首页 梵文方广大庄严经15.2

梵文方广大庄严经15.2

举报
开通vip

梵文方广大庄严经15.2devāḥ koṭisahasra hṛṣṭamanasastaṁ chandakaṁ abruvan sādhu chandaka dehi kaṇṭhakavaraṁ mā khedayī nāyakam| bherīśaṅkhamṛdaṅgatūryanayutā devāsurairvāditā naivedaṁ pratibudhyate puravaraṁ osvāpitaṁ devataiḥ||76||   paśya chandaka antarīkṣa vimalaṁ divyā prabhā ś...

梵文方广大庄严经15.2
devāḥ koṭisahasra hṛṣṭamanasastaṁ chandakaṁ abruvan sādhu chandaka dehi kaṇṭhakavaraṁ mā khedayī nāyakam| bherīśaṅkhamṛdaṅgatūryanayutā devāsurairvāditā naivedaṁ pratibudhyate puravaraṁ osvāpitaṁ devataiḥ||76||   paśya chandaka antarīkṣa vimalaṁ divyā prabhā śobhate paśya tvaṁ bahubodhisattvanayutāṁ ye pūjanāyāgatāḥ| śakraṁ paśya śacīpatiṁ balavṛtaṁ dvārasthitaṁ bhrājate devāṁścāpyasurāṁśca kinnaragaṇāṁ ye pūjanārthāgatāḥ||77||   śrutvā chandaka devatāna vacanaṁ taṁ kaṇṭhakaṁ ālapī eṣvāgacchati sattvasārathivaraḥ tvaṁ tāva heṣiṣyase| so taṁ varṣikuvarṇa kāñcanakhuraṁ svālaṁkṛtaṁ kṛtvanā upanetī guṇasāgarasya vahanaṁ rodantako durmanā||78||   eṣā te varalakṣaṇā hitakarā aśvaḥ sujātaḥ śubho gaccha sidhyatu tubhya eva praṇidhiryaścintitaḥ pūrvaśaḥ| ye te vighnakarā vrajantu praśamaṁ āsāṁ vrataṁ sidhyatāṁ bhavahī sarvajagasya saukhyadadanaḥ svargasya śāntyāstathā||79||   sarvā kampita ṣaḍvikāra dharaṇī śayanādyadā sotthitaḥ ārūḍhaḥ śaśipūrṇamaṇḍalanibhaṁ taṁ aśvarājottamam| pālā pāṇiviśuddhapadmavimalā nyasayiṁsu aśvottame śakro brahma ubhau ca tasya purato darśyanti mārgo hyayam||80||   ābhā tena pramukta acchavimalā obhāsitā medinī sarve śānta apāya sattva sukhitā kleśairna bādhyī tadā| puṣpā varṣiṣu tūryakoṭi raṇiṣū devāsurāstuṣṭuvuḥ sarve kṛtva pradakṣiṇaṁ puravaraṁ gacchanti harṣānvitāḥ||81||   puravarottami devata dīnamanā upagamya gacchati mahāpuruṣe| purataḥ sthitā karuṇadīnamanā girayā samālapati padmamukham||82||   tamasākulaṁ bhuvimu sarvapuraṁ nagaraṁ na śobhati tvaya rahitam| na mamātra kāci rati prītikarī tyaktaṁ tvayā ca yadidaṁ bhavanam||83||   na punaḥ śruṇiṣyi rutu pakṣigaṇe antaḥpure madhuraveṇuravam| maṅgalyaśabda tatha gītaravaṁ pratibodhanaṁ tava anantayaśaḥ||84||   darśe na bhūyu surasiddhagaṇāṁ kurvantu pūja tava rātridivam| ghrāyiṣyi gandha na ca divya punaḥ tvayi nirgate nihatakleśagaṇe||85||   nirbhuktamālyamiva paryuṣitaṁ tyaktaṁ tvayādya bhavanaṁ hi tathā| naṭaraṅgakalpa pratibhāyati me tvayi nirgate na bhuyu tejaśiri||86||   ojo balaṁ harasi sarvapure na ca śobhate aṭavitulyamidam| vitathaṁ ṛṣīṇa vacanādya bhutaṁ yehī viyākṛtu bhuvi cakrabalo||87||   abalaṁ balaṁ bhuvimu śākyabalaṁ ucchinna vaṁśa iha rājakule| āśā pranaṣṭa iha śākyagaṇe tvayi nirgate mahati puṇyadrume||88||   ahameva tubhya gati gacchayamī yatha tvaṁ prayāsi amalā vimalā| api cā kṛpā karuṇa saṁjaniya vyavalokayasva bhavanaṁ tvamidam||89||   vyavalokya caiva bhavanaṁ matimān madhurasvaro giramudīritavān| nāhaṁ pravekṣi kapilasya puraṁ aprāpya jātimaraṇāntakaram||90||   sthānāsanaṁ śayanacaṁkramaṇaṁ na kariṣyahaṁ kapilavastumukham| yāvanna labdha varabodhi mayā ajarāmaraṁ padavaraṁ hyamṛtam||91||   yadasau jagatpradhāno niṣkrāntu bodhisattvo tasyā nabhe vrajanto stavayiṁsu apsarāṇām| eṣa maha dakṣiṇīyo eṣa maha puṇyakṣetraṁ puṇyarthikāna kṣetraṁ amṛtāphalasya dātā||92||   ena bahukalpakoṭī dānadamasaṁyamenā samudānitāsya bodhiḥ sattvakaruṇāyamānā| eṣa pariśuddhaśīlo suvrata akhaṇḍacārī na ca kāma naiva bhogāṁ prārthentu śīlarakṣī||93||   eṣa sada kṣāntivādī chidyanti aṅgamaṅge na ca krodhu naiva roṣaḥ sattvaparitrāyaṇārtham| eṣa sada vīryavanto avikhinna kalpakoṭyaḥ samudānitāsya bodhiryaṣṭā ca yakṣakoṭīḥ||94||   eṣa sada dhyānadhyāyī śāntapraśāntacitto dhyāyitva sarvakleśāṁ moceṣyi sattvakoṭīḥ| eṣo asaṅga prājñaḥ kalpairvikalpamukto kalpairvimuktacitto jinu bheṣyate svayaṁbhūḥ||95||   eṣa sada maitracitto karuṇāya pāraprāpto mudito upekṣadhyāyī brāhme pathi vidhijñaḥ| eṣo'tidevadevo devebhi pūjanīyo śubhavimalaśuddhacitto guṇaniyutapāraprāptaḥ||96||   śaraṇaṁ bhayārditānāṁ dīpo acakṣuṣāṇāṁ layano upadrutānāṁ vaidyaścirāturāṇām| rājeva dharmarājo indraḥ sahasranetro brahmasvayaṁbhubhūtaḥ kāyapraśabdhacitto||97||   dhīraḥ prabhūtaprajño vīro viviktacittaḥ śūraḥ kileśaghātī ajitaṁjayo jitāriḥ| siṁho bhayaprahīṇo nāgaḥ sudāntacitto ṛṣabho gaṇapradhānaḥ kṣāntaḥ prahīṇakopaḥ||98||   candraḥ prabhāsayantaḥ sūryo'vabhāsakārī ulkā pradyotakārī sarvatamovimuktaḥ| padmaṁ anopaliptaṁ puṣpaṁ suśīlapatraṁ merūrakampi śāstā pṛthivī yathopajīvyo ratanākaro akṣobhyaḥ||99||   ena jitu kleśamāro ena jitu skandhamāro ena jitu mṛtyumāro nihato'sya deva(putra)māro| eṣa maha sārthavāho kupathapratisthitānāṁ aṣṭāṅgamārgaśreṣṭhaṁ deśeṣyate nacireṇā||100||   jaramaraṇakleśaghātī tamatimiravipramukto bhuvi divi ca saṁpraghuṣṭo jinu bheṣyate svayaṁbhūḥ| stuta stavitu aprameyo varapuruṣarūpadhārī yatpuṇya tvāṁ stavitvā bhoma yatha vādisiṁhaḥ||101||   iti hi bhikṣavo'bhiniṣkrānto bodhisattvo'tikramya śākyānatikramya kroḍyānatikramya mallān maineyānāmanuvaineye niga me ṣaṭsu yojaneṣu| tatra bodhisattvasya rātriprabhāto'bhūt| tato bodhisattvo kaṇṭhakādavatīrya dharaṇītale sthitvā taṁ mahāntaṁ devanāgayakṣagandharvāsuragaruḍakinnaramahoragasaṁghaṁ visarjayati sma| visarjya cāsyaitadabhūt—imānyābharaṇāni kaṇṭhakaṁ ca chandakasya haste visarjayāmīti||   atha bodhisattvaśchandakamāmantryaitadavocat-gaccha tvaṁ chandaka, imānyābharaṇāni kaṇṭhakaṁ ca gṛhītvā nivartayasva| yatra ca pradeśe chandako nivṛttastatra caityaṁ sthāpitamabhūt| adyāpi taccaityaṁ chandakanivartanamiti jñāyate||   punaśca bodhisattvasyaitadabhavat-kathaṁ ca nāma cūḍā ca pravrajyā ceti| sa khaḍgena cūḍāṁ chittvā antarikṣe kṣipati sma| sā ca trāyatriṁśatā devaiḥ parigṛhītābhūt pūjārtham| adyāpi ca trāyatriṁśatsu deveṣu cūḍāmaho vartate| tatrāpi caityaṁ sthāpitamabhūt| adyāpi ca taccūḍāpratigrahaṇamiti jñāyate||   punarapi bodhisattvasyaitadabhūt-kathaṁ hi nāma pravrajyā ca kāśikāni vastrāṇi| sacedvanavāsānurūpāṇi kāṣāyāṇi vastrāṇi labheyam, śobhanaṁ syāt| atha śuddhavāsakāyikānāṁ devānāmetadabhūt-kāṣāyairbodhisattvasya kāryamiti| tatraiko devaputro divyaṁ rūpamantardhāpya lubdhakarūpeṇa kāṣāyavastraprāvṛto bodhisattvasya purato'sthāt| atha bodhisattvastametadavocat-sacenme tvaṁ mārṣā kāṣāyāṇi vastrāṇi dadyāḥ, imāni te'haṁ kāśikāni vastrāṇi dadyām| so'vocat-etāni vastrāṇi tava śobhante| imāni mama| bodhisattva āha-ahaṁ tvāṁ yācāmi| tatastena lubdhakarūpiṇā devaputreṇa bodhisattvāya kāṣāyāṇi vastrāṇi dattānyabhūvan| kāśikāni gṛhṇīte sma| atha sa devaputro gauravajātastāni vastrāṇi ubhābhyāṁ pāṇibhyāṁ śirasi kṛtvā tata eva devalokamagamat teṣāṁ pūjārtham| tacchandakena dṛṣṭamabhūt| tatrāpi caityaṁ sthāpitam| adyāpi taccaityaṁ kāṣāyagrahaṇamityevaṁ jñāyate||   yadā ca bodhisattvena cūḍāṁ chittvā kāṣāyāṇi vastrāṇi prāvṛtāni, tasmin samaye devaputraśatasahasrā hṛṣṭāstuṣṭā udagrā āttamanasaḥ paramapramuditāḥ prītisaumanasyajātā hīhīkārakilikilāprakṣveḍitānirnādanirghoṣaśabdamakārṣuḥ| siddhārtho bho mārṣāḥ kumāraḥ pravrajitaḥ| so'yamanuttarāṁ samyaksaṁbodhimabhisaṁbudhya dharmacakraṁ pravartayiṣyati| asaṁkhyeyāñjātidharmāṇaḥ sattvān jātyā parimocayiṣyati| yāvajjarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimocya saṁsārasāgarāt pāramuttāryānuttare kṣeme'bhaye'śoke nirūpadrave śive virajase'mṛte dharmadhātau pratiṣṭhāpayiṣyatīti| sa ca śabdaḥ śabdaparaṁparayā yāvadakaniṣṭhabhavanamabhyudgato'bhūt||   tato'ntaḥpurikābhiḥ kumāramapaśyantībhiḥ grīṣmikavārṣikahaimantikeṣu prāsādeṣvāsaneṣu ca gṛheṣu parimāgamāṇā yadā na paśyanti sma, tadā ekībhūtābhiḥ kurarībhirivotkrṛṣṭamabhūt| tatra kāścitstriyaḥ paramaśokārtā hā tātehi krandanti sma| kāścidbhrātaḥ kāścidbharta iti krandanti sma| kāściddhā nātheti krandanti sma| kāściddhā svāminniti| kāścinnānāpriyavacanapralāpaiḥ, kāścinnānākāyaparisarpikayā rudanti sma| kāścicchīrṣopakarṣikayā, kāścidanyonyamukhāvalokitayā rudanti sma| kāściccakṣuḥparivartikayā, kāścitsvavadanāni vastrairucchādya rudanti sma| kāścidūrū pāṇibhiḥ prasphoṭayantyaḥ, kāściddhṛdayaḥ, pāṇibhistāḍayantyaḥ, kāścidbāhūn pāṇibhiḥ prasphoṭayantyaḥ, kāścicchirāṁsi, kāścicchiraḥ pāṁśubhiravakirantyo rudanti sma| kāścidvikṣiptakeśyaḥ, kāścitkeśaṁ viluñcantyaḥ, kāścidūrdhvabāhavaḥ uccairutkrośanti sma| kāścinmṛgya iva digdhaviddhāḥ sahasā pradhāvantyo rudanti sma| kāścinmārutakampitā iva kadalyaḥ pravikampyamānā rudanti sma| kāściddharaṇītale vinipatitāḥ kiṁcitprāṇāḥ, kāścijjālotkṣiptamatsyā iva pṛthivyāṁ parivartyamānā rudanti sma| kāścinmūlachinnā iva vṛkṣāḥ sahasā dharaṇītale nipatya rudanti sma||   taṁ ca śabdaṁ rājā śrutvā śākyānāmantrayate sma-kimetaduccairantaḥpure śabdaḥ śrūyate? śākyā vijñāya kathayanti sma-kumāraḥ kila mahārāja antaḥpure na dṛśyate| rājā āha-kṣipraṁ nagaradvārāṇi pithayata| kumāramabhyantare mṛgayāmaḥ| te sāntarbahirmṛgayante sma| sāntarbahirmṛgayamānā na paśyanti sma||   mahāprajāpatyapi gautamī paridevamānā mahītale parivartate sma| rājānaṁ śuddhodanamevamāha kṣipraṁ māṁ mahārāja putreṇa samaṅginīṁ kuruṣveti||   tato rājā caturdiśamaśvadūtān preṣayati sma| gacchata, yāvatkumāraṁ na paśyatha, tāvanmā nivartayatha||   naimittikairvaipañcikaiśca vyākṛtamabhūt-maṅgaladvāreṇa bodhisattvo'bhiniṣkramiṣyatīti| te maṅgaladvāreṇa gacchantaḥ paśyanti sma antarāpathi puṣpavarṣaṁ prapatitam| teṣāmetadabhūt-anena pathā kumāro'bhinirgata iti||   te svalpamantaraṁ gatvā taṁ devaputraṁ paśyanti sma bodhisattvasya kāśikavastrāṇi śirasi kṛtvā āgacchantam| teṣāmetadabhūt-imāni khalu kumārasya kāśikavastrāṇi| mā khalvanenaiṣāṁ vastrāṇāmarthe kumāro jīvitādvyaparopitaḥ syāt| gṛhṇītainamiti| bhūyaḥ  paśyanti sma| tasya pṛṣṭhataścchandakaṁ kaṇṭhakamābharaṇāni cādāyāgacchantam| tataste parasparamūcuḥ-mā tāvadbhoḥ sāhasaṁ mā kārṣṭa| eṣa chandako'bhyāgacchati kaṇṭhakamādāya, yāvadenaṁ prakṣyāmaḥ||   te chandakaṁ paripṛcchanti sma-he chandaka, mā khalvanenaiva puruṣeṇa kāśikānāṁ vastrāṇāmarthāya kumāro jīvitādvyaparopitaḥ syāt| chandaka āha-na hyetat| api tu anena kumārāya kāṣāyāṇi vastrāṇi dattāni| kumāreṇa cāsyaitāni kāśikāni vastrāṇi dattāni| atha sa devaputrastāni vastrāṇyubhābhyāṁ pāṇibhyāṁ śirasi kṛtvā tata eva devalokamagamat teṣāṁ pūjārtham||   evaṁ ca te bhūyaśchandakaṁ paripṛcchanti sma-tatkiṁ manyase chandaka gacchāmo vayam? śakyaḥ kumāraḥ pratinivartayitum? sa āha-mā khalu| anivartyaḥ kumāro dṛḍhavīryaparākramaḥ| evaṁ ca tenoktam-na tāvadahaṁ punarapi kapilavastumahānagaraṁ pravekṣyāmi, yāvanme nānuttarāṁ samyaksaṁbodhimabhisaṁbudhyeti| yathā ca kumāreṇoktaṁ tathaiva tadbhaviṣyati| tatkasmāt? anivartyaḥ kumāro dṛḍhavīryaparākramaḥ||   tataśchandakaḥ kaṇṭhakamābharaṇāni cādāyāntaḥpuraṁ prāvikṣat| tatastānyābharaṇāni cireṇa kālena bhadrikasya śākyakumārasya mahānāmno'niruddhasya cābadhyanta sma| tāni mahānārāyaṇasaṁghaṭanakāyārthamanye nārāyaṇasaṁhananā na śaknuvanti sma dhārayitum| yadā na kaścittāni dhārayituṁ śaknoti sma, tadā mahāprajāpatyā gautamyā cintitamabhūt-yāvadahamimānyābharaṇāni paśyāmi, tāvanmama hṛdaye śoko bhaviṣyati| yannvahamimānyābharaṇāni puṣkariṇyāṁ prakṣipeyamiti| tato mahāprajāpatī gautamī tānyābharaṇāni puṣkariṇyāṁ prakṣipati sma| adyāpi sā ābharaṇapuṣkariṇītyevaṁ saṁjñāyate||   tatredamucyate—   niṣkrāntu śūro yada vidu bodhisattvo nagaraṁ vibuddhaṁ kapilapuraṁ samagram| manyanti sarve śayanagato kumāro anyonya hṛṣṭāḥ pramudita ālabhante||102||   gopā vibuddhā tatha api istrigārā śayanaṁ nirīkṣī na ca dṛśi bodhisattvam| utkrośu mukto narapatino agāre hā vañcitāḥ smaḥ kahi gatu bodhisattvo||103||   rājā śruṇitvā dharaṇitale nirasto utkrośu kṛtvā aho mama ekaputro| so stemito hi jalaghaṭasaṁprasikto āśvāsayantī bahuśata śākiyānām||104||   gopā śayāto dharaṇitale nipatya keśāṁ lunātī avaśiri bhūṣaṇāni| aho subhāṣṭaṁ mama puri nāyakenā sarvapriyebhirnaciratu viprayogaḥ||105||   rūpā surūpā vimalavicitritāṅgā acchā viśuddhā jagati priyā manāpā| dhanyā praśastā divi bhuvi pūjanīyā kva tvaṁ gato'si mama śayi chorayitvā||106||   na pāsyi pānaṁ na ca madhu na pramādaṁ bhūmau śayiṣye jaṭamakuṭaṁ dhariṣye| snānaṁ jahitvā vratatapa ācariṣye yāvanna drakṣye guṇadharu bodhisattvam||107||   udyāna sarve aphala apatrapuṣpā hārā viśuddhā tamarajapāṁśutulyāḥ| veśmaṁ na śobhī aṭavi puraṁ prakāśaṁ yattena tyaktaṁ naravarapuṁgavena||108||   hā gītavādyāḥ sumadhura mañjughoṣāḥ hā istrigārā vigalita bhūṣaṇābhiḥ| hā hemajālaiḥ parisphuṭamantarikṣaṁ na bhūyu drakṣye guṇadharaviprahīṇā||109||   mātṛsvasā cā paramasukṛcchraprāptā āśvāsayāti ma rudahi śākyakanye| pūrve ca uktaṁ naravarapuṁgavena kartāsmi loke jaramaraṇātpramokṣam||110||   so cā maharṣī kuśalasahasra cīrṇaḥ ṣaḍ yojanāni pratigatu rātriśeṣe| chandasya detī hayavaru bhūṣaṇāni chandā gṛhītvā kapilapuraṁ prayāhi||111||   mātāpitaṇāṁ mama vacanena pṛcche gataḥ kumāro na ca puna śocayethā| buddhitva bodhiṁ punarihamāgamiṣye dharmaṁ śruṇitvā bhaviṣyatha śāntacittāḥ||112||   chando rudanto pratibhaṇi nāyakasya na me'sti śaktirbalata parākramo vā| haneyu mahyaṁ naravarajñātisaṁghāḥ chandā kva nīto guṇadharu bodhisattvo||113||   mā tāhi chandā pratibhaṇi bodhisattvo tuṣṭā bhavitvā api mama jñātisaṁghāḥ| śāstārasaṁjñā tvayi sada bhāviṣyanti premeṇa mahyaṁ tvayamapi vartiṣyante||114||   chando gṛhītvā hayavaru bhūṣaṇāni udyānaprāpto naravarapuṁgavasya| udyānapālaḥ pramuditu vegajāto ānandaśabdaṁ pratibhaṇi śākiyānām||115||   ayaṁ kumāro hayavaru chandakaśca udyānaprāpto na ca puna śocitavyo | rājā śraṇitvā parivṛtu śākiyebhiḥ udyānaprāpto pramuditu vegajāto||116||   gopā viditvā dṛḍhamati bodhisattvaṁ no cāpi harṣī na ca gira śraddadhāti| asthānametadvinigatu yatkumāro aprāpya bodhiṁ punariha āgameyā||117||   dṛṣṭvā tu rājā hayavaru chandakaṁ ca utkrośu kṛtvā dharaṇitale nirasto| hā mahya putrā sukuśalagītavādyā kva tvaṁ gato'si vijahiya sarvarājyam||118||   sādhū bhaṇāhi vacana mameha chandā kiṁ vā prayogaḥ kva ca gatu bodhisattvaḥ| kenātha nīto vivarita kena dvārā pūjā ca tasyā katha kṛta devasaṁghaiḥ||119||   chando bhaṇātī śṛṇu mama pārthivendrā rātrau prasupte nagari sabālavṛddhe| so mañjughoṣo mama bhaṇi bodhisattvo chandā dadāhi mama laghu aśvarājam||120||   so bodhayāmi naragaṇi nārisaṁghaṁ suptā prasuptā na ca gira te śruṇanti| so rodamāno dadi ahu aśvarājaṁ hanta vrajāhī hitakara yena kāmam||121||   śakreṇa dvārā vivarita yantrayuktāḥ pālāścatasro hayacaraṇe śiliṣṭāḥ| ārūḍhi śūre pracalita trisahasrāḥ mārgo nabhe'smin suvipula yena krānto||122||   ābhā pramuktā vihatatamondhakārā puṣpā patiṁsū turiyaśatā raṇiṁṣū| devāḥ staviṁsū tathapi hi cāpsarāṇi nabhasā prayāto parivṛtu devasaṁghaiḥ||123||   chando gṛhītvā hayavaru bhūṣaṇāni antaḥpure so upagatu rodamāno| dṛṣṭvā tu gopā hayavaru chandakaṁ ca saṁmūrchayitvā dharaṇitale nirastā||124||   udyukta sarvā suvipula nārisaṁghāḥ vāriṁ gṛhītvā snapayiṣu śākyakanyām| mā haiva kālaṁ kariṣyati śokaprāptā dvābhyāṁ priyābhyāṁ bahu bhavi viprayogo||125||   sthāmaṁ janitvā suduḥkhita śākyakanyā kaṇṭhe'valambyā hayavaraaśvarāje| anusmaritvā purimaka kāmakrīḍāṁ nānāpralāpī pralapati śokaprāptā||126||   hā mahya prītijananā hā mama narapuṁgavā vimalacandramukhā| hā mama surūparūpā hā mama varalakṣaṇā vimalatejadharā||127||   hā mama aninditāṅgā sujāta anupūrvaudgatā asamā| hā mama guṇāgradhāriṁ naramarūbhiḥ pūjitā paramakārūṇikā||128||   hā mama balopapetā narāyaṇasthāmavannihataśatrugaṇā| hā mama sumāñjaghoṣā kalaviṅkarutasvarā madhurabrahmarutā||129||   hā mama anantakīrte śatapuṇyasamudgatā vimalapuṇyadharā| hā mama anantavarṇā guṇagaṇapratimaṇḍitā ṛṣigaṇaprītikarā||130||   hā mama sujātajātā lumbinivana uttame bhramaragītarute| hā mama vighuṣṭaśabdā divi bhuvi abhipūjitā vipulajñānadrumā||131||   hā mama rasārasāgrā bimboṣṭhā kamalalocanā kanakanibhā| hā mama suśuddhadantā gokṣīratuṣārasaṁnibhasahitadantā||132||   hā mama sunāsa subhrū ūrṇābhru mukhāntare sthitā vimalā| hā mama suvṛttaskandhā cāpodara eṇeyajaṅghavṛttakaṭī||133||   hā mama gajahastorū karacaraṇaviśuddhaśobhanā tāmranakhā| iti tasya bhūṣaṇāni puṇyehi kṛtāni pārthive prītikarā||134||   ha mahya gītavādyā varapuṣpavilepanā śubhaṛtupravare| hā mahya puṣpagandhā antaḥpuri gītavāditairharṣakarā||135||   hā kaṇṭhakā sujātā mama bhartu sahāyakastvayā kva nīto| hā chandakā nikaruṇā na bodhayasi gacchamānake naravariṣṭhe||136||   gacchatyayaṁ hitakaro ekā gira tasminnantari na bhasi kasmāt| itu adya puravarāto gacchati naradamyasārathiḥ kāruṇikaḥ||137||   katha vā gato hitakaro kena ca niṣkramito itu sa rājakulāt| katamāṁ diśāmanugato dhanyā vanagulmadevatā yāsya sakhī||138||   atiduḥkha mahya chandā nidhidarśiya netrauddhṛtā cakṣudadā| sarvairjanaiśca chandā mātāpitṛnityavarṇitā pūjaniyāḥ||139||   tānapi jahitva nirgatu kiṁ punarima istrikāmaratim| hā dhik priyairviyogo naṭaraṅgasvabhāvasaṁnibhā anityā||140||   saṁjñāgraheṇa bālā dṛṣṭiviparyāsaniśritā janmacyuti| prāgeva tena bhaṇitaṁ nāsti jarāmaraṇasaṁskṛte kāści sakhā||141||   paripūryato'sya āśā spṛśatū varabodhisamuttamāṁ drumavariṣṭhe| buddhitva bodhivirajāṁ punarapi etū ihā puravareṁ asmin||142||   chandakaḥ paramadīnamānaso gopikāya vacanaṁ śruṇitvanā| sāśrukaṇṭha gira saṁprabhāṣate sādhu gopi niśṛṇohi me vacaḥ||143||   rātriye rahasi yāmi madhyame sarvanārigaṇi saṁprasuptake| so tadā ca śatapuṇyaudgato ālapeti mama dehi kaṇṭhakam||144||   taṁ niśāmya vacanaṁ tadantaraṁ tubhya prekṣami śayāni suptikām| uccaghoṣu ahu tatra muñcamī utthi gopi ayu yāti te priyo||145||   devatā vacanu taṁ nirodhayi eka istri napi kāci budhyate| rodamāna samalaṁkaritvanā aśvarāju dadamī narottame||146||   kaṇṭhako hiṣati ugratejasvī krośamātru svaru tasya gacchatī| no ca kaści śṛṇute purottame devatābhi osvāpanaṁ kṛtam||147||   svarṇarūpyamaṇikoṭitā mahī kaṇṭhakasya caraṇaiḥ parāhatā| sā raṇī madhurabhīṣmaśobhanā no ca keci śṛṇuvanti mānuṣāḥ||148||   puṣyayuktu abhu tasmi antare candrajyotiṣa nabhe pratisthitā| devakoṭi gagane kṛtāñjalī onamanti śirasābhivandiṣū||149||   yakṣarākṣasagaṇairupasthitā lokapāla caturo maharddhikāḥ| kaṇṭhakasya caraṇāṁ kare nyasī padmakeśaraviśuddhanirmalam||150||   so ca puṇyaśatatejaudgato āruhī kumudavarṣikopamam| ṣaḍvikāra dharaṇī prakampitā buddhakṣetra sphuṭa ābhanirmalā||151||   śakra devaguruḥ śacīpatiḥ svāma dvāra vivarī tadantare| devakoṭinayutaiḥ puraskṛto so vrajī amaranāgapūjito||152||   saṁjñamātra iha jāti kaṇṭhako lokanāthu vahatī nabho'ntare| devadānavagaṇā saindrikāḥ ye vahanti sugatasya gacchataḥ||153||   apsarā kuśalagītavādite bodhisattvaguṇabhāṣamānikāḥ| kaṇṭhakasya balu te dadantikāḥ muñci ghoṣu madhuraṁ manoramam||154||   kaṇṭhakā vahahi lokanāyakaṁ śīghra śīghra ma janehi khedatām| nāsti me bhayamapāyadurgatiṁ lokanāthamabhidhārayitvanā||155||   ekameka abhinandate suro vāhanaṁ smi ahu lokanāyake| no ca kiṁcidapi deśu vidyate devakoṭicaraṇairna marditam||156||   paśya kaṇṭhaka nabhontare imaṁ mārgu saṁsthitu vicitraśobhanam| ratnavedikavicitramaṇḍitaṁ divyasāravaragandhadhūpitam||157||   ena kaṇṭhaka śubhena karmaṇā trāyatriṁśabhavane sunirmito| apsarai parivṛtaḥ puraskṛto divyakāmaratibhī ramiṣyase||158||   sādhu gopi ma khu bhūyu rodahī tuṣṭa bhohi paramapraharṣitā| drakṣase nacirato narottamaṁ bodhiprāptamamaraiḥ puraskṛtam||159||   ye narāḥ sukṛtakarmakārakāḥ te na gopi sada roditavyakāḥ| so ca puṇyaśatatejaudgato harṣitavya na sa roditavyakaḥ||160||   saptarātra bhaṇabhānu gopike sā viyūha napi śakya kṣepitum| yā viyūha abhu tatra pārthive niṣkramanti naradevapūjite||161||   lābha tubhya paramā acintiyā yaṁ tyupasthitu jage hitaṁkaro| mahya saṁjñi svakameva vartate tvaṁ hi bheṣyasi yathā narottamaḥ||162||iti||   || iti śrīlalitavistare'bhiniṣkramaṇaparivarto nāma pañcadaśamo'dhyāyaḥ||
本文档为【梵文方广大庄严经15.2】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_848483
暂无简介~
格式:doc
大小:102KB
软件:Word
页数:12
分类:工学
上传时间:2010-11-27
浏览量:14