首页 梵文佛说十地经1.11

梵文佛说十地经1.11

举报
开通vip

梵文佛说十地经1.1111parīndanāparivartaḥ|imāstāḥkhalupunarbhojinaputrādaśabodhisattvabhūmayaḥsamāsanirdeśatonirdiṣṭāḥ|vistaraśaḥpunaraparyantakalpanirdeśaniṣṭhāto'nugatavyāḥ|yāatītānāgatapratyutpannairbuddhairbhagavadbhirbhāṣitāścabhāṣiṣyantecabhāṣyanteca,tāḥkhalupunarbhojinaput...

梵文佛说十地经1.11
11parīndanāparivartaḥ|imāstāḥkhalupunarbhojinaputrādaśabodhisattvabhūmayaḥsamāsanirdeśatonirdiṣṭāḥ|vistaraśaḥpunaraparyantakalpanirdeśaniṣṭhāto'nugatavyāḥ|yāatītānāgatapratyutpannairbuddhairbhagavadbhirbhāṣitāścabhāṣiṣyantecabhāṣyanteca,tāḥkhalupunarbhojinaputra,etādaśabodhisattvabhūmayaḥsarvākārasarvajñajñānānugatādraṣṭavyāanupūrvābhimukhatvāt|tadyathāpināmabhojinaputraanavataptahradaprabhavaṁpravahadvāricaturbhirmahānadīsrotomukhairjambūdvīpaṁsaṁtarpyaakṣayaṁbhūyovivṛddhamaprameyāṇāṁsattvānāmupakārībhūtaṁyāvanmahāsamudramarpayati,taccavāriāditaevamahāsāgarābhimukham,evamevabhojinaputrabodhicittamahāhradaprabhavaṁpravahatkuśalamūlavārimahāpraṇidhānanadīsrotomukhaiścaturbhiḥsaṁgrahavastubhiḥsarvasattvadhātusaṁtarpyaakṣayaṁbhūyauttarivivṛddhamaprameyāṇāṁsattvānāmupakārībhūtaṁyāvatsarvākārasarvajñajñānamahāsamudramarpayati|taccakuśalamūlavāriāditaevasarvajñatāmahāsāgarābhimukham||tāḥkhalubhojinaputraetādaśabhūmayobuddhajñānaṁpratītyaprajñāyante|tadyathāpināmabhojinaputramahāpṛthivīṁpratītyadaśamahāratnaparvatarājāḥprajñāyante|tadyathāhimavānparvatarājogandhamādanovaidalyaṛṣigiriryugaṁdharo'śvakarṇagirirnimiṁdharaścakravālaḥketumānsumeruścamahāparvatarājaḥ|tarabhojinaputratadyathāpināmahimavānparvatarājaākaraḥsarvabhaiṣajyajātīnāmaparyantaḥsarvabhaiṣajyajātigrahaṇatayā,evamevabhojinaputrapramuditāyāṁbodhisattvabhūmausthitobodhisattvaākarobhavatisarvalaukikakāvyaśāstramantravidyāsthānānāmaparyantaḥsarvalaukikakāvyaśāstramantravidyopāyena|tadyathāpināmabhojinaputragandhamādanomahāparvatarājaākaraḥsarvagandhajātīnāmaparyantaḥsarvagandhajātigrahaṇena,evamevabhojinaputravimalāyāṁbodhisattvabhūmausthitobodhisattvaākarobhavatisarvabodhisattvaśīlasaṁvaracāritragandhānāmaparyantaḥsarvabodhisattvaśīlasaṁvaracāritragandhasaṁgrahaṇena|tadyathāpināmabhojinaputravaidalyomahāparvatarājaḥśuddhoratnamayaākaraḥsarvaratnajātīnāmaparyantaḥsarvalaukikaratnajātigrahaṇena,evamevabhojinaputraprabhākaryāṁbuddhabhūmausarvalaukikadhyānābhijñāvimokṣasamādhisamāpattīnām,aparyantaḥsarvalaukikadhyānābhijñāvimokṣasamādhisamāpattīnām,aparyantaḥsarvalaukikadhyānābhijñāvimokṣasamādhisamāpattiparipṛcchānirdeśaiḥ|tadyathāpināmabhojinaputraṛṣigirirmahāparvatarājaḥpañcābhijñānāmṛṣīṇāmaparyantaḥpañcābhijñarṣigaṇanayā,evamevabhojinaputraarciṣmatyāṁbuddhabhūmausarvamārgāmārgāntarāvatāranirdeśaviśeṣajñānānāmaparyantaḥsarvamārgāmārgāntaraviśeṣajñānaparipṛcchānirdeśaiḥ|tadyathāpināmabhojinaputrayugaṁdharomahāparvatarājaḥsarvayakṣamaharddhikānāmaparyantaḥsarvayakṣamaharddhikagaṇanayā,evamevabhojinaputrasudurjayāyāṁbuddhabhūmausarvābhijñarddhivikurvaṇaprātihāryāṇāmaparyantaḥsarvābhijñarddhivikurvaṇaprātihāryaparipṛcchānirdeśaiḥ|tadyathāpināmabhoaśvakarṇagirirmahāparvatarājaḥsarvaphalajātīnāmaparyantaḥsarvaphalajātigrahaṇena,evamevabhojinaputraabhimukhyāṁbuddhabhūmaupratītyasamutpādāvatāranirdeśānāmaparyantaḥśrāvakaphalābhisamayaparipṛcchānirdeśaiḥ|tadyathāpināmabhojinaputranimiṁdharonāmamahāparvatarājaḥsarvanāgamaharddhikānāmaparyantaḥsarvanāgamaharddhigaṇanayā,evamevabhojinaputradūraṁgamāyāṁbuddhabhūmauupāyaprajñānirdeśānāmaparyantaḥpratyekabuddhaphalābhisamayaparipṛcchāanirdeśaiḥ|tadyathāpināmabhojinaputracakravālonāmamahāparvatarājaḥvaśībhūtānāmaparyantovaśībhūtagaṇanayā,evamevabhojinaputraacalāyāṁbuddhabhūmausarvabodhisattvavaśitābhinirhārāṇāmaparyantolokadhātuvibhaktiparipṛcchānirdeśaiḥ|tadyathāpibhojinaputraketumānnāmamahāparvatarājaḥasuramaharddhikānāmaparyanto'suramaharddhikagaṇanayā,evamevabhojinaputrasādhumatyāṁbuddhabhūmausarvasattvapravṛttinivṛttijñānopacārāṇāmaparyantaḥsarvajagatsaṁbhavavibhavaparipṛcchānirdeśaiḥ|tadyathāpibhojinaputrasumerurmahāparvatarājaḥsarvadevamaharddhikānāmaparyantaḥsarvadevamaharddhikagaṇanayā,evamevabhojinaputradharmameghāyāṁbuddhabhūmautathāgatabalavaiśaradyāveṇikabuddhadharmāṇāmaparyantobuddhakāyasaṁdarśanaparipṛcchānirdeśaiḥ|yathākhalupunarimebhojinaputradaśamahāratnaparvatāmahāsamudrasaṁbhūtāmahāsamudraprabhāvitāḥ,evamevabhojinaputraimāapidaśabhūmayaṁsarvajñatāsaṁbhūtāḥsarvajñatāprabhāvitāḥ||tadyathāpibhojinaputramahāsamudrodaśabhirākāraiḥsaṁkhyāṁgacchatyasaṁhāryatayā|katamairdaśabhiḥ?yadutaanupūrvanimnataścamṛtakuṇapāsaṁvāsataścaanyavārisaṁkhyātyajanataścaekarasataścabahuratnataścagambhīraduravagāhataścavipulāpramāṇataścamahābhūtāvāsataścasthitavelānatikramaṇataścasarvameghavārisaṁpratyeṣaṇātṛptitaśca,evamevabhojinaputrabodhisattvacaryādaśabhirākāraiḥsaṁkhyāṁgacchatyasaṁhāryatayā|katamairdaśabhiḥ?yadutapramuditāyāṁbodhisattvabhūmauanupūrvamahāpraṇidhānābhinirhāranimnataḥ|vimalāyāṁbodhisattvabhūmaudauḥśīlyamṛtakuṇapāsaṁvāsataḥ|prabhākaryāṁbodhisattvabhūmaulaukikaprajñaptisaṁkhyātyāgataḥ|arciṣmatyāṁbodhisattvabhūmaubuddhabhedyaprasādaikarasataḥ|sudurjayāyāṁbodhisattvabhūmauapramāṇopāyābhijñālokakriyābhinirhārabahuratnataḥ|abhimukhyāṁbodhisattvabhūmaupratītyasamutpādapratyavekṣaṇaduravagāhagāmbhīryataḥ|dūraṁgamāyāṁbodhisattvabhūmaubuddhipravicayakauśalyavipulāpramāṇataḥ|acalāyāṁbodhisattvabhūmaumahāvyūhābhinirhārasaṁdarśanamahābhūtāvāsataḥ|sādhumatyāṁbodhisattvabhūmaugambhīravimokṣajagaccaritayathāvatprativedhasthitavelānatikramaṇataḥ|dharmameghāyāṁbodhisattvabhūmausarvatathāgatadharmāvabhāsamahāmeghavārisaṁpratyeṣaṇātṛptitaḥ||tadyathāpibhojinaputramahāmaṇiratnaṁyadādaśaratnagotrāṇyatikramyaabhyutkṣiptaṁcabhavatikuśalakarmārasuparitāpitaṁcasuparipiṇḍitaṁcasupariśodhitaṁcasuparyavadāpitaṁcasunirviddhaṁcaratnasūtrasvāviddhaṁcauccavaiḍūryamaṇiratnadaṇḍadhvajāgrāvaropitaṁcasarvāvabhāsapramuktaṁcarājānujñātaṁcabhavati,tadāsarvasattvānāṁsarvaratnasaṁgrahāyapratyupasthitaṁbhavati,evamevabhojinaputrayadābodhisattvānāṁsarvajñatāratnacittotpādodaśāryaratnagotrāṇyatikramyotpannobhavatidhūtaguṇasaṁlekhaśīlavratatapaḥsuparitāpitaścadhyānasamādhisamāpattisuparipiṇḍitaścamārgāṅgākārasupariśodhitaścaupāyābhijñāsuparyavadāpitaścapratītyasamutpādasunirviddhaścaupāyaprajñāvicitraratnasūtrasvāviddhaścavaśitāmahāvaiḍūryamaṇiratnadaṇḍadhvajāgrāvaropitaścasattvacaritapratyavekṣaṇaśrutajñānāvabhāsasaṁprayuktaścatathāgatadharmarājasamyaksaṁbuddhajñānābhiṣekānugataścabhavati,tadāsarvasattvānāṁsarvabuddhakāryaratnasaṁgrahāyapratyupasthitobhavati,tadācasarvajñaityākhyāyate||ayaṁkhalupunarbhojinaputrabodhisattvacaryāsamudānayanaḥsarvākārasarvajñajñānaguṇasaṁcayodharmamukhaparivartonānavaropitakuśālamūlānāṁsattvānāṁśravaṇāvabhāsamāgamiṣyati||vimukticandrobodhisattvaāha-yeṣāṁpunarbhojinaputraayaṁsarvākārasarvajñajñānaguṇasaṁcayodharmamukhaparivartaḥśravaṇāvabhāsamāgamiṣyati,tekiyatāpuṇyopacayenasamanvāgatābhaviṣyanti?vajragarbhobodhisattvaāha-yāvānbhojinaputrasarvajñajñānasyaprabhāvastāvānsarvajñatācittotpādasaṁgrahālambanātpuṇyopacayaḥsyāt|yāvānsarvajñatācittotpādasaṁgrahālambanataḥpuṇyopacayastāvānevāsyadharmamukhaparivartasyābhimukhaḥpuṇyopacayo'nugantavyaḥ|tatkasyahetoḥ?nahibhojinaputraśakyaṁanyatrabodhisattvenaayaṁsarvākārasarvajñajñānaguṇasaṁcayodharmamukhaparivartaḥśrotuṁvāadhimoktuṁvāpratyetuṁvāudgrahītuṁvādhārayituṁvāsaṁdhārayituṁvā|kaḥpunarvādobhāvanākāraprayogodyoganiṣpādaneṣu?tasmāttarhibhojinaputrasarvajñajñānamukhānugatāstesaṁdhārayitavyāḥ,yeimaṁsarvajñajñānaguṇasaṁcayadharmamukhaparivartaṁśropyati,śrutvācādhimokṣyante,adhimucyacādhārayiṣyanti,bhāvanākāreṇaprayokṣyante||athakhalutasyāṁvelāyāṁbuddhānubhāvenadharmatāpratilambhenacadaśadiglokadaśabuddhakṣetrakoṭiparamāṇurajaḥsamālokadhātavaḥṣaḍvikāramaṣṭādaśamahānimittamakampantaprākampantasaṁprākampanta|acalanprācalansaṁprācalan|avedhantaprāvedhantasaṁprāvedhanta|araṇanprāraṇansaṁprāraṇan|akṣumyanprākṣubhyansaṁprākṣumyan|agarjanprāgarjansaṁprāgarjan|divyāścapuṣpagandhamālyameghāabhiprāvarṣan|divyāścavastrameghādivyāścūrṇameghādivyāratnameghādivyāābharaṇameghādivyāchatrameghādivyādhvajameghādivyāpatākāmeghāabhiprāvarṣan|divyaṁcasūryacakrātmabhāvamaṇḍalamaṇirājasumerumeghavarṣamabhiprāvarṣan|divyaṁcasarvarutaravitavādyamaṇirājasumerumeghavarṣamabhiprāvarṣan|divyaṁcajāmbūnadakanakavarṇaprabhāmaṇḍalamaṇirājasumerumeghavarṣamabhiprāvarṣan|divyāścatūryatālāvacarasaṁgītimeghānadantisma|divyasamatikrāntāḥsarvajñatābhūmyabhiṣṭavasaṁgītimeghānadantisma|yathācāsyāṁlokadhātaucāturdvīpikāyāṁparanirmitavaśavartinodevarājasyavimānemaṇiratnagarbhaprāsāde,tathāsarvalokadhātuṣudaśadiśaḥspharitvāiyamevadharmadeśanāsarvatraivapravartatesma|...daśabhyodigbhyodaśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṁlokadhātūnāṁpareṇadaśabuddhakṣetrakoṭiparamāṇurajaḥsamābodhisattvāāgacchantidaśadiśaṁspharantaḥ|tecaāgatyaivamāhuḥ-sādhusādhubhojinaputra,yastvamimāṁbodhisattvabhūmidharmatāṁsūcayati|vayamapibhojinaputrasarvevajragarbhasamanāmakāevavajraśrīnāmikābhyonānālokadhātubhyaihāgatāvajradhvajanāmakānāṁtathāgatānāmantikebhyaḥ|sarvāsucatāsulokadhātuṣuiyamevadharmadeśanāpravartatebuddhānubhāvenaevaṁrūpāsvevaparṣatsu|ebhirevapadairebhirevavyañjanairebhirevaniruktairetamevārthamabhilaṣadbhiranūnamanadhikamanatiriktam,tevayaṁbhojinaputrasākṣībhūtābuddhānubhāvenemāṁparṣadaṁsaṁprāptāḥ|yathācabhojinaputravayamimāṁlokadhātuṁsaṁprāptāstathācadaśasudikṣusarvalokadhātuṣvekaikasyāṁlokadhātaucāturdvīpikāyāṁparanirmitavaśavartibhavanevaśavartinodevarājasyavimānemaṇiratnagarbhaprāsādesaṁprāptāiti||idamavocadvajragarbhobodhisattvomahāsattvo'bhyanujñātastathāgatena|āttamanāḥsācasarvāvatībodhisattvaparṣatsācadevanāga...śuddhāvāsaparṣadbhagavāṁścaparanirmitavaśavartiṣudeveṣuviharannacirābhisaṁbuddhodvitīyesaptāhevaśavartinodevarājasyavimānemaṇiratnagarbhevajragarbhasyabodhisattvasyabhāṣitamabhyanandanniti||itiparīndanāparivartonāmaikādaśaḥ||itiśrībodhisattvacaryāprasthānodaśabhūmīśvaronāmamahāyānasūtraratnarājaḥsamāptaḥ||
本文档为【梵文佛说十地经1.11】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_279425
暂无简介~
格式:doc
大小:30KB
软件:Word
页数:10
分类:
上传时间:2022-07-11
浏览量:1