首页 梵文方广大庄严经13.2

梵文方广大庄严经13.2

举报
开通vip

梵文方广大庄严经13.2maraṇo grasate bahuprāṇiśataṁ makareva jalā hari bhūtagaṇam| garuḍo uragaṁ mṛgarāju gajaṁ jvalaneva tṛṇoṣadhibhūtagaṇam||91||   ima īdṛśakai bahudoṣaśataiḥ jagu mocayituṁ kṛta yā praṇidhi| smara tāṁ purimāṁ praṇidhānacarīṁ ayu kālu tavā abhiniṣkramitum||92||  ...

梵文方广大庄严经13.2
maraṇo grasate bahuprāṇiśataṁ makareva jalā hari bhūtagaṇam| garuḍo uragaṁ mṛgarāju gajaṁ jvalaneva tṛṇoṣadhibhūtagaṇam||91||   ima īdṛśakai bahudoṣaśataiḥ jagu mocayituṁ kṛta yā praṇidhi| smara tāṁ purimāṁ praṇidhānacarīṁ ayu kālu tavā abhiniṣkramitum||92||   yada nārigaṇaḥ praharṣito bodhayatī turiyairmahāmunim| tada gātha vicitra niścarī tūryaśabdāt sugatānubhāvataḥ||93||   laghu tadbhañjati sarvasaṁskṛtaṁ acirasthāyi nabheva vidyataḥ| ayu kālu tavā upasthitaḥ samayo niṣkramaṇāya suvrata||94||   saṁskāra anitya adhruvāḥ āmakumbhopama bhedanātmakāḥ| parakeraka yācitopamāḥ pāṁśunagaropama tāvakālikāḥ||95||   saṁskāra pralopadharmime varṣakāli calitaṁ ca lepanam| nadikūla ivā savālukaṁ pratyayādhīna svabhāvadurbalāḥ||96||   saṁskāra pradīpaacivat kṣiprautpattinirodhadharmikāḥ| anavasthita mārutopamāḥ phenapiṇḍave asāra durbalāḥ||97||   saṁskāra nirīha śūnyakāḥ kadalīskandhasamā nirīkṣataḥ| māyopama cittamohanā bālaullāpana ukta muṣṭivat||98||   hetūbhi ca pratyayebhi cā sarvasaṁskāragataṁ pravartate| anyonya pratītya hetutaḥ tadidaṁ bālajano na budhyate||99||   yatha muñja pratītya balvajaṁ rajju vyāyāmabalena vartitā| ghaṭiyantra sacakra vartate eṣa ekaikaśa nāsti vartanā||100||   tatha sarvabhavāṅgavartinī anyamanyopacayena niśritā| ekaikaśa teṣu vartinī pūrvaparāntata nopalabhyate||101||   bījasya sato yathāṅkuro na ca yo bīja sa caiva aṅkuro| na ca tato na caiva tat evamanuccheda aśāśvata dharmatā||102||   saṁskāra avidyapratyayāḥ te saṁskāre na santi tattvataḥ| saṁskāra avidya caiva hi śūnya eke prakṛtīnirīhakāḥ||103||   mudrātpratimudra dṛśyate mudrasaṁkrānti na copalabhyate| na ca tatra na caiva śāśvato eva saṁskārānucchedaśāśvatāḥ||104||   cakṣuśca pratītya rūpataḥ cakṣuvijñānamihopajāyate| na ca cakṣuṣi rūpa niśrita rūpasaṁkrānti na caiva cakṣuṣi||105||   nairātmyaśubhāśca dharmime punarātmeti śubhāśca kalpitāḥ| viparītamasadvikalpitaṁ cakṣuvijñāna tatopajāyate||106||   vijñānanirodhasaṁbhavaṁ vijñānotpādavyayaṁ vipaśyati| akahiṁ ca gataṁ anāgataṁ śūnya māyopama yogi paśyati||107||   araṇiṁ yatha cottarāraṇiṁ hastavyāyāma trayebhi saṁgati| iti pratyayato'gni jāyate jātu kṛtārthu laghu nirudhyate||108||   atha paṇḍitu kaści mārgate kutayaṁ āgatu kutra yāti vā| vidiśo diśi sarvi mārgato nāgati nāsya gatiśca labhyate||109||   skandhadhātvāyatanāni dhātavaḥ tṛṣṇa avidyā iti karmapratyayā| sāmagri tu sattvasūcanā sa ca paramārthatu nopalabhyate||110||   kaṇṭhoṣṭha pratītya tālukaṁ jihvāparivarti akṣarā| na ca kaṇṭhagatā na tāluke akṣaraikaika tu nopalabhyate||111||   sāmagri pratītyataśca sā vācamanabuddhivaśena niścarī| mana vāca adṛśyarūpiṇī bāhyato'bhyantara nopalabhyate||112||   utpādavyayaṁ vipaśyato vāca rutaghoṣasvarasya paṇḍitaḥ| kṣaṇikāṁ vaśikāṁ tadā dṛśī sarvā vāca pratiśrutakopamām||113||   yatha tantri pratītya dārū ca hastavyāyāma trayebhi saṁgati| tuṇavīṇasughoṣakādibhiḥ śabdo niścarate tadudbhavaḥ||114||   atha paṇḍitu kaści mārgate kutayaṁ āgatu kutra yāti vā| vidiśo diśi sarvi mārgataḥ śabdagamanāgamanaṁ na labhyate||115||   tatha hetubhi pratyayebhi ca sarvasaṁskāragataṁ pravartate| yogī puna bhūtadaśanāt śūnya saṁskāra nirīha paśyati||116||   skandhāyatanāni dhātavaḥ śūnya adhyātmika śūnya bāhyakāḥ| sattvātmaviviktamanālayā dharmākāśasvabhāvalakṣaṇāḥ||117||   iya īdṛśa dharmalakṣaṇā buddha dīpaṁkara darśane tvayā| anubuddha svayaṁ yathātmanā tatha bodhehi sadevamānuṣāṁ||118||   viparītaabhūtakalpitaiḥ rāgadoṣaiḥ paridahyate jagat| kṛpameghasamāmbuśītalāṁ muñca dhārāmamṛtasya nāyakā||119||   tvayi yasya kṛtena paṇḍitā dattu dānaṁ bahukalpakoṭiṣu| saṁprāpya hi bodhimuttamāṁ āryadhanasaṁgraha kariṣya prāṇinām||120||   tāṁ pūrvacarīmanusmarā nārya dhanahīna daridra duḥkhitām| mā upekṣahi sattvasārathe āryadhanasaṁgrahi teṣu kurvahi||121||   tvayi śīla sadā surakṣitaṁ pithanārthāya apāyabhūminām| svargāmṛtadvāramuttamāṁ darśayiṣye bahusattvakoṭinām||122||   tāṁ pūrvacarīmanusmarā baddhvā dvāra nirayāya bhūminām| svargāmṛtadvāra muñcahī ṛddhyahi śīlavato vicintitam||123||   tvayi kṣānti sadā surakṣitā pratighakrodhaśamārtha dehinām| bhāvārṇava sattva tāriyā sthāpayiṣye śivi kṣemi nirjvale ||124||   tāṁ pūrvacarīmanusmarā vairavyāpādavihiṁsaākulām| mā upekṣa vihiṁsacāriṇaḥ kṣāntibhūmīya sthape imaṁ jagat||125||   tvayi vīrya yadartha sevitaṁ dharmanāvaṁ samudānayitvanā| uttārya jagadbhavārṇavāt thapayiṣye śivi kṣemi nirjvale||126||   tāṁ pūrvacarīmanusmarā caturoghairiva muhyate jagat|| laghu vīryabalaṁ parākramā sattva saṁtārayahī anāyakāṁ||127||   tvaya dhyānakileśadhyeṣaṇā bhāvitā yasya kṛtena sūratā| bhrāntendriya prākṛtendriyāṁ kvapi cittāryapathe sthapeṣyaham||128||   tāṁ pūrvacarīmanusmarā kleśajālairihamākulaṁ jagat| mā upekṣahi kleśupadrutāṁ dhyānaikāgri sthapehimāṁ prajām||129||   tvayi prajña purā subhāvitā mohavidyāndhatamovṛte jage| bahudharmaśatābhilokane dāsye cakṣuṣi tattvadarśanam||130||   tāṁ pūrvacarīmanusmarā mohavidyāndhatamovṛte jage| dadahī varaprajña suprabhā dharmacakṣuṁ vimalaṁ nirañjanam||131||   iyamīdṛśa gātha niścarī tūryasaṁgītiravātu nāriṇām| yaṁ śrutva middhaṁ vivarjiyā cittu preṣeti varāgrabodhaye||132||iti||   iti hi bhikṣavo'ntaḥpuramadhyagato bodhisattvo'virahito'bhūddharmaśravaṇena, avirahito'bhūddharmamanasikāreṇa| takasmāddhetoḥ? tathā hi bhikṣavo bodhisattvo dīrgharātraṁ sagauravo'bhūt| dharmeṣu dharmabhāṇakeṣu cādhyāśayena dharmārthiko dharmakāmo dharmaratirato'bhūt| dharmaparyeṣṭyatṛpto yathāśrutadharmasaṁprakāśakaḥ, anuttaro mahādharmadānapatiḥ, nirāmiṣadharmadeśako dharmadānenāmatsaraḥ, ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ, dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṁ gataḥ||   tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya, paurvikāṇāṁ ca bodhisattvānāṁ lokaviṣayasamatikrāntānāṁ lokānuvartanakriyādharmatāmanuvartya, dīrgharātraṁ suviditakāmadoṣaḥ sattvaparipākavaśādakāmātkāmopabhogaṁ saṁdarśya, aparimitakuśalamūlopacayapuṇyasaṁbhārabalaviśeṣaṇāsadṛśīṁ lokādhipateyatāṁ saṁdarśya, devamanuṣyātikrāntaṁ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṁ kāmaratirasaukhyamupadarśya, sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṁ saṁdarśya, pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṁvāsatayā paripācya, sarvalokasaṁkleśamalāsaṁkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma, buddhadharmāṁścāmukhīkaroti sma, praṇidhānabalaṁ cābhinirharati sma| sattveṣu ca mahākaruṇāmavakrāmati sma| sattvapramokṣaṁ ca cintayati sma| sarvasaṁpado vipattiparyavasānā iti pratyavekṣate sma| anekopadravabhayabahulaṁ ca saṁsāramupaparīkṣate sma| mārakalipāśāṁśca saṁchinatti sma| saṁsāraprabandhāccātmānamuccārayati sma| nirvāṇe ca cittaṁ saṁpreṣayati sma||   tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṁsāradoṣaḥ saṁskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṁsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṁsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṁsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṁgrahavastukuśalaḥ satatasamitamaparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṁvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṁgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṁnāhasusaṁnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṁtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajastrimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅbhanaskarmānto'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto'kṣubhitacittaḥ kṣāntisaurabhyasaṁpannaḥ akṣato'nupahato'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṁprajñāsusamāhito'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamondhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgārya satyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ||   iti hi bhikṣavo bodhisattvasyaivaṁ bhavati pratikṛtiḥ-evaṁ dharmavihārī evaṁ guṇamāhātmyavihārī evaṁ sattvārthābhiyuktavihārī abhūt| bhūyasyā mātrayā ābhirdaśadigbuddhādhiṣṭhānatūryasaṁgītiviniḥ-sṛtābhirgāthābhiḥ saṁcoditaḥ sa tasyāṁ velāyāṁ pūrveṣāṁ ca bodhisattvānāṁ caramabhavopagatānāmantaḥpuraparipācitāni catvāri dharmamukhānyāmukhīkaroti sma| katamāni catvāri ? yadidaṁ dānaṁ priyavacanamarthakriyāṁ  samānārthatāṁ ca| catuḥsaṁgrahavastuprayoganirhāraviśuddhiṁ ca nāma dharmamukhamāmukhīkaroti sma| triratnavaṁśasādhāraṇābhiprāyo vipraṇāśasarvajñatācittapraṇidhānabalādhānāvaivartyaviṣayaṁ ca nāma dharmamukhamāmukhīkaroti sma| sarvasattvāparityāgādhyāśayamahākaruṇāvatāratāṁ ca nāma dharmamukhamāmukhīkaroti sma| sarvabodhipakṣadharmapade prabhedārthābhiniścayajñānasaṁsārabalaviśeṣasamudānayamahāvyūhaṁ ca nāma dharmamukhamāmukhīkaroti sma| imāni catvāri dharmamukhānyāmukhīkṛtya bodhisattvaḥ sarvasyāntaḥpurasya paripācanārthaṁ tasyāṁ velāyāṁ tathārūpamṛddhyabhisaṁskāramabhisaṁskaroti sma, yathārūpeṇa ṛddhyabhisaṁskāreṇābhisaṁskṛtena tebhyaḥ saṁgītirutebhyo bodhisattvānubhāvenemānyevaṁrūpāṇi dharmamukhaśatasahasrāṇi niścaranti sma| tadyathā—   udārachandena ca āśayena adhyāśayenā karuṇāya prāṇiṣu| utpadyate cittu varāgrabodhaye śabde ca rūpasturiyebhi niścarī||133||   śraddhā prasādo adhimukti gauravaṁ nirmānatā onamanā gurūṇām| paripṛcchanā kiṁkuśalaṁgaveṣaṇā anusmṛtībhāvanu śabda niścarī||134||   dāne dabhe saṁyamaśīlaśabdaḥ kṣāntīya śabdastatha vīryaśabdaḥ| dhyānābhinirhārasamādhiśabdaḥ prajñā upāyasya ca śabda niścarī||135||   maitrāya śabdaḥ karuṇāya śabdo muditāupekṣāya abhijñaśabdaḥ| catusaṁgrahāvastuviniścayena sattvāna paripācanaśabda niścarī||136||   smṛterupasthānaprabhedaśabdaḥ samyakprahāṇāstatha ṛddhipādā| pañcedriyā pañcabalaprabhedā bodhyaṅgaśabdasturiyebhi niścarī||137||   aṣṭāṅgiko mārgabalaprabhedaḥ śamathasya śabdo'tha vipaśyanāyāḥ| anityaduḥkhārtianātmaśabdaḥ aśubhārtiśabdo turiyebhi niścarī||138||   virāgaśabdaśca vivekaśabdaḥ kṣayajñānaśabdo anutpādaśabdaḥ| anirodhaśabdaśca anālayaṁ ca nirvāṇaśabdasturiyebhi niścarī||139||   ima evarūpāsturiyebhi śabdāḥ saṁbodhiśabdaścanubhāva niścarī| yaṁ śrutva sarvā pramadā nu śikṣitā varāgrasattve praṇidhenti bodhaye||140||   iti hi bhikṣavo antaḥpuramadhyagatena bodhisattvena tāni caturaśītistrīsahasrāṇi paripācitānyabhūvan anuttarāyāṁ samyaksaṁbodhau bahūni ca devatāśatasahasrāṇi ye tatra saṁprāptā abhūvan||   tathā abhiniṣkramaṇakāle tasmin samaye bodhisattvasya hrīdevo nāma tuṣitakāyiko devaputro'nuttarāyāḥ samyaksaṁbodheḥ sa rātrau praśāntāyāṁ dvātriṁśatā devaputrasahasraiḥ parivṛtaḥ puraskṛto yena bodhisattvasyopasthānaprāsādastenopasaṁkrāmat| upasaṁkramya gaganatalagata eva bodhisattvaṁ gāthābhiradhyabhāṣata—   cyuti darśitā atiyaśā janma ca saṁdarśitaṁ puruṣasiṁha| antaḥpuraṁ vidarśitu kṛtānuvṛttistvayā loke||141||   paripācitā ti bahavo deva manuja loki dharmamanuprāpya| ayamadya kālasamayo niṣkramye mati vicintehi||142||   na hi baddha mocayātī na cāndhapuruṣena darśiyati mārgaḥ| muktastu mocayātī sacakṣuṣā darśayati mārgaḥ||143||   ye sattva kāmadāsā gṛhe dhane putrabhāryapariśraddhāḥ| te tubhya śiṣyamāṇā naiṣkramyamatau spṛhāṁ kuryuḥ||144||   aiśvarya kāmakrīḍā catudvīpā sapta ratna vijahitvā| niṣkrānta tvāṁ viditvā spṛhayetsanarāmaro lokaḥ||145||   kiṁ cāpi dhyānasaukhyairviharasi dharmairna cāsi kāmarataḥ| atha puna ciraprasuptāṁ bodhaya marumānuṣaśatāni||146||   atipatita yauvanamidaṁ girinadi yatha cañcalapracalavegā| gatayauvanasya bhavato naiṣkramyamatirna śobhete||147||   tatsādhu taruṇarūpe prathame varayāvane'bhiniṣkramya| uttāraya pratijñāṁ kuruṣva cārthaṁ suragaṇānām||148||   na ca kāmaguṇaratībhistṛptirlavaṇodadheryathāmbhobhiḥ| te tṛpta yeṣa prajñā āryā lokottarā virajā||149||   tvamiha priyo manāpo rājñaḥ śuddhodanasya rāṣṭrasya| śatapatrasadṛśavadanā naiṣkramyamatiṁ vicintehi||150||   ādīpta kleśatāpairaniḥśaraṇairgāḍhabandhanairbaddhāṁ| śīghraṁ pramokṣamārge sthāpaya śānte asamavīrā||151||   tvaṁ vaidya dhātukuśalaścirāturāṁ sattvarogasaṁspṛṣṭāṁ| bhaiṣajyadharmayogairnirvāṇasukhe sthapaya śīghram||152||   andhātamā anayanā mohākuladṛṣṭijālabaddhāḥ| prajñāpradīpacakṣuḥ śodhaya śīghraṁ naramarūṇām||153||   samudīkṣante bahavo devāsuranāgayakṣagandharvāḥ| drakṣyāma bodhiprāptaṁ niruttaraṁ dharma śroṣyāmaḥ||154||   drakṣyati ca bhujagarājo bhavanaṁ avabhāsitaṁ tava śirīye| kariyati anantapūjā pūrehi vratāśayastasya||155||   catvāri lokapālāḥ sasainyakāste tava pradīkṣante| dāsyāma caturi pātrāṁ bodhidhvaji pūrṇamanasasya||156||   brahma praśāntacārī udīkṣate maitravākvaruṇalābhī| adhyoṣiṣye narendraṁ vartenti niruttaraṁ cakram||157||   bodhiparipācikāpi ca devata abhivusta bodhimaṇḍesmiṁ| utpatsye'yaṁ satya ti drakṣyāmyabhibudhyato bodhim||158||   satyaṁ hi bodhisattvā antaḥpuriye kriyā vidarśenti| pūrvaṁgamo bhava tvaṁ mā bheṣyasi paścimasteṣām||159||   mañjuruta mañjughoṣā smarāhi dīpaṁkarasya vyākaraṇam| bhūtaṁ tathā avitathā jinaghoṣarutaṁ udīrehi||160||   iti śrīlalitavistare saṁcodanāparivarto nāma trayodaśo'dhyāyaḥ||  
本文档为【梵文方广大庄严经13.2】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_848483
暂无简介~
格式:doc
大小:81KB
软件:Word
页数:10
分类:工学
上传时间:2010-11-27
浏览量:13