīnayutaśatasahasrāṇyārāmaṁpraviṣṭānidharmaśravaṇāya|gaganatalecānekairdevakoṭīnayutaśatasahasraiḥpuṣpavṛṣṭirabhivṛṣṭādivyānivādyāniabhivādayanti,divyānicachatrāṇivāsāṁsiābharaṇānicapralambayanti|nīlavāsasaṁcayakṣāṇāṁcatvāriṁśacchatasahasrāṇiyecandanadīpātgośīrṣasyacandanasyakāṣṭhānyānayanti,bhagavato'rthāyāhāraṁpratijāgratibhikṣusaṅghasyaca|rātrausvayamevarājāraṇemībhagavataḥpuratobhikṣusaṅghasyacānekānidīpakoṭīnayutaśatasahasrāṇijvālayati|athakulaputrarājāraṇemībhagavataḥpurataḥsthitvāekāṁdīpasthālikāṁśirasyupasthāpayitvādvāvaṁśayordvaupāṇyordvaucaraṇayordīpasthālīḥ,sarvarātrīrbhagavataḥpuratodīpaṁjvālayamāno,bhagavato'nubhāvenāklāntakāyaevaṁrūpaṁkāyasukhaṁpratisaṁvedayatisma|tadyathāpināmatṛtīyadhyānasamāpannasyabhikṣorevamaklāntakāyaḥaklāntacittomāsatrayaṁbhagavantamupasthitavān|evaṁsahasraṁrājāputrāṇāṁcaturaśītiścakoṭṭarājasahasrāṇianyānicaprāṇakoṭīnayutaśatasahasrāṇi,ekaikaṁśrāvakaṁrājakīyenopakareṇenamāsatrayamevaṁrūpeṇopasthānenopasthitavantaḥ|yathārājāraṇemīratnagarbhantathāgatamupasthitavāntathāgramahiṣīdevīmāsatrayaṁgandhapuspairupasthitavatī|evamanyairapibahukanyākoṭīnayutaśatasahasrairekaikaḥśrāvakomāsatrayaṁpuṣpagandhairupasthitaḥ|athakhalukulaputrarājāraṇemītrayāṇāṁmāsānāmatyayenacaturaśītiṁjāmbūnadamayāniniṣkasahasrāṇibhagavatoniryātayati|cakraratnacakrapūrvaṁgamānicasuvarṇamayānicaturaśītiścakraratnasahasrāṇibhagavatoniryātayati|hastiratnapūrvaṁgamānicaturaśītirnāgasahasrāṇisarvaśvetānibhagavatoniryātayati|aśvaratnapūrvaṁgamānicaturaśītiraśvasahasrāṇibhagavatoniryātayati|maṇiratnapūrvaṁgamānicaturaśītiḥsūryakāntimaṇisahasrāṇibhagavatoniryātayatisma|gṛhapatiratnapūrvaṁgamānicaturaśītirājaputrasahasrāṇibhagavatoniryātayatisma|upasthānāyapariṇāyakaratnapūrvaṁgamānicaturaśītikoṭṭarājasahasrāṇibhagavataupasthānāyaniryātayatisma|añcuranagarapūrvaṁgamānicaturaśītinagarasahasrāṇibhagavataupajīvyāniniryātayatibhikṣusaṅghasyaca|caturaśītiratnamayānikalpavṛkṣasahasrāṇicaturaśītiratnarāśipuṣpasahasrāṇicaturaśītisaptaratnamayānichatrasahasrāṇicaturaśītyudārāṇāṁrājārhanāṁvastrāṇāṁsahasrāṇicaturaśītisahasrāṇiratnamayānāṁmālānāṁābharaṇapīṭhaśīrṣanayanakuṇḍalasuvarṇasūtramuktāhāropānahaśayyāpādapīṭhabhājanabherīvādyaśaṅkhaghaṇṭādhvajāṁbhṛṅgārārāmādīpasthālikābhagavatoniryātayatisma|ratnamayāḥśakunāratnamayāścamṛgāścaturaśītivyajanasahasrāṇibhagavatoniryātayatisma|caturaśītirasāyanasahasrāṇiratnagarbhasyatathāgatasyārhataḥsamyaksaṁbuddhasyaniryātayatisma|evaṁcāha,"ahaṁbhagavanbahukṛtyobahukaraṇīyaḥ,kṣamatumebhagavān,asmākamupavane'bhiramatu,bhagavānasminnupavaneramatunityaṁ;punarapyahaṁbhagavantamupasaṁkramiṣyedarśanāyavandanāyaparyupāsanāyaca"|yaccarājño'raṇeminaḥputrasahasraṁbhagavataḥpādayornipatyabhagavantamekaikamidamavocat-"adhivāsayatvasmākamekaikasyatraimāsaṁvayaṁbhagavantamupasthāsyāmaḥsarvopakaraṇaiḥsārdhaṁbhikṣusaṅghena"|adhivāsayatibhagavāṁstasyarājaputrasahasrasyatūṣṇībhāvena|teṣāṁadhivāsitaṁbhagavatāviditvātharājāraṇemībhagavataḥpādauśirasābhivandyabhikṣusaṅghaṁcatriskṛtvaḥpradakṣiṇīkṛtyabhagavanto'ntikātprakāntaḥ|athateṣāṁrājaputrāṇāṁjyeṣṭho'nimiṣonāmābhagavantaṁtraimāsamevaṁrūpeṇopasthānenopastiṣṭhatibhikṣusaṅghaṁca,tadyathārājāraṇemītathaivamanimiṣapramukhaṁrājakumārasahasraṁdinedinebhagavantaṁdarśanāyopasaṁkrāmatibhikṣusaṅghaṁcadharmaṁcaśrotuṁ|athakulaputrabhagavatoratnagarbhasyatathāgatasyapitāsamudrareṇurnāmabrāhmaṇaḥ,sasarvaṁjambūdvīpamanvāhiṇḍyastrīpuruṣadārakadārikābhyaḥpiṇḍapātaṁyācate,sataṁpiṇḍapātaṁparigṛhītastaṁsarvaṁjambūdvīpanivāsilokaṁtriśaraṇagamanepratiṣṭhāpayati,pratiṣṭhāpayitvānuttarāyāṁsamyaksaṁbodhaucittamutpādayati|tenaivamanvāhiṇḍatānasakaścijjambūdvīpemanuṣyabhūto'stiyaḥsamudrareṇunābrāhmaṇenapiṇḍakenanaparigṛhīto,yovānatriśaraṇagamanepratiṣṭhāpitāḥ,yasyavānuttarāyāṁsamyaksambodhaucittaṁnotpādayati,yovānānuttarejñānesamādāpitonapratiṣṭhāpitaḥ|bahuprāṇakoṭīnayutaśatasahasrāṇitriśaraṇakriyāvastuṣusthāpitāni,evamanuttarāyāṁsamyaksaṁbodhausamādāpitāniniveśitānipratiṣṭhāpitāni|animiṣo'pirājakumārobhagavantaṁmāsatrayamevaṁrūpeṇopasthānenopasthitavānsārdhaṁbhikṣusaṅghenayathārājñāraṇeminā,so'pitrayāṇāṁmāsānāmatyayenacaturaśītiścakraratnasahasrāṇiniryātayatisarvasauvarṇāninagarāṇidivyānicahastyaśvamaṇistrīgṛhapatipariṇāyakaratnānisthāpayitvācaturaśītihastyaśvasahasrāṇi,evaṁsūryakāntimaṇikanyākumārakalpavṛkṣapuṣparāśicchatravastramālyābharaṇaratnapīṭhaśīrṣanayanakuṇḍala-suvarṇasūtramuktāhāropānahaśayyāpādapīṭhabhājanabherīvādyaśaṅkhapaṭahadhvajabhṛṅgārāmadīpasthālikādīninānāratnamayāścaśakunānānāmṛgāṁścaratnamayāṁrasāyanāṁśca;ekaikaśaścaturaśītisahasrāṇibhagavatoniryātitavantaevaṁbhikṣusaṅghasyaca|athasarājakumārobhagavantaṁkṣamāpitavānbhikṣusaṅghaṁca,animiṣorājakumārobhagavantamevaṁrūpeṇopasthānenopasthitavānsārdhaṁbhikṣusaṅghenayathārājñāraṇeminātathaivadakṣiṇādattāanantā|evamindragaṇenamāsatrayaṁbhagavānupasthitovibhavaścaparityaktaḥ,peyālaṁ,tathaivānaṅgaṇaḥ,abhayaḥ,ambaraḥ,aśajaḥ,middhaḥ,miṣaḥ,mārdavaḥ,paṅgagaṇaḥ,mādhvavaḥ,mānavo,māsaṁvo,mājavaḥ,aravaḥ,ājñavaḥ,mukhavaḥ,arthabahuḥ,alindraḥ,neravaḥ,reṇajaḥ,candranemī,sūryanemī,indranemī,vajranemī,kṣāntinemī,sthānanemī,javanemī,raṇemī,rāhuḥ,rāhubalaḥ,rāhucitraḥ,dāmacitraḥ,rājadhānaḥ,rāgabhramaḥ,rāndhavaḥ,rakṣakaḥ,kāyaḥ,śayamāḥ,yatravaḥ,syajalaḥ,yārmathaḥ,yadhvajaḥ,yamānaḥ,yasyanaḥ,namajyotiḥ,arañjanadhvaḥ,yāvadaraṇeminorājñaḥputrasahasreṇaekaikenaratnagarbhastathāgato'rhansamyaksaṁbuddhaḥsārdhamaprameyenabhikṣusaṅghena,evaṁrūpeṇabhagavataupasthānenopasthitaḥcīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairmāsatrayaṁyathājyeṣṭhenarājaputreṇa,tathaivaikaikaścaturaśītiḥsvarṇamayāścakrasahasrāṇivistareṇayāvaccaturaśītirasāyanasahasrāṇibhagavatoniryātitānibhikṣusaṅghasyaca|evaṁrūpeṇamahāprasādenapraṇidhānaṁkṛtvākeciddevatvaṁkecicchakratvaṁkecinmāratvaṁkeciccakravartirājyaṁkecinmahābhogatāṁkecicchrāvakayānaṁkecitpratyekabuddhayānaṁprārthayanti,adhiṣṭhamānāścadvauvarṣaśataupañcapañcāśaccavarṣāṇibhagavantaṁkṣamāpayantibhikṣusaṅghaṁca|tatkālesamudrareṇurbrāhmano'grapurohito'bhyāgato'drākṣīttaṁbhagavantaṁtairājaputrairupasthitaṁdṛṣṭvāsaptavarṣāṇisarvopakaraṇairupanimantrayate,yadutacīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṣajyapariṣkāraiḥsārdhaṁbhikṣusaṅghena|adhivāsayatibhagavānpituragrapurohitasyatūṣṇībhāvena|athasamudrareṇurbrāhmaṇaevaṁrūpeṇasarvopakaraṇasaṁpannenopasthānenabhagavataupasthitaḥcīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṣajyapariṣkāraiḥsārdhaṁbhikṣusaṅghena||athakhalukulaputrāpareṇasamayenasamudrareṇorbrāhmaṇasyaivaṁcetasaḥparivitarkaudapādi|"mayātāvadbahuprāṇakoṭinayutaśatasahasrāṇianuttarāyāṁsamyaksaṁbodhausamādāpitāni|nacāhamasyarājño'raṇeminaḥpraṇidhānaṁjāne,kimayaṁprārthayatidevatvaṁvāutaśakratvaṁvāmāratvaṁvāmahābhogatāṁvāśrāvakayānaṁvāpratyekabuddhayānaṁvānuttarāṁvāsamyaksaṁbodhimākāṅkṣate|kaccidahamanuttarāṁsamyaksaṁbodhimabhisaṁbuddhaḥ,atīrṇānsattvāṁstārayeyaṁ,amuktāmmocayeyaṁjātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ,aparinirvṛtānsattvānparinirvāpayeyaṁ|kaccitsvapnenivedayatudevovāyakṣovānāgovābuddhovāśrāvakovābrāhmaṇovākintāvadrājādevaśriyaṁkāṅkṣateutamanuṣyaśriyaṁathaśrāvakatvamathapratyekabuddhabhūmimathavānuttarāṁsamyaksaṁbodhiṁ"|athakulaputrasamudrareṇurbrāhmaṇaḥagrapurohitaḥsvapnetathārūpamavabhāsamadrākṣīt,yenāvabhāsenadaśasudikṣugaṅgānadīvālikāsameṣubuddhakṣetreṣubuddhānbhagavataḥpaśyati|tecabuddhābhagavantaḥtasyabrāhmaṇasyapadmānisvarṇapatrāṇirūpyadaṇḍānivaiḍūryakarṇikāniaśmagarbhakeśarāṇipreṣayanti|sarveṣucateṣupadmeṣusūryamaṇḍalaṁdṛśyate|sūryamaṇḍalasyoparisaptaratnamayaṁchatraṁsaṁsthitaṁ|ekaikasmāccasūryamaṇḍalātṣaṣṭiraśmikoṭyoniścerustāraśmayaḥsarvāstasyabrāhmaṇasyavaktrepraviśanti|sahasrayojanapramāṇamātmabhāvaṁsamanupaśyatipariśuddhaṁtadyathāpariśuddhamādarśamaṇḍalaṁ|svakāyasyacakukṣauṣaṣṭibodhisattvakoṭīnayutaśatasahasrāṇipadmeṣuparyaṅkopaviṣṭāṁdhyāyamānāṁpaśyati|tānapisūryavigrahānātmanaḥśirasimālānpaśyati|chatraṁcoparicākāśeyāvadbrahmalokaparyantesthitaṁpaśyati|nānāpadmānisāmantakesthitānipaśyati|tebhyaścapadmebhyodivyānyatikrāntamānuṣāṇitūryāṇiniścarantiśṛṇotica|tatracarājānamāraṇeminaṁpaśyati,rudhiramrakṣitenakāyenadhāvantaṁsūkaramukhenavividhānbahuprāṇinobhakṣayante,bhakṣayitvācairaṇḍavṛkṣamūleniṣaṇṇaṁ|vividhāścaprāṇinaḥsamāgamyataṁrājānaṁbhakṣayantiyāvadasthiśaṅkalāvaśeṣaṁkṛtvāchorayanti|evaṁpunaḥpunastathaivaprādurbhavantaṁsūkaramukhaṁrudhiramrakṣitenakāyenabahuvidhānprāṇinobhakṣayitvāeraṇḍamūleniṣaṇṇaṁ,vividhaiḥprāṇibhiḥkhādyamānamasthiśaṅkalāvaśiṣṭaṁkṛtvāchoritaṁ|punaraparaṁrājaputrānpaśyatisūkaramukhenāparegajamukhenāparemahiṣamukhenāparesiṁhamukhenāparevṛkamukhenāpareśṛgālamukhenāpareśvamukhenāparemarkaṭamukhenapaśyati,śoṇitābhyukṣitagātrānanekavidhānprāṇinobhakṣayitvāeraṇḍavṛkṣamūleniṣaṇṇānvividhaiḥprāṇibhirbhakṣyamāṇānasthiśaṅkalāvaśiṣṭānutsṛṣṭān|punarapitenaivakāyenasthitāntathaivaprāṇinobhakṣayataḥpaśyati|anyāṁścarājaputrānpaśyatimahiṣarathābhirūḍhānsumanāpuṣpābhyalaṅkṛtānkupathenadakṣiṇābhimukhāngacchataḥ|śakrabrahmalokapālāścāgatvābrāhmaṇasyakathayanti|"imānibrāhmaṇapadmānibhāgaṁkuru,bhāgaṁkṛtvātataḥprathamaṁrājñaḥsaṁvibhāgamekaṁpadmamanuprayaccha,tataeṣāmapirājaputrāṇāmekaikaṁpadmaṁdada,avaśiṣṭānikoṭṭarājñāṁprayaccha,aparāṁjanasya"|śrutvābrāhmaṇaprāha|"yathājñāpayantidevāḥ"|athasabrāhmaṇaḥpadmānibhājayamānaevapratibuddhaḥ,saṁvicintayamānautthāyāsanātpunarvicintayati,"hīnapraṇidhirayaṁrājācakravartīsaṁsārasukhābhiratohīnāvāsyādhimuktiḥsārdhamekatyairājaputrairekatyāḥpunārājaputrāḥśrāvakayānamākāṅkṣantiyemayāmahiṣarathābhirūḍhādṛṣṭāḥsumanāpuṣpairalaṅkṛtādakṣiṇābhimukhāgacchanti|yaccamayāsarvasattvārthaṁmahāyajñasyārambhaṁkṛtaṁ|yaccamayādhatriyāṁvarṣaśatāṁjambūdvīpamanvāhiṇḍyasarvasattvāanuttarāyāṁsamyaksaṁbodhauyāvatpratiṣṭhāpiṭāḥ|tadevaṁmayāsarvajambūdvīpegatānekāniprāṇakoṭīnayutaśatasahasrāṇitriṣupuṇyakriyāvastuṣusamādāpitāniniveśitānipratiṣṭhāpitāni|tasyaitannimittaṁyenamayāsvapnemahāvabhāsodṛṣṭaḥdaśasudikṣubuddhābhagavantodṛṣṭāḥ|yaccamayāsarvaṁjambūdvīpamanvāhiṇḍyastrīpuruṣadārakadārikābhyaḥpiṇḍapātaṁyācayitvābahuprāṇakoṭīnayutaśatasahasrāṇitriśaraṇakriyāvastuṣusthāpitānivinītāniniveśitānipratiṣṭhāpitāni|yaccamayātathāgato'rhansamyaksaṁbuddhaḥsaptavarṣāṇyupanimantritaḥsarvopakaraṇaiḥsārdhaṁbhikṣusaṅghena,tenamamadaśabhyodigbhyaḥanyebhyobuddhakṣetrebhyaḥbuddhairbhagavadbhiḥpadmānyanupreṣitāni|yaccamayānuttarāyāṁsamyaksaṁbodhaupraṇidhānaṁkṛtaṁ,tenatebuddhāsaptaratnamayānichatrāṇivisarjayanti|yatpunarmayāteṣupadmeṣusūryavigrahādṛṣṭā,yaccaraśmayomukhepraviśamānādṛṣṭāḥ,yaccāsaumahānātmabhāvodṛṣṭaḥ,yaccasūryavigrahamālādṛṣṭā,yaccakukṣaubodhisattvakoṭīnayutaśatasahasrāṇipadmeṣuparyaṅkaniṣaṇṇānidhyāyamānāni,imāevaṁrūpāḥsvapnādṛṣṭāḥ,yaccameśakrabrahmalokapāladṛṣṭāājñāpayantīmānipadmānibhāgaṁkuru,yaccamayātānipadmānibhāgaṁkṛtvādattāni|yannvahamimāḥsvapnābuddhāyabhagavataākhyāsye,kiṁhetukāḥkiṁpratyayāmayaivaṁrūpāḥsvapnādṛṣṭā,yannvahaṁtathāgataṁpṛccheyaṁ"|athasamudrareṇurbrāhmaṇaḥtasyāevarātryāatyayenabhojanaṁsajjīkṛtvākālyateevayenabhagavāṁstenopajagāma,upetyasvayamevabhagavatohastaśaucamupanāmayatibhikṣusaṅghasyaca|hastaśaucamupanīyaprabhūtenakhādanīyenabhojanīyenasvahastaṁsaṁtarpayatisaṁpravārayati,saṁtarpayitvāsaṁpravārayitvābhikṣusaṅghamanekaparyāyenasaṁtarpyasaṁpravāryabhagavantaṁviditvābhikṣusaṅghaṁcadhautahastamapanītapātraṁnīcamāsanaṁgṛhītvābhagavataḥpuratoniṣaṇṇodharmaśravaṇāya|atharājāraṇemītatraivābhyāgataḥsārdhaṁputrasahasreṇānekaiścaprāṇisahasraiḥparivṛtaḥpuraskṛtaḥ,sayāvadyānasyabhūmistāvadyānenayātvāyānādavatīryapadbhyāmevārāmaṁprāvikṣat,praviśyacayenabhagavāṁstenopajagāmopetyabhagavataḥpādauśirasāvanditvābhikṣusaṅghasyacabhagavataḥpurataḥniṣaṇṇodharmaśravaṇāya|athasamudrareṇurbrāhmaṇoyathādṛṣṭāṁsvapnāṁbhagavatonivedayati|bhagavānāha-"yattvaṁbrāhmaṇādrākṣītmahāntamavabhāsaṁyenāvabhāsenagaṅgānadīvālikāsameṣubuddhakṣetreṣubuddhābhagavantodṛṣṭātavapadmānivisarjayanti,teṣucapadmeṣusūryavigrahādṛṣṭāraśmayaḥpramuñcamānāstecaraśmayastavamukhepraviśanti|yattvayābrāhmaṇaadhatrikāyāṁvarṣaśatāṁjambudvīpamāhiṇḍatā,tenatvayāgaṇanātikrāntāḥsattvāstriṣupuṇyakriyāvastuṣuniveśitāḥpratiṣṭhāpitāśca,gaṇanātikrāntāścasattvāanuttarāyāṁsamyaksaṁbodhausamādāpitāniveśitāḥpratiṣṭhāpitāḥ|yaccatvayāsarvasattvārthaṁmahāyajñasyārambhaḥkṛtastenatvaṁbrāhmaṇabuddhābhagavantovyākariṣyantyanuttarāyāṁsamyaksaṁbodhau,yedaśasudikṣugaṅgānadīvālikāsameṣulokadhātuṣutiṣṭhantidhriyanteyāpayantidharmaṁcadeśayanti,yaiścatavapadmānivisarjitānisuvarṇapatrāṇirūpyadaṇḍānivaiḍūryakarṇikāniasmagarbhakeśarāṇi,teṣucasarveṣupadmeṣusūryavigrahādṛśyante|idaṁtasyasvapnasyapūrvanimittaṁ|yattvaṁbrāhmaṇādrākṣītsvapneyedaśausudikṣugaṅgānadīvālikāsameṣulokadhātuṣubuddhābhagavantastiṣṭhantidhriyanteyāpayantidharmaṁcadeśayanti,tairbuddhairbhagavadbhiḥsaptaratnamayānichatrāṇivisarjitāni,yānichatrāṇicoparicākāśeyāvadbrahmalokaparyantaṁsaṁtiṣṭhanti|yasyāṁevarātrautvaṁbrāhmaṇānuttarāṁsamyaksaṁbodhimabhisaṁbhotsyasetasyāṁevarātraudaśasudikṣugaṅgānadīvālikāsameṣulokadhātuṣūdāraḥkīrtiśabdaśloko'bhyudgacchate,uparicayāvadbrahmalokaparyantaṁkṛtvānaśakyantetavamūrdhānaṁvyavalokayituṁbrahmādibhirdevalokairapi|idaṁtasyasvapnasyapūrvanimittaṁ|yattvaṁbrāhmaṇādrākṣitmahāntamātmabhāvaṁyāvadbrahmalokaṁyaccasūryamaṇḍalānāṁmālāśīrasibaddhā,tadyetvayāgaṇanātikrāntāḥsattvāḥsamādāpitāanuttarāyāṁsamyaksaṁbodhau,tecatavābhisaṁbuddhabodherbrāhmaṇabuddhakṣetraparamāṇurajaḥsameṣulokadhātuṣudeśasudikṣusthitāanuttarāṁsamyaksaṁbodhimabhisaṁbhotsyante|sarveyetvayābodhausamādāpitātetavābhīkṣṇaṁvarṇaṁudāhariṣyanti,"anenatathāgatenārhatāsamyaksaṁbuddhenavayaṁprathamamanuttarāyāṁsamyaksaṁbodhausamādāpitā,yenāsmaitarhyanuttarāṁsamyaksaṁbodhimabhisaṁbuddhā,eṣacāsmākaṁkalyā
本文档为【梵文悲华经3】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_348501
暂无简介~
格式:doc
大小:116KB
软件:Word
页数:47
分类:
上传时间:2022-07-08
浏览量:16