首页 玛哈摩耶仪轨【梵本】

玛哈摩耶仪轨【梵本】

举报
开通vip

玛哈摩耶仪轨【梵本】 महामायासाधनम ् इ ...

玛哈摩耶仪轨【梵本】
महामायासाधनम ् इ - , , , , , इ , ॐ - इ ए , , , , - ॐ ॐ , ॐ ॐ इ -ॐ इ इ - - इ ॐ इ ॐ , , - इ इ -" " इ ए , , इ इ ( ) , ॐ - ॐ ॐ , ॐ , ॐ , ॐ , ॐ ? ॐ ( ) [ ] ए , , [ ] - ॐ , ए ए , Mahāmāyāsādhanam  Mahāmāyāsādhanam mahāmāyāhvayaṁ devaṁ caturmukhaṁ caturbhujam | aṅke yasya tathā devī catasro dikṣu cāparāḥ || mahāvajradharasyaiva kṛpayā bhīṣaṇākṛteḥ | mahāmāyābhidhānasya sādhanaṁ sādhu kathyate || iha bhāvanādhikṛto mantrī caturdevīgīticodanāvibuddhaḥ prātarutthāya svahṛtsūryasthaṁ ṁ viśodhya kṛtamukhaśaucādiko huṁ phaḍiti sthānātmayogarakṣāṁ kṛtvā dhyānālayaṁ praviśya huṁkāreṇa arghyaṁ parijapya sukhāsanopaviṣṭaḥ purastādantarikṣe bhagavantaṁ saparivāramālokya hṛnmantrakiraṇodbhavaiḥ pañcopahārameghaiḥ sampūjya pāpadeśanākamiti kuryāt-deśayāmyahamātmanaḥ pāpam, anumode sarvapuṇyāni, sarvabuddhabodhisattvāryapṛthagjanānāṁ pariṇāmayāmi sarvamātmanaḥ kuśalamanuttarāyāṁ samyaksaṁbodhau, ābodhestrīṇi ratnāni śaraṇaṁ gacchāmi, buddharatnaṁ dharmmaratnaṁ saṁgharatnam, aho batāhamanuttarāṁ samyaksambodhimadhigaccheyaṁ sarvasattvānāmarthāya hitāya yāvadeteṣām atyantaniṣṭhe nirvāṇe niruttare ca tathāgatajñāne pratiṣṭhāpanāya| tadanu cittamātramevedaṁ sarvamasatyeva tena tenākāreṇa prakhyāti| tadyathā svapna ityadhimucya sarvākārān parityajya nirmalanabhonibhaṁ nirābhāsamanantaṁ prakāśamātraṁ paśyet, om śūnyatājñānavajrasvabhāvātmako'hamiti cādhitiṣṭhet| anantaraṁ purastādantarikṣ kāreṇa viśvavajraṁ vicintya taddīptaraśmisphuraṇairadho vajramayīṁ bhūmiṁ tiryagvajraprākāramupari vajrapañjaraṁ madhye ghoraśmaśānaṁ vibhāvya tanmadhye kūṭāgāramekapuṭaṁ sarvaratnamayaṁ paśyet- caturasraṁ caturdvāraṁ catustoraṇabhūṣitam| hārādyairapsarobhiśca bhāsvadvedīcatuṣṭayam|| tanmadhye raktakamalamaṣṭadalaṁ dhyātvā tatkarṇikāyāmanādinidhanaṁ tāramuktāphalanibhaṁ jñānāmṛtabinduṁ dhyāyāt| ityayamanādiyogo nāma prathamaḥ samādhiḥ| madhyabinduta eva caturo bindūnaṣṭadigdaleṣu saṁsphārya bījākārapariṇatān paśyet, yathākramaṁ huṁ svā ā hāḥ| yathākramaṁ tebhyo vajramaṇipadmakarmakuleśān tatkulāni ca saṁsphārya punasteṣveva saṁhṛtya tatpariṇatāścatasro yoginīḥ paśyet| pūrvadale vajraḍākinīṁ nīlavarṇāṁ nīlapītasitaharitavadanāṁ vajrakapālaghaṇṭākhaṭvāṅgadhāriṇīm, dakṣiṇadale ratnaḍākinīṁ pītavarṇāṁ pītanīlasitaharitavadanāṁ ratnacchaṭātriśūlagrīvānipīḍitajambūkapatākādhāriṇīm, paścimadale padmaḍākinīṁ sitavarṇāṁ sitapītanīlaharitavadanāṁ viśvakamalaśarakapālacāpadharām, uttaradale viśvaḍākinīṁ haritavarṇāṁ haritapītasitanīlavadanām asiḍamarupāśakapāladharām | candrāsanaprabhāḥ sarvāḥ | śeṣamāsāṁ prabhumiva nāthamutthāpayeyuistā vajragītikayā'nayā- hale sahi viasia kamalu pabohiu vajjeṁ | alalalalaho mahāsuheṇa ārohiu ṇacceṁ || ravikiraṇeṇa paphulliu kamalu mahāsuheṇa| alalalalaho mahāsuheṇa ārohiu ṇacceṁ || atha gītikānubhāvena bhagavān bindurūpatāṁ hitvā bījadvayākārreṇ ḥ omkārād vairocanaṁ tatkulaṁ ca saṁsphārya saṁ ḥ omkārrodbhavayā buddhaḍākinyā sahaiva bhagavān heruko bhasmanoddhūlitaḥ kṛṣṇo lalitārkāsanaprabhaḥ | kapiśordhvajvalatkeśaḥ kapālamakuṭotkaṭaḥ || nīlapītamahāśvetaharitādyacaturmukhaḥ | kapālaśarakhaṭvāṅgacāpadhāricaturbhujaḥ || pañcabuddhaviśuddhyā tu pañcamudrāvibhūṣitaḥ | cakrī kuṇḍalakaṇṭhī ca haste rucakamekhalām || naracarmāmbaradharo dvādaśāruṇalocanaḥ | jvālāmālākulakrodhaḥ paramānandasundaraḥ || ardhaparyaṅkanāṭyastho navanāṭyarasairyutaḥ | antaḥkaraṇodgīrṇaiśca janaughairjagadarthakṛt || priyatulyāyudhā raktā tatkaṇṭhāśleṣidordvayā | śrībuddhaḍākinī raktapītaśvetaharinmukhī || buddhābhiṣekā śabarī hevajre gīyate yathā | tatheha buddhaḍākinyā herukaḥ saṁprapūjyate || buddho rakto'tra sattvānāṁ buddhakāyena rañjanāt | śuddhā dharmāḥ prakṛtyeti vāgīśasyaiva śuklatā || tadanu bhagavataścakṣurindriye omkāraṁ raktaṁ ṁ nīlaṁ ghrāṇendriye cīkāraṁ pītaṁ jihvendriye āḥkāraṁ sitam uṣṇīṣasthāne rephaṁ haritaṁ manasi khakāraṁ sitaṁ cintayet | iti ṣaḍindriye ṣaḍakṣaranyāsa | kavacanam-om āḥ iti kāyavāk cittādhiṣṭhānaṁ yathākramaṁ siraḥkaṇṭhahṛdayeṣu | stanāntare sūrye svadevatābījaṁ tajjñānasvabhāvaṁ dṛṣṭvā tatkiraṇaṅkuśairjñānamaṇḍalamākṛṣ ṇa vighnānutsārya arghyaṁ dattvā jaḥ ḥ ityākṛṣya praveśya baddhvā vaśīkṛtya tena sahaikalolībhūtaṁ samayamaṇḍalaṁ paśyet | tato jñānabījaraśmicodita-tathāgatapreṣitāḥ pañcayoginya āgatya pañcajñānāmbupūrṇai ratnakalaśairbhagavanto yoginyaścābhiṣiñceyuḥ | abhiṣicyamānānāṁ śirasi svakuleśa utpadyate | bhagavato'kṣobhyaḥ buddhaḍākinyādīnāṁ yathākramaṁ śāśvatākṣobhyaratneśavāgīśāmoghasiddhayaḥ | tato jñānabījaraśmimukhasphāritābhiḥ pañcopahārapañcakāmaguṇapūjābhirbhagavantaṁ bhagavatīṁ ca pūjayet | tato bhagavantaṁ devīnāṁ mukhaiḥ stūyāt- daṁṣṭrotkaṭamahābhīmamuṇḍasragdāmabhūṣitam | bhakṣamāṇaṁ mahāmāṁsaṁ śrīherukaṁ namāmyaham || iti | tato digdevyaḥ sphuraṇayogena buddhaḍākinyāmantarbhaveyuḥ | tato'syāḥ śirasi hṛdi nābhau guhye ūrvośca yathākramaṁ vibhāvya tairanyonyāvadhisphuradbhirasyāḥ śarīramabhivyāpya tayā hrīḥkarajaraktakamalayā akārajamuktākarṇ omkārajamaṇiḥ prārabheta ratimanurāgaṁ yāmītyanena mantreṇa | tato maṇidvayaraśmicoditāstathāgatā āgatya mukhe praviśya vilīya kamaladale pateyuḥ | tat pañcajñānāmṛtaṁ jihvāgralalitena gṛhyamāṇaṁ cintayediti | śrīmaṇḍalarājāgrīnama dvitīyaḥ samādhiḥ | tato bhagavaccoditā buddhaḍākinyādayaḥ pañcabhagavatkāyameghasphuraṇaiḥ sattvānamarthaṁ yathākramam ādarśajñānaṁ suviśuddhadharmadhātujñānaṁ samatājñānaṁ pratyavekṣaṇājñānaṁ kṛtyanuṣṭhānajñānaṁ mahāvajradharapadaṁ cotpādya svakāyameghān mūlakāye saṁhareyuriti | karmarājāgrīnāma tṛtīyaḥ samādhiḥ | yadi punaryogī cittaṁ sthirīkartumicchet, sarvasamādhīnāmagraniṣpattaye, tadā samāsataḥ samādhitrayaṁ vibhāvya nābhikamalakarṇikāyāṁ ravisomasampuṭaprānteṣu niḥsandhi dhyātvā tanmadhye sarṣapasūkṣmasitasvacchajñānaṁ bindurūpaṁ mahāsukhamayaṁ vīraṁ vicintya tadraśmirekhāṁ mṛṇālatantunibhāṁ candramadhyena nirgatya sampuṭaṁ tiryyak tribhirveṣṭaiḥ saṁyamya sthitāṁ dṛṣṭvā candopari sthiteṣu triṣu veṣṭārdheṣu grathitān pratyekaṁ ṣoḍaśa varṇān paśyet | uktaṁ hi saṁvarottare- kakārādidakārāntaṁ ṅañavarjaṁ niveśayet | dhakārādihakārāntam ālidvayaṁ samālikhet | madhyasthena tvakarālirnyastavyaḥ śaśimaṇḍale || iti | ihāpyuktam-"divyamakṣarapaṅktibhiḥ " iti | evaṁ nābhimadhye kamalakarṇikāravisomasaṁpuṭagarbhe vīraṁ bhāvayan bhāvanāparipākamadhimucya tasmādeva dvitīyasūkṣmarekhājvalitaikajvālāvadavasthitāṁ paśyet | tasyāḥ prabhāveṇa sravadamṛotapūraplāvito vīraḥ sā ca raśmirekhā sitībhavet | tato vīre niyamitacittastaṁ paśyet, yāvat cetasaṁ sthairyalābhaṁ nimittairupalakṣayet | upalakṣite sthairye tasyā raśmirekhāyāḥ sphuṭamālokamanantaṁ viśvamavabhāsayantaṁ vicintya sarvaṁ karatalāmalakavat paśyet, sarvasamādhīṁścāśu niṣpādayet | iti binduyogaḥ | japtavidyasya siddhiriti japa ucyate | tathaiva ṣaḍdevatācakraṁ yogī nābhīkamalakarṇikāvasthitaravisomasampuṭagarbhe ciraṁ vicintya tathaiva ca tadraśmirekhayā varṇāvalītrayagrathitayā veṣṭatrayasaṁyute mantraṁ japet | iha tantre a(trya)kṣarā mantrāḥ | tatra bhagavato mantraḥ, om hu buddhaḍākinyādīnāṁ yathākramam- ṁ japet ? saṁpuṭagarbhe japyaṁ bījākṣaraṁ vinyasya tacchīrṣe vīramutthāpya omkāramuccārayan vī(vi)rāṭraśmirekhāmucchvāsavāyunā sahotthāpya tayāvabhāsya jagad buddhamayaṁ kuryāt | bījākṣaramuccārayan teṣu sarvabuddheṣu svadevatāsvabhāvatāmadhimuñcet | anta[ḥ ṁ uccārayan niśvāsavāyunā samākṛṣya tadbuddhamayaṁ jagad vīre saṁharet | evaṁ punaḥ punaḥ kuryāt, yāvat khedo na bhavati | sati khede viśramya sarvamidaṁ kuśalamanuttarāyai samyaksambodhaye'bhimataphalasiddhaye ca pariṇamayya pūrvavat pūjāṁ kṛtvā svahṛdbījākṣare maṇḍalamantarbhāvya, tata utthāya svadevatātmakamātmānamadhimucya sarvaṁ kurvīta | sarvaṁ ca bhojyaṁ pañcabhirbījaiḥ pañcajñānāmṛtamayaṁ kṛtvā svahṛdaye ca devatācakramadhimucya vicintya ca tajjihvāsu tadamṛtaṁ juhuyāt | snānaṁ kurvan devatābhiṣekavidhiṁ dhyāyat | madhyānhasāyāhnasamdhyayostu maṇḍalagṛhaṁ praviśya svahṛdbījaraśmibhirādhāramaṇḍalaṁ nirmāya [tasmā]deva bījāccatasro yoginīḥ krameṇa saṁsphārya yathāsthānaṁ niveśya pūrvavadabhiṣekādikaṁ sarvavidhimanuṣṭhāya maṇḍalamantarbhāvya tata utthāya pūrvavat samāhitayogaṁ kuryāt | ardharātrasandhyāyāṁ tvayaṁ viśeṣaḥ- saṁpūjyārghyaṁ dattvā om vajra muriti jñānamaṇḍalamutsṛjya svajñānabīje samayamaṇḍalamantarbhāvya, nirābhāsaṁ sambodhicittamadhimucya supyāt | evaṁ dināntareṣvapi devīsaṅgīticodanotthāpitaḥ sarvaṁ pūrvavat kuryāt | evaṁ pratyahaṁ yāvat siddhinimittāni labhate | tatra maṇḍaleśvarasya mantro lakṣajāpena siddhyati, śeṣāṇāmayutajāpena | mālāmantraśca tantrāntarādānetavyāḥ | tān svahṛtsūrye hṛccandre vā yathāyogaṁ maṇḍalīkṛtya pradīpamālāvajjvalataścetasā'bhilikhya manasā vācayanniva japediti | brututaivaṁ mahāmāyāsādhanaṁ yanmayārjitam | kuśalaṁ tena buddhaḥ syāṁ vaśī viśvārthasādhane || |ṁahāmāyāsādhanaṁ samāptam || महामायासाधनम् Mahāmāyāsādhanam
本文档为【玛哈摩耶仪轨【梵本】】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_807019
暂无简介~
格式:pdf
大小:252KB
软件:PDF阅读器
页数:10
分类:
上传时间:2013-11-08
浏览量:94