首页 梵文方广大庄严经3

梵文方广大庄严经3

举报
开通vip

梵文方广大庄严经33 Kulapariśuddhiparivartastṛtīyaḥ|   iti hi bhikṣavo bodhisattva evaṁ dharmakālasaṁcoditaḥ saṁstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṁ deśayati sma, taṁ bodhisattvo'bhirohati sma, abhiruhya c...

梵文方广大庄严经3
3 Kulapariśuddhiparivartastṛtīyaḥ|   iti hi bhikṣavo bodhisattva evaṁ dharmakālasaṁcoditaḥ saṁstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṁ deśayati sma, taṁ bodhisattvo'bhirohati sma, abhiruhya ca sudharme siṁhāsane niṣīdati sma| atha ye devaputrā bodhisattvasya sabhāgāḥ samayānasaṁprasthitāste'pi tameva prāsādamabhirohanti sma| ye ca daśadiksaṁnipatitā bodhisattvāḥ sabhāgacaritā bodhisattvasya devaputrāśca, te'pi taṁ prāsādamabhiruhya yathāpratyarheṣu siṁhāsaneṣu svakasvakeṣu niṣīdanti, sma apagatāpsarogaṇā apagataprākṛtadevaputrāḥ samānādhyāśayaparivārā aṣṭaṣaṣṭikoṭisahasraparivārāḥ||   iti hi bhikṣavo dvādaśabhirvarṣairbodhisattvo mātuḥ kukṣimavakramiṣyatīti||   atha śuddhāvāsakāyikā devaputrā jambudvīpamāgatya divyaṁ varṇamantardhāpya brāhmaṇaveṣeṇa brāhmaṇān vedānadhyāpayanti sma| yasyaivarūpā garbhāvakrāntirbhavati, sa dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samanvāgato bhavati| yaiḥ samanvāgatasya dve gatī bhavato na tṛtīyā| sacedagāramadhyāvasati, rājā bhavatī cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ| tasyemāni sapta ratnāni bhavanti| tadyathā-cakraratnaṁ hastiratnaṁ aśvaratnaṁ strīratnaṁ maṇiratnaṁ gṛhapatiratnaṁ pariṇāyakaratnameva saptamam||   kathaṁrūpeṇa rājā cakravartī cakraratnena samanvāgato bhavati? iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṁ ca pañcadaśyāṁ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṁ diśi divyaṁ cakraratnaṁ prādurbhavati| sahasrāraṁ sanemikaṁ sanābhikaṁ suvarṇavarṇakarmālaṁkṛtaṁ saptatālamuccaiḥ samantād dṛṣṭvāntaḥpuraṁ rājñaḥ kṣatriyasya mūrdhābhiṣiktasya taddivyaṁ cakraratnameva bhavati| śrutaṁ khalu mayā yasya kila rājñaḥ kṣatriayasya mūrdhābhiṣiktasya tadeva poṣadheyaṁ pañcadaśyāṁ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṁ diśi divyaṁ cakraratnaṁ prādurbhavati, sa bhavati rājā cakravartī| nūnamahaṁ rājā cakravartī yannvahaṁ divyaṁ cakraratnaṁ mīmāṁsayeyam| atha rājā kṣatriyo mūrdhābhiṣikta ekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇajānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṁ cakraratnaṁ prārthayedevaṁ cāvedayet-pravartayasva bhaṭṭa divyaṁ cakraratnaṁ dharmeṇa mādharmeṇa| atha taddivyaṁ cakraratnaṁ rājñā kṣatriyeṇa mūrdhābhiṣiktena pravartitaṁ samyagevaṛddhau vihāyasā pūrveṇa vrajati| anveti rājā cakravartī sārdhaṁ caturaṅgeṇa balakāyena| yatra ca pṛthivīpradeśe taddivyaṁ cakraratnaṁ saṁtiṣṭhate, tatra rājā kṣatriyo mūrdhābhiṣikto vāsaṁ kalpayati sārdhaṁ caturaṅgeṇa balakāyena| atha ye te bhavanti pūrvasyāṁ diśi rājāno maṇḍalinaḥ, te rūpyapātrīṁ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṁ vā rūpyacūrṇaparipūrṇāmādāya rājānaṁ cakravartinaṁ pratyuttiṣṭhanti-ehi deva svāgataṁ devāya, idaṁ devasya rājyamṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ramaṇīyaṁ cākīrṇabahujanamanuṣyaṁ ca| adhyāvasatu deva svakaṁ vijitamanuprāptam| evamukte rājā kṣatriyo mūrdhābhiṣiktastrātā tān rājño maṇḍalina etadavocat-kārayantu bhavantaḥ svakāni rājyāni dharmeṇa| hanta bhavanto mā prāṇinaṁ ghātayiṣyatha, mādattādāsyatha, mā kāmeṣu mithyā cariṣyatha, mā mṛṣā vakṣyatha, yāvanmā bhe vijite adharmamutpadyate, mādharmacāriṇo rocetha| evaṁ khalu rājā kṣatriyo mūrdhābhiṣiktaḥ pūrvāṁ diśaṁ vijayati| pūrvāṁ diśaṁ vijitaḥ pūrvaṁ samudramavagāhya pūrvaṁ samudramavatarati| pūrvaṁ samudramavatīrya samyageva ṛddhyā vihāyasā dakṣiṇena vrajati| anveti rājā cakravartī sārdhaṁ caturaṅgeṇa balakāyena| pūrvavadevaṁ dakṣiṇāṁ diśaṁ vijayati| yathā dakṣiṇāmevaṁ paścimāmuttarāṁ diśaṁ vijayati| uttarāṁ diśaṁ vijitya uttarasamudramavagāhate| avagāhyottarātsamudrātpratyuttarati| pratyuttīrya samyageva ṛddhyā vihāyasā rājadhānīmāgatyopari antaḥpuradvāre'kṣatamevāsthāt| evaṁrūpeṇa rājā kṣatriyo mūrdhābhiṣiktaścakraratnena samanvāgato bhavati||   kathaṁrūpeṇa rājā cakravartī hastiratnena samanvāgato bhavati ? iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavaddhastiratnamutpadyate| sarvaśvetaṁ saptāṅgasupratiṣṭhitaṁ svarṇacūḍakaṁ svarṇadhvajaṁ svarṇālaṁkāraṁ hemajālapraticchannaṁ ṛddhimantaṁ vihāyasā gāminaṁ vikurvaṇādharmiṇaṁ yaduta bodhirnāma nāgarājā| yadā ca rājā kṣatriyo mūrdhābhiṣiktastaddhastiratnaṁ mīmāṁsitukāmo bhavati, atha sūryasyābhyudgamanavelāyāṁ taddhastiratnamabhiruhya imāmeva mahāpṛthivīṁ samudraparikhāṁ samudraparyantāṁ samantato'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati| evaṁrūpeṇa rājā cakravartī hastiratnena samanvāgato bhavati||   kathaṁrūpeṇa rājā cakravartī aśvaratnena samanvāgato bhavati? atha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavadaśvaratnamutpadyate| sarvanīlaṁ kṛṣṇaśirasaṁ muñjakeśamādṛtavadanaṁ svarṇadhvajaṁ svarṇālaṁkāraṁ hemajālapraticchannaṁ ṛddhimantaṁ vihāyasā gāminaṁ vikurvaṇādharmiṇaṁ yaduta bālāhako nāmāśvarājam| yadā ca rājā kṣatriyo mūrdhābhiṣikto'śvaratnaṁ mīmāṁsitukāmo bhavati, atha sūryasyābhyudgamanavelāyāmaśvaratnamabhiruhya imāmeva mahāpṛthvīṁ samudraparikhāṁ samudraparyantāṁ samantanto'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati| evaṁrūpeṇa rājā cakravartīṁ aśvaratnena samanvāgato bhavati||   kathaṁrūpeṇa rājā cakravartīṁ maṇiratnena samanvāgato bhavati? iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavanmaṇiratnamutpadyate śuddhanīlavaiḍūryamaṣṭāṁśaṁ suparikarmakṛtam| tasya khalu punarmaṇiratnasyābhayā sarvamantaḥpuramavabhāsyena sphuṭaṁ bhavati| yadā ca rājā kṣatriyo mūrdhābhiṣiktastaṁ maṇiratnaṁ mīmāṁsitukāmo bhavati, atha rātryāmardharātrasamaye'ndhakāratamisrāyāṁ taṁ maṇiratnaṁ dhvajāgre ucchrāpayitvā udyānabhūmiṁ niryāti subhūmidarśanāya| tasya khalu punarmaṇiratnasyābhayāsarvāvantaṁ caturaṅgabalakāyamavabhāsena sphuṭībhavati sāmantena yojanam| ye khalu punastasya maṇiratnasya sāmantake manuṣyāḥ prativasanti, te tenāvabhāsenāsphuṭa samānā anyonyaṁ saṁjānanti, anyonyaṁ paśyanti, anyonyamāhuḥ-uttiṣṭha bhadramukhāḥ karmāntāni kārayataḥ āpaṇāni prasārayata, divā manyāmahe sūryamabhyudgatam| evaṁrūpeṇa rājā kṣatriyo mūrdhābhiṣikto maṇiratnena samanvāgato bhavati||   kathaṁrūpeṇa rājā cakravartī strīratnena samanvāgato bhavati? iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavatstrīratnamutpadyate| sadṛśī kṣatriyā nātidīrghā nātihrasvā nātisthūlā nātikṛśā nātigaurī nātikṛṣṇā abhirūpā prāsādikā darśanīyā| tasyāḥ sarvaromakūpebhyaścandanagandhaṁ pravāti, mukhāccotpalagandhaṁ pravāti| kācilindikasukhasaṁsparśā| śītalakāle cāsyā uṣṇasaṁsparśāni gātrāṇi bhavanti, uṣṇakāle ca śītasaṁsparśāni| sā rājānaṁ cakravartinaṁ muktvā nānyasmin manasāpi rāgaṁ karoti kiṁ punaḥ kāyena| evaṁrūpeṇa rājā cakravartī strīratnena samanvāgato bhavati||   kathaṁrūpeṇa rājā cakravartī gṛhapatiratnena samanvāgato bhavati? iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavad gṛhapatiratnamutpadyate paṇḍito vyakto medhāvī divyacakṣuḥ| sa tena divyacakṣuṣā sāmantena yojanaṁ sasvāmikāni nidhānāni paśyati, asvāmikāni nidhānāni paśyati| sa yāni tāni bhavanti asvāmikāni, tai rājñaścakravartino dhanena karaṇīyaṁ karoti| evaṁrūpeṇa rājā cakravartī gṛhapatiratnena samanvāgato bhavati||   kathaṁrūpeṇa rājā cakravartī pariṇāyakaratnena samanvāgato bhavati? iha rājñaḥ kṣatriyasya mūrdhāṣibhiktasya pūrvavatpariṇāyakaratnamutpadyate paṇḍito vyakto medhāvī| rājñacakravartinaścintitamātreṇa udyojayitavyaṁ senāmudyojayati sma| evaṁrūpeṇa rājā cakravartī pariṇāyakaratnena samanvāgato bhavati| ebhiḥ saptaratnaiḥ samanvāgato bhaviṣyati| bhavati cāsya putrasahasraṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānām| sa imāṁ mahāpṛthivīṁ sasāgaraparyantāmakhilāmakaṇṭakāmadaṇḍenāśastreṇābhinirjityādhyāsayati| sacedagārādanagārikāṁ pravrajiṣyati, vāntachandarāgo netā ananyadevaḥ śāstā devānāṁ ca manuṣyāṇāṁ ceti||   tathā anye'pi devaputrā jambudvīpamāgatya pratyekabuddhebhya ārocayanti sma-riñcata mārṣā buddhakṣetram| ito dvādaśavatsare bodhisattvo mātuḥ kukṣimavakramiṣyati||   tena khalu punarbhikṣavaḥ samayena rājagṛhe mahānagare golāṅgulaparivartane parvate mātaṅgo nāma pratyekabuddho viharati sma| sa taṁ śabdaṁ śrutvā kardama iva śilāyāṁ prasthāya vihāyasā saptatālamātramatyudgamya ca tejodhātuṁ samāpadyolkeva parinirvāṇo'yam| yattasya pittaśleṣmasnāyvasthimāṁsarudhiraṁ cāsīt, tatsarvaṁ tejasā paryavadānamagacchat| śuddhaśarīrāṇyeva bhūmau prāpatan| adyāpi ca tāni ṛṣipadānyeva saṁjñāyante||   tena khalu punarbhikṣavaḥ samayena vārāṇasyāṁ ṛṣipatane mṛgadāve pañca pratyekabuddhaśatāni viharanti sma| te'pi taṁ śabdaṁ śrutvā vihāyasā saptatālamātramatyudgamya tejodhātuṁ samāpadyolkeva parinirvānti sma| yatteṣāṁ pittaśleṣmamāṁsāsthisnāyurudhiraṁ cābhūt, tatsarvaṁ tejasā paryavadānamagacchat| śuddhaśarīrāṇyeva bhūmau prāpatan| asminnṛṣayaḥ patitā iti tasmātprabhṛti ṛṣipatanasaṁjñodapādi| abhayadattāśca tasmin mṛgāḥ prativasanti iti tadagreṇa mṛgadāvasya mṛgadāva iti saṁjñodapādi||   iti hi bhikṣavo bodhisattvastuṣitavarabhavanasthitaścatvāri mahāvilokitāni vilokayati sma | katamāni catvāri ? tadyathā-kālavilokitaṁ dvīpavilokitaṁ deśavilokitaṁ kulavilokitam ||   kiṁ kāraṇaṁ bhikṣavo bodhisattvaḥ kālavilokitaṁ vilokayati sma? na bodhisattva ādipravṛtte loke sattvasaṁvartanīkālasamaye mātuḥ kukṣimavakrāmati, atha tarhi yadā vyakto lokaḥ susthito bhavati, jāti prajñāyate, jarā prajñāyate, vyādhi prajñāyate, maraṇaṁ prajñāyate, tadā bodhisattvo mātuḥ kukṣimavakrāmati||   kiṁ kāraṇaṁ bodhisattvo dvīpavilokitaṁ vilokayati sma? na bodhisattvā pratyantadvīpā upapadyante, na purvavidehe, nāparagodānīye, na cottarakurau| atha tarhi jambudvīpa evopapadyante||   kiṁ kāraṇaṁ bhikṣavo bodhisattvo deśavilokitaṁ vilokayati sma? na bodhisattvāḥ pratyantajanapadeṣūpapadyante, yeṣu manuṣyā andhajātyā jaḍā eḍamūkajātīyā abhavyāḥ subhāṣitadurbhāṣitānāmarthaṁ jñātum| atha tarhi bodhisattvā madhyameṣveva janapadeṣūpapadyante||   kiṁ kāraṇaṁ bhikṣavo bodhisattvaḥ kulavilokitaṁ vilokayati sma? na bodhisattvā hīnakuleṣūpapadyante caṇḍālakuleṣu vā veṇukārakule vā rathakārakule vā puṣkasakule vā| atha tarhi kuladvaye evopapadyante brāhmaṇakule kṣatriyakule ca| tatra yadā brāhmaṇaguruko loko bhavati, tadā brāhmaṇakule upapadyante| yadā kṣatriyaguruko loko bhavati, tadā kṣatriyakule upapadyante| etarhi bhikṣavaḥ kṣatriyaguruko lokaḥ| tasmādbodhisattvāḥ kṣatriyakule upapadyante| tamarthaṁ ca saṁpratītya bodhisattvastuṣitavarabhavanasthaścatvāri mahāvilokitāni vilokayati sma||   evaṁ cāvalokya tūṣṇīmabhūt| iti hi bhikṣavaste devaputrāḥ bodhisattvasyānyonyaṁ paripṛcchanti sma-katamasmin kularatne kiyadrūpāyāṁ jananyāṁ bodhisattvaḥ pratiṣṭhateti| tatra kecidāhuḥ-idaṁ vaidehīkulaṁ magadheṣu janapadeṣu ṛddhaṁ ca sphītaṁ ca kṣemaṁ subhikṣaṁ ca| idaṁ pratirūpamasya bodhisattvasya garbhasthānam| apare tvāhuḥ-na tatpratirūpam| tatkasmāt? tathā hi-tanna mātṛśuddhaṁ pitṛśuddhaṁ aplutaṁ cañcalamanavasthitaṁ parittapuṇyābhiṣyanditaṁ na vipulapuṇyābhiṣiktaṁ satkulapradeśopacāraṁ nodyānasarastaḍāgākīrṇaṁ karvaṭamiva pratyantavāsam| tena na tatpratirūpam||   apare tvāhuḥ-idaṁ punaḥ kauśalakulaṁ mahāvāhanaṁ ca mahāparivāraṁ ca mahādhanaṁ ca| tatpratirūpamasya bodhisattvasya garbhapratisaṁsthānāyeti| apare'pyāhuḥ-tadapyapratirūpam| tatkasmāddhetoḥ? tathā  hi-kauśalakulaṁ mātaṅgacyutyupapannaṁ na mātṛpitṛśuddham| hīnādhimuktikaṁ na ca kuloditaṁ na cāparimitadhanaratnanidhisamutthitam| tena na tatpratirūpam||   apare tvāhuḥ-idaṁ vaṁśarājakulaṁ ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca| idaṁ pratirūpamasya bodhisattvasya garbhasthānamiti| apara evamāhuḥ-idamapyapratirūpam| kiṁ kāraṇam? tathāhi-vaṁśarājakulaṁ prākṛtaṁ ca caṇḍaṁ ca na cojjvalitatejasaṁ parapuruṣajanmāvṛtaṁ ca na mātṛpitṛsvatejaḥ karmābhinirvṛttaṁ ca| ucchedavādī ca tatra rājā| tena tadapyapratirūpam||   apare'pyāhuḥ-iyaṁ vaiśālī mahānagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā cākīrṇabahujanamanuṣyā ca vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṁkṛtā ca puṣpavāṭikāvanarājisaṁkusumitā ca amarabhavanapuraprākāśyā| sā pratirūpāsya bodhisattvasya garbhapratisaṁsthānāyeti| apara āhuḥ-sāpyapratirūpā| kiṁ kāraṇam? tathā hi-teṣāṁ nāsti parasparanyāyavāditā, nāsti dharmācaraṇam, noccamadhyavṛddhajyeṣṭhānupālitā| ekaika eva manyate-ahaṁ rājā, ahaṁ rājeti| na ca kasyacicchiṣyatvamabhyupagacchati na dharmatvam| tena sāpyapratirūpā||   apare tvevamāhuḥ- idaṁ pradyotakulaṁ mahābalaṁ ca mahāvāhanaṁ ca paracamūśirasi vijayalabdhaṁ ca| tatpratirūpamasya bodhisattvasya garbhapratisaṁsthānāyeti| apare tvevamāhuḥ-tadapyapratirūpam| kiṁ kāraṇam ? tathā hi-te caṇḍāśca capalāśca raudrāśca paruṣāśca sāhasikāśca, na ca karmadarśinaḥ| tena tadapyapratirūpamasya bodhisattvasya garbhapratisaṁsthānāyeti||   apara evamāhuḥ-iyaṁ mathurā nagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā cākīrṇabahujanamanuṣyā ca| rājñaḥ subāhoḥ kaṁsakulasya śūraseneśvarasya rājadhāniḥ| sā pratirūpāsya bodhisattvasya garbhapratisaṁsthānāyeti| apare tvāhuḥ-sāpyapratirūpā| kiṁ kāraṇam? tathāhi-sa rājā mithyādṛṣṭikulavaṁśaprasūto dasyurājā| na yujyate caramabhavikasya bodhisattvasya mithyādṛṣṭikule upapattum| tena sāpyapratirūpā||   apare'pyāhuḥ-ayaṁ hastināpure mahānagare rājā pāṇḍavakulavaṁśaprasūtaḥ śūro vīryavān varāṅgarūpasaṁpannaḥ parasainyapramardakānāṁ tatkulaṁ pratirūpamasya bodhisattvasya garbhapratisaṁsthānāyeti| apare'pyāhuḥ-tadapyapratirūpam| kiṁ kāraṇam? tathā hi-pāṇḍavakulaprasūtaiḥ kulavaṁśo'tivyākulīkṛto yudhiṣṭhiro dharmasya putra iti kathayati, bhīmaseno vāyoḥ, arjuna indrasya, nakulasahadevāvaśvinoriti| tena tadapi kulamapratirūpamasya bodhisattvasya garbhasaṁsthānāyeti||   apara āhuḥ- iyaṁ mithilā nagarī atīva ramaṇīyā maithilasya rājñaḥ sumitrasya nivāsabhūmiḥ| sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ| tatkulaṁ pratirūpamasya bodhisattvasya garbhapratisaṁsthānāyeti| anya ūcuḥ-tadapyapratirūpam| astyasau rājā sumitra evaṁguṇayuktaḥ, kiṁ tvativṛddho na samarthaḥ prajāmutpādayitumatibahuputraśca| tasmāttadapi kulamapratirūpamasya bodhisattvasya garbhapratisaṁsthānāyeti||   evaṁ bhikṣavaste bodhisattvā devaputrāśca sarvasmin jambudvīpe ṣoḍaśajānapadeṣu yāni kāniciduccoccāni rājakulāni,  tāni sarvāṇi vyavalokayantaḥ(tāni) sarvāṇi sadoṣāṇyadrākṣuḥ| teṣāṁ cintāmanaskāraprayuktānāṁ jñānaketudhvajo nāma devaputro'vaivartiko bodhāya kṛtaniścayo'sminmahāyāne| sa tāṁ mahatīṁ bodhisattvadevaparṣadametadavocat-etanmārṣā etameva bodhisattvamupasaṁkramya pariprakṣyāmaḥ- kīdṛgguṇasaṁpanne kule caramabhaviko bodhisattvaḥ pratyājāyata iti| sādhviti te sarve kṛtāñjalipuṭā bodhisattvamupasaṁkramya paryaprākṣuḥ-kīdṛgguṇasaṁpanne satpuruṣakularatne caramabhaviko bodhisattvaḥ pratyājāyata iti||   tato bodhisattvastaṁ mahāntaṁ bodhisattvagaṇaṁ devagaṇaṁ ca vyavalokya etadavocat-catuṣṣaṣṭyākārairmārṣāḥ saṁpannakulaṁ bhavati yatra caramabhaviko bodhisattvaḥ pratyājāyate| katamaiścatuṣṣaṣṭyākāraiḥ ? tadyathā| abhijñātaṁ ca tatkulaṁ bhavati| akṣudrānupaghāti ca tatkulaṁ bhavati| jātisaṁpannaṁ ca tatkulaṁ bhavati| gotrasaṁpannaṁ ca tatkulaṁ bhavati| pūrvapuruṣayugasaṁpannaṁ ca tatkulaṁ bhavati| abhijātapuruṣayugasaṁpannaṁ ca tatkulaṁ bhavati| abhilakṣitapuruṣayugasaṁpannaṁ ca tatkulaṁ bhavati| maheśākhyapuruṣayugasaṁpannaṁ ca tatkulaṁ bhavati| bahustrīkaṁ ca tatkulaṁ bhavati| bahupuruṣaṁ ca tatkulaṁ bhavati| abhītaṁ ca tatkulaṁ bhavati| adīnālīnaṁ ca tatkulaṁ bhavati| alubdhaṁ ca tatkulaṁ bhavati | śīlavacca tatkulaṁ bhavati| prajñāvacca tatkulaṁ bhavati| amātyāvekṣitaṁ ca tatkulaṁ bhavati bhogān paribhunakti| avandhyaśilpaniveśanaṁ ca tatkulaṁ bhavati bhogān paribhunakti| dṛḍhamitraṁ ca tatkulaṁ bhavati| tiryagyonigataprāṇānuparodhakaraṁ ca tatkulaṁ bhavati| kṛtajñaṁ ca kṛtaveditaṁ ca tatkulaṁ bhavati| acchandagāminaṁ ca tatkulaṁ bhavati| adoṣagāminaṁ ca tatkulaṁ bhavati| amohagāminaṁ ca tatkulaṁ bhavati| abhayagāminaṁ ca tatkulaṁ bhavati| anavadyabhīru ca tatkulaṁ bhavati| amohavihāri ca tatkulaṁ bhavati| sthūlabhikṣaṁ ca tatkulaṁ bhavati| kriyādhimuktaṁ ca tatkulaṁ bhavati| tyāgādhimuktaṁ ca tatkulaṁ bhavati| dānādhimuktaṁ ca tatkulaṁ bhavati| paruṣakāramati ca tatkulaṁ bhavati| dṛḍhavikramaṁ ca tatkulaṁ bhavati| balavikramaṁ ca tatkulaṁ bhavati| śreṣṭhavikramaṁ ca tatkulaṁ bhavati| ṛṣipūjakaṁ ca tatkulaṁ bhavati| devatāpūjakaṁ ca tatkulaṁ bhavati| caityapūjakaṁ ca tatkulaṁ bhavati| pūrvapretapūjakaṁ ca tatkulaṁ bhavati| apratibaddhavairaṁ ca tatkulaṁ bhavati| daśadigvighuṣṭaśabdaṁ ca tatkulaṁ bhavati| mahāparivāraṁ ca tatkulaṁ bhavati| abhedyaparivāraṁ ca tatkulaṁ bhavati| anuttaraparivāraṁ ca tatkulaṁ bhavati| kulajyeṣṭhaṁ ca tatkulaṁ bhavati| kulaśreṣṭhaṁ ca tatkulaṁ bhavati| kulavaśitāprāptaṁ ca tatkulaṁ bhavati| maheśākhyaṁ ca tatkulaṁ bhavati| mātṛjñaṁ ca tatkulaṁ bhavati| pitṛjñaṁ ca tatkulaṁ bhavati| śrāmaṇyaṁ ca tatkulaṁ bhavati| brāhmaṇyaṁ ca tatkulaṁ bhavati| prabhūtadhanadhānyakoṣakoṣṭhāgāraṁ ca tatkulaṁ bhavati| prabhūtahiraṇyasuvarṇamaṇimuktājātarūparajatavittopakaraṇaṁ ca tatkulaṁ bhavati| prabhūtahastyaśvoṣṭragaveḍakaṁ ca tatkulaṁ bhavati| prabhūtadāsīdāsakarmakarapauruṣeyaṁ ca tatkulaṁ bhavati| duṣpradharṣaṁ ca tatkulaṁ bhavati| sarvārthasiddhaṁ ca tatkulaṁ bhavati| cakravartikulaṁ ca tatkulaṁ bhavati| pūrvakuśalamūlasahāyopacitaṁ ca tatkulaṁ bhavati| bodhisattvakulakuloditaṁ ca tatkulaṁ bhavati| anavadyaṁ ca tatkulaṁ bhavati sarvajātivādadoṣaiḥ sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṁ prajāyām| ebhirmārṣāścatuṣṣaṣṭyākāraiḥ samanvāgataṁ ca tatkulaṁ bhavati yasmiṁścaramaḥ bhaviko bodhisattva utpadyate||   dvātriṁśatā mārṣā guṇākāraiḥ samanvāgatā sā strī bhavati yasyāḥ striyāścaramabhaviko bodhisattvaḥ kukṣāvavakrāmati| katamairdvātriṁśatā? yaduta abhijñātāyāṁ striyāṁ kukṣau caramabhaviko bodhisattvo'vakrāmati| abhilakṣitāyā acchidropacārāyā jātisaṁpannāyāḥ kulasaṁpannāyā rūpasaṁpannāyā nāmasaṁpannāyā ārohapariṇāhasaṁpannāyā aprasūtāyāḥ śīlasaṁpannāyāḥ tyāgasaṁpannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasaṁpannāyā hryapatrāpyasaṁpannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasaṁpannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo'vakrāmati| ebhirmārṣā dvātriṁśatākāraiḥ samanvāgatā sā strī yasyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo'vakrāmati ||   na khalu punarmārṣāḥ kṛṣṇapakṣe bodhisattvo mātuḥ kukṣāvavakrāmati, api tu śuklapakṣe| evaṁ pañcadaśyāṁ pūrṇāyāṁ pūrṇimāyāṁ puṣyanakṣatrayoge poṣadhaparigṛhītāyā mātuḥ kukṣau caramabhaviko bodhisattvo'vakrāmati||   atha khalu te bodhisattvāste ca devaputrā bodhisattvasyāntikādimāmevarūpāṁ kulapariśuddhiṁ mātṛpariśuddhiṁ ca śrutvā cintāmanaskārā abhūvan| katamaṁ kulaṁ evaṁguṇasamanvāgataṁ bhavedyāvadvidhamanena satpuruṣeṇa nirdiṣṭam? teṣāṁ cintāmanaskāraprayuktānāmetadabhūt-idaṁ khalvapi śākyakulaṁ ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ramaṇīyaṁ cākīrṇabahujanamanuṣyaṁ ca| rājā śuddhodano mātṛśuddhaḥ pitṛśuddhaḥ patnīśuddho'parikṛṣṭasaṁpannāyāḥ svākārasuvijñāpakaḥ puṇyatejastejito mahāsaṁmatakule prasūtaścakravartivaṁśakulakulodito'parimitadhananidhiratnasamanvāgataḥ karmadṛkca vigatapāpadṛṣṭikaśca| sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṁ prāsādiko darśanīyo nātivṛddho nātitaruṇo'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṁ ca sattvānāṁ kapilavastumahānilayaḥ| ye'pi tatropapannāste'pi tatsvabhāvā eva| rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasaṁpannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṁkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasaṁpannā śīlavatī patisaṁtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṁhataśiraḥkarṇanāsā bhramavarasadṛśakeśī sulalāṭī subhrūrvyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasaṁpannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasaṁpannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṁsparśā navanal
本文档为【梵文方广大庄严经3】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_848483
暂无简介~
格式:doc
大小:81KB
软件:Word
页数:11
分类:工学
上传时间:2010-11-27
浏览量:12