首页 梵文方广大庄严经26.2

梵文方广大庄严经26.2

举报
开通vip

梵文方广大庄严经26.2atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-ime bhagavan daśadiglokadhātusaṁnipatitā bodhisattvā mahāsattvā bhagavataḥ sakāśāddharmacakrapravartanavikurvaṇasya praveśaṁ śrotukāmāḥ| tatsādhu bhagavān deśayatu tathāgato'rhan samyaksaṁbuddhaḥ...

梵文方广大庄严经26.2
atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-ime bhagavan daśadiglokadhātusaṁnipatitā bodhisattvā mahāsattvā bhagavataḥ sakāśāddharmacakrapravartanavikurvaṇasya praveśaṁ śrotukāmāḥ| tatsādhu bhagavān deśayatu tathāgato'rhan samyaksaṁbuddhaḥ kiyadrūpaṁ tathāgatena dharmacakraṁ pravartitam? bhagavānāha-gambhīraṁ maitreya dharmacakraṁ grāhānupalabdhitvāt| durdarśaṁ taccakraṁ dvayavigatatvāt| duranubodhaṁ taccakraṁ manasikārāmanasikāratvāt| durvijñānaṁ taccakraṁ jñānavijñānasamatānubaddhatvāt| anāvilaṁ taccakraṁ anāvaraṇavimokṣapratilabdhatvāt| sūkṣmaṁ taccakraṁ anupamopanyāsavigatatvāt| sāraṁ taccakraṁ vajropamajñānapratilabdhatvāt| abhedyaṁ taccakraṁ pūrvāntasaṁbhavatvāt| aprapañcaṁ taccakraṁ sarvaprapañcopārambhavigatatvāt|   akopyaṁ taccakraṁ atyantaniṣṭhatvāt| sarvatrānugataṁ taccakraṁ ākāśasadṛśatvāt| tatkhalu punarmaitreya dharmacakraṁ sarvadharmaprakṛtisvabhāvaṁ saṁdarśanavibhavacakraṁ anutpādānirodhāsaṁbhavacakraṁ anālayacakraṁ akalpāvikalpadharmanayavistīraṇacakraṁ śūnyatācakraṁ animittacakraṁ apraṇihitacakraṁ anabhisaṁskāracakraṁ vivekacakraṁ virāgacakraṁ virodhacakraṁ tathāgatānubodhacakraṁ dharmadhātvasaṁbhedacakram| bhūtakoṭyavikopanacakraṁ asaṅgānāvaraṇacakraṁ pratītyāvatārobhayāntadṛṣṭisamatikramaṇacakraṁ anantamadhyadharmadhātvavikopanacakraṁ anābhogabuddhakāryapratipraśrabdhacakraṁ apravṛtyabhinirvṛtticakraṁ atyantānupalabdhicakraṁ anāyūhāniryūhacakraṁ anabhilāpyacakraṁ prakṛtiyathāvaccakraṁ ekaviṣayasarvadharmasamatāvatāracakraṁ akṣaṇasattvavinayādhiṣṭhānapratyudāvartyacakraṁ advayasamāropaparamārthanayapraveśacakraṁ dharmadhātusamavasaraṇacakram| apremayaṁ taccakraṁ sarvapramāṇātikrāntam| asaṁkhyeyaṁ taccakraṁ sarvasaṁkhyāpagatam| acintyaṁ taccakraṁ cittapathasamatikrāntam| atulyaṁ taccakraṁ tulāpagatam| anabhilāpyaṁ taccakraṁ sarvarutaghoṣavākpathātītam| apramāṇamanupamamupamāgatamākāśasamasadṛśamanucchedamaśāśvataṁ pratītyāvatārāviruddhaśāntamatyantopaśamaṁ tattvaṁ tathāvitathānanyathānanyathībhāvaṁ sarvasattvarutacaraṇam| nigraho mārāṇāṁ parājayastīrthikānāṁ samatikrāmaṇaṁ saṁsāraviṣayādavatāraṇaṁ buddhaviṣaye parijñātamāryapudgalairanubaddhaṁ pratyekabuddhaiḥ parigṛhītaṁ bodhisattvaiḥ stutaṁ sarvabuddhairasaṁbhinnaṁ sarvatathāgataiḥ| evaṁrūpaṁ bhaitreya tathāgatena dharmacakraṁ pravartitaṁ yasya pravartanāttathāgata ityucyate| samyaksaṁbuddha ityucyate| svayaṁbhūrityucyate| dharmasvāmītyucyate| nāyaka ityucyate| vināyaka ityucyate| pariṇāyaka ityucyate| sārthavāha ityucyate| sarvadharmavaśavartītyucyate| dharmeśvara ityucyate| dharmacakrapravartītyucyate| dharmadānapatirityucyate| yajñasvāmītyucyate| suyaṣṭayajña ityucyate| siddhivrata ityucyate| pūrṇābhiprāya ityucyate| deśika ityucyate| āśvāsaka ityucyate| kṣemaṁkara ityucyate| śūra ityucyate| raṇaṁjaha ityucyate| vijitasaṁgrāma ityucyate| ucchritachatradhvajapatāka ityucyate| ālokakara ityucyate| prabhaṁkara ityucyate| tamonuda ityucyate| ulkādhārītyucyate| mahāvaidyarāja ityucyate| bhūtacikitsaka ityucyate| mahāśalyahartā ityucyate| vitimirajñānadarśana ityucyate| samantadarśītyucyate| samantavilokita ityucyate| samantacakṣurityucyate| samantaprabha ityucyate| samantāloka ityucyate| samantamukha ityucyate|   samantaprabhākara ityucyate| samantacandra ityucyate| samantaprāsādika ityucyate| apratiṣṭhānāyūhāniryūha ityucyate| dharaṇīsama ityucyate anunnatāvanatatvāt| śailendrasama ityucyate aprakampyatvāt| sarvalokaśrīrityucyate sarvalokaguṇasamanvāgatatvāt| anavalokitamūrdha ityucyate sarvalokābhyudgatatvāt| samudrakalpa ityucyate gambhīraduravagāhatvāt| dharmaratnākara ityucyate sarvabodhipākṣikadharmaratnapratipūrṇatvāt| vāyusama ityucyate aniketatvāt| asaṅgabuddhirityucyate asaktābaddhāmuktacittatvāt| avaivartikadharma ityucyate sarvadharmanirvedhikajñānatvāt| tejaḥsama ityucyate durāsadasarvamananāprahīṇasarvakleśadāhapratyupasthānatvāt| apsama ityucyate anāvilasaṁkalpanirmalakāyacittavāhitapāpatvāt| ākāśasama ityucyate asaṅgajñānaviṣayānantamadhyedharmadhātugocarajñānābhijñaprāptatvāt| anāvaraṇajñānavimokṣavihārītyucyate nānāvaraṇīyadharmasuprahīṇatvāt| sarvadharmadhātuprasṛtakāya ityucyate gaganasamacakṣuḥpathasamatikrāntatvāt| uttamasattva ityucyate sarvalokaviṣayāsaṁkliṣṭatvāt| asaṅgasattva ityucyate| apramāṇabuddhirityucyate| lokottaradharmadeśika ityucyate| lokācārya ityucyate| lokavaidya ityucyate| lokābhyudgata ityucyate| lokadharmānupalipta ityucyate| lokanātha ityucyate| lokajyeṣṭha ityucyate| lokaśreṣṭha  ityucyate| lokeśvara ityucyate| lokamahita ityucyate| lokaparāyaṇa ityucyate| lokapāraṁgata ityucyate| lokapradīpa ityucyate| lokottara ityucyate| lokagururityucyate| lokārthakara ityucyate| lokānuvartaka ityucyate| lokavidityucyate| lokādhipateyaprāpta ityucyate| mahādakṣiṇīya ityucyate| pūjārha ityucyate| mahāpuṇyakṣetra ityucyate| mahāsattva ityucyate| agrasattva ityucyate| varasattva ityucyate| pravarasattva ityucyate| uttamasattva ityucyate| anuttarasattva ityucyate| asamasattva ityucyate| asadṛśasattva ityucyate| satatasamāhita ityucyate| sarvadharmasamatāvihārītyucyate| mārgaprāpta ityucyate| mārgadarśaka ityucyate| mārgadeśika ityucyate| supratiṣṭhitamārga ityucyate| māraviṣayasamatikrānta ityucyate| māramaṇḍalavidhvaṁsakara ityucyate| ajarāmaraśītībhāva ityucyate| vigatatamondhakāra ityucyate| vigatakaṇṭaka ityucyate| vigatakāṅkṣa ityucyate| vigatakleśa ityucyate| vinītasaṁśaya ityucyate| vimatisamuddhaṭita ityucyate| virakta ityucyate| vimukta ityucyate| viśuddha ityucyate| vigatarāga ityucyate| vigatadoṣa ityucyate| vigatamoha ityucyate| kṣīṇāśrava ityucyate| niḥkleśa ityucyate| vaśībhūta ityucyate| suvimuktacitta ityucyate| suvimuktaprajña ityucyate| ājāneya ityucyate| mahānāga ityucyate| kṛtakṛtya ityucyate| kṛtakaraṇīya ityucyate| apahṛtabhāra ityucyate| anuprāptasvakārtha ityucyate| parikṣīṇabhavasaṁyojana ityucyate| samatājñānavimukta ityucyate | sarvacetovaśiparamapāramitāprāpta ityucyate| dānapāraga ityucyate | śīlābhyudgata ityucyate| kṣāntipāraga ityucyate| vīryābhyudgata ityucyate| dhyānābhijñaprāpta ityucyate| prajñāpāraṁgata ityucyate| siddhapraṇidhāna ityucyate| mahāmaitravihārītyucyate|   mahākaruṇāvihārītyucyate| mahāmuditāvihārītyucyate| mahopekṣāvihārītyucyate| sattvasaṁgrahaprayukta ityucyate| anāvaraṇapratisaṁvitprāpta ityucyate| pratiśaraṇabhūta ityucyate| mahāpuṇya ityucyate| mahājñānītyucyate| smṛtimatigatibuddhisaṁpanna ityucyate| smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgasamarthavidarśanālokaprāpta ityucyate| uttīrṇasaṁsārārṇava ityucyate| pāraga ityucyate| sthalagata ityucyate| kṣemaprāpta ityucyate| abhayaprāpta ityucyate| marditakleśakaṇṭaka ityucyate| puruṣa ityucyate| mahāpuruṣa ityucyate| puruṣasiṁha ityucyate| vigatabhayalomaharṣaṇa ityucyate| nāga ityucyate| nirmala ityucyate| trimalamalaprahīṇa ityucyate| vedaka ityucyate| traividyānuprāpta ityucyate| caturoghottīrṇa ityucyate| pāraga ityucyate| kṣatriya ityucyate| brāhmaṇa ityucyate| ekaratnachatradhārītyucyate| vāhitapāradharma ityucyate| bhikṣurityucyate| bhinnāvidyāṇḍakośa ityucyate| śramaṇa ityucyate| arthasaṅgapathasamatikrānta ityucyate| śrotriya ityucyate| niḥsṛtakleśa ityucyate| balavānityucyate| daśabaladhārītyucyate| bhagavānityucyate| bhāvitakāya ityucyate| rājātirāja ityucyate| dharmarāja ityucyate| varapravaradharmacakrapravartyanuśāsaka ityucyate| akopyadharmadeśaka ityucyate| sarvajñajñānābhiṣikta ityucyate| asaṅgamahājñānavimalaviruktapaṭṭabaddha ityucyate| saptabodhyaṅgaratnasamanvāgata ityucyate| sarvadharmaviśeṣaprāpta ityucyate| sarvāryaśrāvakāmātyāvalokitamukhamaṇḍala ityucyate| bodhisattvamahāsattvaputraparivāra ityucyate| suvinītavinaya ityucyate| suvyākṛtabodhisattva ityucyate| vaiśravaṇasadṛśa ityucyate| saptāryadhanaviśrāṇitakośa ityucyate| tyaktatyāga ityucyate| sarvasukhasaṁpattisamanvāgata ityucyate| sarvābhiprāyadātetyucyate| sarvalokahitasukhānupālaka ityucyate| indrasama ityucyate| jñānabalavajradhārī ityucyate| samantanetra ityucyate| sarvadharmānāvaraṇajñānadarśītyucyate| samantajñānavikurvaṇa ityucyate| vipuladharmanāṭakadarśanapraviṣṭa ityucyate| candrasama ityucyate| sarvajagadatṛptadarśana ityucyate| samantavipulaviśuddhaprabha ityucyate| prītiprāmodyakaraprabha ityucyate| sarvasattvābhimukhadarśanābhāsa ityucyate| sarvajagaccittāśayabhājanapratibhāsaprāpta ityucyate| mahāvyūha ityucyate| śaikṣāśaikṣajyotirgaṇaparivāra ityucyate| ādityamaṇḍalasama ityucyate| vidhūtamohāndhakāra ityucyate| mahāketurāja ityucyate| apramāṇānantaraśmirityucyate| mahāvabhāsasaṁdarśaka ityucyate| sarvapraśnavyākaraṇanirdeśāsaṁmūḍha ityucyate| mahāvidyāndhakāravidhvaṁsanakara ityucyate| mahājñānālokavilokitabuddhinirvikalpa ityucyate| mahāmaitrīkṛpākaruṇāsarvajagatsamaraśmipramuktapramāṇaviṣaya ityucyate|   prajñāpāramitāgambhīradurāsadadurnirīkṣamaṇḍala ityucyate| brahmasama ityucyate| praśānteryāpatha ityucyate| sarveryāpathacaryāviśeṣasamanvāgata ityucyate| paramarūpadhārī ityucyate| asecanakadarśana ityucyate| śāntendriya ityucyate| śāntamānasa ityucyate| śamathasaṁbhāraparipūrṇa ityucyate| uttamaśamathaprāpta ityucyate| paramadamaśamathaprāpta ityucyate| śamathavidarśanāparipūrṇasaṁbhāra ityucyate| gupto jitendriyo nāga iva sudānto hrada ivāccho'nāvilo viprasanna ityucyate| sarvakleśavāsanāvaraṇasuprahīṇa ityucyate| dvātriṁśanmahāpuruṣalakṣaṇasamanvāgata ityucyate| paramapuruṣa ityucyate| aśītyanuvyañjanaparivāravicitraracitagātra ityucyate| puruṣarṣabha ityucyate| daśabalasamanvāgata ityucyate| caturvaiśāradyaprāptānuttarapuruṣadamyasārathirityucyate| śāstetyucyate| aṣṭādaśāveṇikabuddhadharmaparipūrṇa ityucyate| aninditakāyavāṅmanaskarmānta ityucyate| sarvākāravaropetasupariśodhitajñānadarśanamaṇḍalatvācchūnyatāvihārītyucyate| pratītyasamutpādasamatābhisaṁbodhādānimittavihārītyucyate| paramārthasatyanayaprativedhādapraṇihitavihārītyucyate| sarvaprasthānāliptatvādanabhisaṁskāragocara ityucyate| sarvasaṁskārapratipraśrabdhatvādbhūtavādītyucyate| bhūtakoṭyavikopitajñānaviṣayatvādavitathānanyathāvādītyucyate| tathatādharmadhātvākāśalakṣaṇālakṣaṇaviṣayatvādaraṇyadharmasupratilabdha ityucyate| māyāmarīcisvapnodakacandrapratiśrutkapratibhāsasamatāsarvadharmavihāritvādamoghadarśanaśravaṇa ityucyate|   parinirvāṇahetujanakatvādamoghapadavikramītyucyate| sattvavinayaparākramavikrāntatvādutkṣiptaparikheda ityucyate| avidyābhavatṛṣṇāsamucchinnatvātsthāpitasaṁkrama ityucyate| nairyāṇikapratipatsudeśakatvānnirjitamārakleśapratyarthika ityucyate| sarvamāraviṣayacaryānanuliptatvāduttīrṇakāmapaṅka ityucyate| kāmadhātusamatikrāntatvātpātitamānadhvaja ityucyate| rūpadhātusamatikrāntatvāducchritaprajñādhvaja ityucyate| ārupyadhātusamatikrāntatvātsarvalokaviṣayasamatikrānta ityucyate| dharmakāyajñānaśarīratvānmahādruma ityucyate| anantaguṇaratnajñānasaṁkusumitavimuktiphalasusaṁpannatvādudumbarapuṣpasadṛśa ityucyate| durlabhaprādurbhāvadarśanatvāccintāmaṇiratnamaṇirājasama ityucyate| yathānayanirvāṇabhiprāyasupratipūraṇatvātsupratiṣṭhitapāda ityucyate| dīrgharātraṁ tyāgaśīlatapovratabrahmacaryadṛḍhasamādānācalāprakampyatvādvicitrasvastikanandyāvarta- sahasrācakrāṅkitapādatala ityucyate| dīrgharātraṁ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyadhārmikarakṣāparipālanatayā śaraṇāgatānāṁ cāparityāgatvādāyatapārṣṇirityucyate| dīrgharātraṁ prāṇātipātoparatatvāddīrghāṅgulītyucyate| dīrgharātraṁ prāṇātipātavairamaṇyaṁparasattvasamādāyanatvādbahujanatrātetyucyate| dīrgharātraṁ prāṇātipātavairamaṇyaṁguṇavarṇasaṁprakāśanatvānmṛdutaruṇahastapāda ityucyate| dīrgharātraṁ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyopasthānaparicaryāsnānānulepanasarpitailābhyaṅgasvahastaśarīra-parikarmaparikhedatvājjālāṅgulīhastapāda ityucyate| dīrgharātraṁ dānapriyavadyatārthakriyāsamānārthatāsaṁgrahavastujālena sattvasaṁgrahakauśalyaṁsuśikṣitatvāducchaṅgapāda ityucyate| dīrgharātramuttarottari viśiṣṭatarakuśalamūlādhyālambanatvādūrdhvāṅgadakṣiṇāvartaromakūpa ityucate| dīrgharātraṁ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyatathāgatacaityapradakṣiṇīkaraṇadharmaśravaṇacitrīkāraro- maharṣaṇaparasattvasaṁharṣaṇadharmadeśanāprayogatvādeṇeyajaṅgha ityucyate| dīrgharātraṁ satkṛtya dharmaśravaṇagrahaṇadhāraṇavācanavijñāpanārthapadaniścayanistīraṇakauśalyena jarāvyādhimaraṇābhimukhānāṁ ca sattvānāṁ śaraṇagamanānupradānasatkṛtyadharmadeśanāparibhavabuddhitvātkośopagatabastiguhya ityucyate|   dīrgharātraṁ śramaṇabrāhmaṇānāṁ tadanyeṣāṁ ca brahmacāriṇāṁ brahmacaryānugrahasarvapariskārānupradānanagnabalānupradānaparadārāgamanabrahmacaryaguṇavarṇa-saṁprakāśanahryapatrāpyānupālanadṛḍhasamādānatvātpralambabāhurityucyate| dīrgharātraṁ hastasaṁyatapādasaṁyatasattvāviheṭhanaprayogamaitrakāyakarmavākkarmamanaskarma- samanvāgatatvānnyagrodhaparimaṇḍala ityucyate| dīrgharātraṁ bhojanamātrāṁ jñātā  alpāhāratodārasaṁyamaglānabhaiṣajyānupradānahīnajanāparibhavānāthānavamardanatathāgatacaityaviśīrṇa- pratisaṁskāraṇastūpapratiṣṭhāpanatvādbhayārditebhyaśca sattvebhyo'bhayapradānatvānmṛdutaruṇasūkṣmacchavirityucyate| dīrgharātraṁ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyānāṁ snānānulepanasarpistailābhyaṅgaśīte uṣṇodakamuṣṇe śītodakacchāyātapaṛtusukhaparibhogānupradānamṛdutaruṇatūlasaṁsparśasukumāravastrāstīrṇaśayanāsanānu- pradānatathāgatacaityagandhatailasekasūkṣmapaṭṭadhvajapatākāguṇapradānatvātsuvarṇacchavirityucyate| dīrgharātraṁ sarvasattvāpratighātamaitrībhāvanāyogakṣāntisauratyeparasattvasamādāpanāvairavyāpādaguṇa- varṇasaṁprakāśanatayā tathāgatacaityatathāgatapratimānāṁ ca suvarṇakhacanasuvarṇapuṣpasuvarṇacūrṇābhikiraṇasuvarṇavarṇapaṭṭapatākādhvajālaṁkārasuvarṇabhājanasu-varṇavastrānupradānatvādekaikanicitaromakūpa ityucyate| dīrgharātraṁ paṇḍitopasaṁkramaṇakiṁkuśalākuśalaparipṛcchanasāvadyānavadyasevyahīnamadhyapraṇītadharma- paripṛcchanārthamīmāṁsanaparitulanāsaṁmohatathāgatacaityakīṭalūtālayāñjaliyānirmālyanānātṛṇaśarkarā- samuddharaṇasaṁprayogatvātsaptotsada ityucyate| dīrgharātraṁ mātāpitṛjyeṣṭhaśreṣṭhapūjyaśramaṇabrāhmaṇakṛpaṇavanīpakādibhya upāgatebhyaḥ satkṛtya yathābhiprāyamannapānāsanavastrāpaśrayapradīpakalpitajīvikapariskārasaṁpradānakūpapuṣkariṇīśītajala-parīpūrṇamahājanopabhogānupradānatvātsiṁhapūrvārdhakāya ityucyate| dīrgharātraṁ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyāvanamanapraṇamanābhivādanābhayapradānadurbalāparibhava- śaraṇāgatāparityāgadṛḍhasargadānānutsargatvāccitāntarāṁsa ityucyate| dīrgharātraṁ svadoṣaparitulanapraskhalitaparachidrādoṣadarśanavivādamūlaparabhedakaramantraparivarjanasupratinissarga-mantrasvārakṣitavākkarmāntatvātsusaṁvṛtta- skandha ityucyate| dīrgharātraṁ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyānāṁ pratyutthānapratyudramanābhivādanakāmānāṁ ca sarvaśāstravaiśāradyena vivādakāmasattvanigrahasvadharmavinayānulomanasamyakpravṛttarājāmātyasamyakpravṛttakuśala-dharmapathapratiṣṭhāpanaprabhāvanatathāgataśāsanaparigrahasaṁdhāraṇasarvakuśalacaryāsamādāpana pūrvaṁgamatvātsiṁhahanurityucyate| dīrgharātraṁ sarvavastuparityāgayathābhiprāyayācanakapriyābhidhānamupasaṁkrāntānāṁ cāvimānanājihmīkaraṇāvikṣepaṁ sarveṣāṁ yathābhiprāyaparipūraṇadānaparityāgadṛḍhasamādānānutsargatvāccatvāriṁśatsamadanta ityucyate| dīrgharātraṁ piśunavacanaparivarjanabhedamantrāgrahaṇasaṁdhisāmagrīrocanasamagrāṇāṁ cedācittena piśunavacanavigarhaṇasaṁdhisāmagrīguṇavarṇaprakāśanaprayogatvātsuśukladanta ityucyate| dīrgharātraṁ kṛṣṇapakṣaparivarjanaśuklapakṣakuśalopacayakṛṣṇakarmakṛṣṇavipākaparivarjanaśuklakarmaśuklavipāka- saṁvarṇanakṣīrabhojanaśuklavastrapradānatathāgatacaityeṣu sudhākṛtakakṣīramiśrasaṁpradānasumanā- vārṣikīdhānuskārimālāguṇapuṣpadāmaśuklavarṇakusumānu- pradānatvādaviraladanta ityucyate|   dīrgharātraṁ hāsyoccaṭyanavivarjanānandakaraṇavāganurakṣaṇānandakaraṇavāgudīraṇaparaskhalitāpara- chidrāparimārgaṇasarvasattvasamacittasamādāpanasamaprayogasamadharmadeśanadṛḍhasamādānāparityāgatvā- drasarasāgravānityucyate| dīrgharātraṁ sarvasattvāviheṭhanāvihiṁsanavividhavyādhispṛṣṭopasthānaglānabhaiṣajyānupradānatvātsarvarasārthikebhyaśca sarvarasapradānāparikhedatvādbahmasvara ityucyate| dīrgharātramanṛtaparuṣakarkaśaśāṭhyaparakaṭuka- parābhiṣaṅginyapriyaparamarbhaghaṭṭanavākparivarjana- maitrīkaruṇāprayogamuditāprāmodyakaraṇīsnigdhamamadhuraślakṣṇahṛdayaṁgamasarvendriyaprahlāda- karaṇīsamyagvākyasamyakprayogatvādabhinīlanetra ityucyate| dīrgharātraṁ mātāpitṛvatsarvasattvāpratihatacakṣuprayogaikaputravadyācanakamaitrīkāruṇyapūrvaṁgamasaṁprekṣaṇājihmī-karaṇaprasannendriyatathāgatacaityānimiṣanayanasaṁprekṣaṇaparasattvatathāgatadarśanasamādāpanadṛḍha- samādānatvādgopekṣanetra ityucyate| dīrgharātraṁ hīnacetovivarjanodāravipulādhimuktiparipūraṇānuttaradharmachandasattvasamādāpanabhṛkuṭīmukha- vivarjanasmitamukhasarvakalyāṇamitropasaṁkramaṇābhimukhapūrvaṁgamasarvakuśalopacayā- vaivartikatvāprabhūtajihva ityucyate| dīrgharātraṁ sarvavāgdoṣavivarjanasarvaśrāvakapratyekabuddha- dharmabhāṇakāpramāṇaguṇavarṇasaṁprakāśanatathāgatasūtrāntalikhanavācanapaṭhanavijñāpanaṁ teṣāṁ ca dharmāṇāmarthapadaprabhedaparasattvasaṁprāpaṇakauśalyatvāduṣṇīṣānavalokitamūrdha ityucyate| dīrgharātraṁ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyānāṁ mūrdhnāṁ caraṇatalapraṇipatanapravrajitavandanābhivādanakeśāvaropaṇasugandhatailamūrdhnipariṣiñcanaṁ sarvayācanakebhyaścūrṇamālyamālāguṇamūrdhābharaṇānupradānatvād bhrūmadhye sujātapradakṣiṇāvartottaptaviśuddhavarṇābhāsorṇa ityucyate| dīrgharātraṁ nirargalasarvayajñayajanasamādapanasarvakalyāṇamitrānuśāsanyanuddharadharmabhāṇakānāṁ dautyaprekṣaṇe diggamanāgamanāparikhedanasarvabuddhabodhisattvaprattyekabuddhāryaśrāvakadharmabhāṇa-kamātāpitṛgurudakṣiṇīyatamondhakāravidhamanatailadhṛtatṛṇolkāpradīpanānāgandhatailapradīpa-sarvākāravaropetaprāsādikatathāgatapratimākāraṇakṣīrapratibhāsaratnottīrṇakośapratimaṇḍanaparasattva- bodhacittāmukhīkaraṇakuśalasaṁbhāraviśeṣatvānmahāsthāmaprāpta ityucyate| mahānārāyaṇabalopetatvānmahānārāyaṇa ityucyate| koṭīśatamāradharṣaṇabalopetatvātsarvaparapramardaka ityucyate| daśatathāgatabalopetatvāddaśatathāgatabalopeta ityucyate|   sthānāsthānajñānakuśalahīnaprādeśikayānavivarjanamahāyānaguṇasamudānayanabalopetātṛptabalaprayoga- tvātsthānajñānabalopeta ityucyate| atītānāgatapratyutpannakarmasamādānahetuśovipākaśojñānabalopetatvā- datītānāgatapratyutpannasarva-karmasamādānahetuvipākajñānabalopeta ityucyate| sarvasattvendriyavīryavimātratājñānabalopetatvātsarvasattvendriyavīryavimātratājñānabalopeta ityucyate| anekadhātunānādhātulokapraveśajñānabalopetatvādanekadhātunānādhātulokapraveśajñānabalopeta ityucyate| anekādhimuktinānādhimuktiniravaśeṣādhimuktivimuktijñānabalopetatvādanekādhimuktinānādhimuktisarva- niravaśeṣādhimuktijñānabalopeta ityucyate| sarvatragāminīpratipajjñānabalopetatvātsarvatragāminīpratipajjñānabalopeta ityucyate| sarvadhyānavimokṣasamādhisamāpattisaṁkleśavyavadānavyavasthāpanajñānabalopetatvāsarvadhyānavimokṣasamādhi- samāpattisaṁkleśavyavadānavyavasthāpanajñānabalopeta ityucyate| anekavidhapūrvanivāsānusmṛtyāsaṅgajñānabalopetatvādanekavidhapūrvanivāsānusmṛtyāsaṅgajñānabalopeta ityucyate| niravaśeṣasarvarūpānāvaraṇadarśanadivyacakṣurjñānabalopetatvānniravaśeṣasarvarūpānāvaraṇadarśanadivyacakṣurjñānabalopeta ityucyate| sarvaṁvāsanānusaṁdhigataniravaśeṣasarvāśravakṣayajñānabalopetatvātsarvavāsanānusaṁdhigatanira- vaśeṣasarvāśravakṣayajñānabalopeta ityucyate|  niravaśeṣasarvadharmābhisaṁbuddhapratijñārohaṇasadevalokānabhibhūtapratijñāvaiśāradyaprāptatvānnira- vaśeṣasarvadharmābhisaṁprabuddhatijñārohaṇasadevaloke'nabhibhūtapratijñāvaiśāradyaprāpta ityucyate| sarvasāṁkleśikāntarāyikadharmāntarāyakaraṇānirvāṇasyetitatpratijñārohaṇasadevake loke'nāchedyapratijñāvaiśāradyaprāptatvāsarvasāṁkleśikāntarāyikadharmāntarāyakaraṇānirvāṇasyeti tatpratijñārohaṇasadevake loke'nāchedyapratijñāvaiśāradyaprāpta ityucyate | nairyāṇikīṁ pratipadaṁ pratipadyamāno nirvāṇamārāgayiṣyatīti pratijñārohaṇasadevake loke'praticodyapratijñāvaiśāradyaprāptatvānnairyāṇikīṁ pratipadaṁ pratipadyamāno nirvāṇamārāgayiṣyatīti pratijñārohaṇasadevake loke'praticodyapratijñāvaiśāradyaprāpta ityucyate | savāśravakṣayajñānaprahāṇajñānapratijñārohaṇasadevake loke'vivartyapratijñāvaiśāradyaprāptatvātsarvāśravakṣayajñānaprahāṇajñānapratijñārohaṇasadevake loke'vivartyapratijñāvaiśāradyaprāpta ityucyate| askhalitapadadharmadeśakatvādaskhalitapadadharmadeśaka ityucyate| arutānabhilāpyadharmasvabhāvānubuddhatvādarutānabhilāpyadharmasvabhāvānubuddha ityucyate| aviratatvādavirata ityucyate|   sarvasattvarutāpramāṇabuddhadharmarutanirghoṣādhiṣṭhānasamarthatvātsarvasattvarutāpramāṇa- budd
本文档为【梵文方广大庄严经26.2】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_848483
暂无简介~
格式:doc
大小:81KB
软件:Word
页数:12
分类:工学
上传时间:2010-11-27
浏览量:13